Dictionaries | References
c

compassionate

   
Script: Latin

compassionate     

अनुकंपायुक्त
अनुकंपा- (on compassionate grounds अनुकंपा म्हणून)

compassionate     

A Dictionary: English and Sanskrit | English  Sanskrit

To COMPASSIONATE , v. a.अनुकम्प् (c. 1. -कम्पते -म्पितुं), समनुकम्प्with acc.; दय् (c. 1. दयते -यितुं) with gen.; करुण (nom. करुणायते), कृपा (nom. कृपायते), अनुकृपा, दयां कृ, कृपां कृ, करुणां कृ.
ROOTS:
अनुकम्प्कम्पतेम्पितुंसमनुकम्प्दय्दयतेयितुंकरुणकरुणायतेकृपाकृपायतेअनुकृपादयांकृकृपांकरुणां
COMPASSIONATE , a.दयालुः -लुः -लु, कृपालुः -लुः -लु. सदयः -या -यं,कारुणिकः -की -कं, सकरुणः -णा -णं, कारुण्यवेदी -दिनी -दि (न्),घृणी -णिनी -णि (न्), करुणामयः -यी -यं, करुणार्द्रः -र्द्रा -र्द्रं, अनुकम्पी-म्पिनी -म्पि (न्), सानुकम्पः -म्पा -म्पं, सानुक्रोशः -शा -शं, कृपावान्-वती -वत् (त्), कृपामयः -यी -यं, हृदयालुः -लुः -लु, दयायुक्तः -क्ता -क्तं,दयामयः -यी -यं, दयाशीलः -ला -लं, दयाकरः -रा -रं, दयान्वितः -ता -तं,सुरतः -ता -तं, आपन्नरक्षणशीलः -ला -लं, क्षमावान् -वती -वत् (त्).
ROOTS:
दयालुलुलुकृपालुलु.सदययायंकारुणिककीकंसकरुणणाणंकारुण्यवेदीदिनीदि(न्)घृणीणिनीणिकरुणामययीकरुणार्द्रर्द्रार्द्रंअनुकम्पीम्पिनीम्पिसानुकम्पम्पाम्पंसानुक्रोशशाशंकृपावान्वतीवत्(त्)कृपामयहृदयालुदयायुक्तक्ताक्तंदयामयदयाशीललालंदयाकररारंदयान्विततातंसुरतआपन्नरक्षणशीलक्षमावान्

Related Words

over-compassionate   compassionate   compassionate allowance   compassionate fund   compassionate gratuity   compassionate ground   compassionate pension   on compassionate ground   on compassionate grounds   आर्त्तसाधू   आर्त्ताभिमानी   आर्त्तसाधु   जातानुकम्प   अनुकम्पितात्मन्   अनुक्रोशिन्   कनवळा   कनवाळा   कृपान्वित   महाकारुणिक   दयारुप   दयावान्   कारुण्यवेदिन्   कारूणिक   करुणवेदिन्   कृपाकर   महाकरुण   दयावंत   सदयहृदय   करुणापर   करुणामय   दीनबंधु   दयाभूत   सानुक्रोश   सानुकंप   करुणाय   करुणