Dictionaries | References
c

contrary

   
Script: Latin

contrary     

English WN - IndoWordNet | English  Any
adj  
Wordnet:
asmজেদি , জেদী , ডেমাকি , ডেমাকী , ্গোঁৱাৰ , আঁকোৰগোজীয়া
bdजेदि , नांथाबग्रा
benজেদী , একগুঁয়ে , গোঁয়ার
gujહઠી , હઠીલું , જિદ્દી , જીદી , અભિનિવેશી , આગ્રહી , મતાગ્રહી
hinहठी , अड़ियल , ज़िद्दी , जिद्दी , बिगड़ैल , हठीला , अड़ुआ , अभिनिवेशी , मगरा , मताग्रही , कद्दी , ईढी , ईढ़ी , छिरहा
kasۂٹی , اَکڑی
kokहट्टी , जिद्दी
malവാശിക്കാരനായ.
marहट्टी , जिद्दी , जितखोर
nepहठी , जिद्धी , जिद्दीवाल
oriହଟିଆ , ଜିଦଖୋର|
panਜਿੱਦੀ , ਹੱਠੀ , ਢੀਠ , ਵਿਗੜੈਲ , ਮਤਾਗ੍ਰਹਿ
sanमताग्रहिन्
telమంకుపట్టుగల , పెంకితనంగల
urdضدی , اڑیل , ہٹیلا , ڈھیٹ
noun  
Wordnet:
benপ্রতীপ , বিপ্রতীপ , বিপরীত , উল্টো , পাল্টা
hinप्रतीप
marप्रतिकूल फळ , विरोधी फळ
urdناموافق , نامساعد , ناسازگار

contrary     

विरुद्ध
उलट

contrary     

भौतिकशास्त्र  | English  Marathi
विपरीत, विरोधी

contrary     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Contrary,a. (in direction) संमुखागत, प्रतीप;gen.ex. by प्रति pr.; ‘c. wind’ प्रतिवातः, प्रतीपपवनः.
ROOTS:
संमुखागतप्रतीपप्रतिप्रतिवातप्रतीपपवन
2प्रतिकुलं, विरोधिन्, प्रति-वि-लोम, प्रतीप, विपरीत, विरुद्ध, विपक्ष, वैरिन्; oft. by इतर in comp.; ‘the c. of true’ सत्येतर. -s.विपर्ययः, विपरीतं, विप- -र्यासः, व्यतिक्रमः.
ROOTS:
प्रतिकुलंविरोधिन्प्रतिविलोमप्रतीपविपरीतविरुद्धविपक्षवैरिन्इतरसत्येतरविपर्ययविपरीतंविपर्यासव्यतिक्रम
2प्रतिपक्षः, ‘c. -wise,’ ‘on the c.’ प्रत्युत, पुनः, परंतु; ‘to the c.’ विपरीततया. -adv.
ROOTS:
प्रतिपक्षप्रत्युतपुनपरंतुविपरीततया
-ly,-adv.विपरीतं, विरुद्धं, प्रतिकूलं; ‘c. to usage’ आचारवि- -रुद्धं, &c.
ROOTS:
विपरीतंविरुद्धंप्रतिकूलंआचारविरुद्धं
-Contrariety,s.वैपरीत्यं, विरो- -धः, विपर्ययः, प्रतिकूलता, विपक्षता, व्यत्ययः, व्यतिक्रमः.
ROOTS:
वैपरीत्यंविरोविपर्ययप्रतिकूलताविपक्षताव्यत्ययव्यतिक्रम

contrary     

A Dictionary: English and Sanskrit | English  Sanskrit
CONTRARY , a.प्रतिकूलः -ला -लं, विरोधी -धिनी -धि (न्), विरुद्धः -द्धा -द्धं,विपरीतः -ता -तं, प्रतीपः -पा -पं, विप्रतीपः -पा -पं, प्रातीपिकः -की -कं,विलोमः -मी -मं, प्रतिलोमः -मा -मं, विपर्य्यस्तः -स्ता -स्तं, विपर्य्यासितः-ता -तं, विभिन्नः -न्ना -न्नं, अपसव्यः -व्या -व्यं, प्रसव्यः -व्या -व्यं, विपक्षः-क्षा -क्षं, प्रतिपक्षः -क्षी -क्षं, द्वन्द्वः -द्वा -द्वं, अवकटः -टा -टं, अवकुटारः-रा -रं, अभिमुखः -खा -खं, अभिमुखगतः -ता -तं, प्रतिघः -घा -घं. —
(Hostile) वैरी -रिणी -रि (न्). —
(Acting contrary) विपरीतकारी-रिणी -रि (न्);
‘a contrary wind,’ सम्मुखागतो वातः.
‘Con- trary’ is sometimes expressed by इतर; as,
‘the contrary of moveable,’ i.e.
‘stationary,’ जङ्गमेतरः -रा -रं.
ROOTS:
प्रतिकूललालंविरोधीधिनीधि(न्)विरुद्धद्धाद्धंविपरीततातंप्रतीपपापंविप्रतीपप्रातीपिककीकंविलोममीमंप्रतिलोममाविपर्य्यस्तस्तास्तंविपर्य्यासितविभिन्नन्नान्नंअपसव्यव्याव्यंप्रसव्यविपक्षक्षाक्षंप्रतिपक्षक्षीद्वन्द्वद्वाद्वंअवकटटाटंअवकुटाररारंअभिमुखखाखंअभिमुखगतप्रतिघघाघंवैरीरिणीरिविपरीतकारी(न्)सम्मुखागतोवातइतरजङ्गमेतर
CONTRARY , s.विपर्य्ययः -र्य्यायः, पर्य्ययः, विपर्य्यासः, व्यत्ययः, विपरीतं,व्यतिक्रमः. —
(Contrary proposition) प्रतिपक्षः, उत्तरपक्षः;
‘to the contrary,’ विपरीताभिप्रायेण;
‘on the contrary,’ पुनर्,परन्तु, वरं.
ROOTS:
विपर्य्ययर्य्यायपर्य्ययविपर्य्यासव्यत्ययविपरीतंव्यतिक्रमप्रतिपक्षउत्तरपक्षविपरीताभिप्रायेणपुनर्परन्तुवरं
CONTRARY , CONTRARILY, adv.पुनर्, वरं, परन्तु, विपरीततस्, अन्यथा,प्रतिकूलं;
‘contrary to that,’ तद्विपरीतं;
‘contrary to cus- tom.’ रीतिव्यत्ययेन; contrary to promise, प्रतिज्ञाविरोधेन.
ROOTS:
पुनर्वरंपरन्तुविपरीततस्अन्यथाप्रतिकूलंतद्विपरीतंरीतिव्यत्ययेनप्रतिज्ञाविरोधेन

Related Words

contrary   agreement to the contrary   sub-contrary   in the absence of contract to the contrary   in the absence of evidence to the contrary   notwithstanding anything to be contrary   notwithstanding anything to the contrary   contract to the contrary   contrary intention   contrary opposition   contrary to   contrary to law   on the contrary   unless contrary intention appears   unless the contrary is proved   to the contrary   to the contrary of....   अथतु   उभयपराङ्मुख   आचारविरुद्ध   अप्रतिलोमयत्   प्रत्यनीकभाव   प्रत्युदाहरणम्   प्रतितद्विद्   प्रतिनिश्चय   व्यतिरेके   प्रतिकामिन्   प्रतिकुल   विपरीतायनगत   आडवाट्या   अपष्ठुर   मन्त्रहीन   प्रत्यनुमान   प्रत्युदाव्रज्   प्रसिद्धिविद्याविरुद्ध   धर्मबाह्य   विपरीतकर   विपरीतकर्तृ   विपरीतवृत्ति   समयविपरीत   व्यतिकरवत्   असुम्न   अपष्ठुल   विपरीतायन   स्मृतिविरुद्ध   अभिलङ्घिन्   उफरटणें   उफराटें शाहणपण   उफराडणें   retroverse   विपरीतचित्त   विपरीतचेतस्   शास्त्रविप्रतिषिद्ध   वचनविरुद्ध   प्राचार   प्रातिपक्ष   प्रातीपिक   पुष्पगण्डिका   erroneous judgment   आडफांट्या   करनाकरी   उच्छास्त्र   अयथाजातीयक   अर्व्वाचीन   प्रतिवात   प्रत्युदाहृ   धर्म्मघ्न   विपरीतज्ञानाचा कोंभ   वेदबाह्य   संदर्भविरुद्ध   अपष्ठु   false imprisonment   आडजात   प्रातिकूलिक   शास्त्रविप्रतिषेध   mala in se   सव्यतस्   अधर्म्म   अधर्म्य   अन्यच्च   अभिलङ्घन   प्रत्याम्नान   विपरीतभावना   विपर्य्यस्त   शास्त्रातिक्रम   प्रसव्य   व्यपोढ   अकरनकर   सवैलक्ष्य   आदिपश्र्चात्   जन्मवैलक्षण्य   उपहन्तृ   अविगुण   प्रतिमार्ग्गक   प्रत्युत   विपरीतलक्षणा   विलोमवर्ण   व्यतिरेक्युदाहरण   eddy   unnatural   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP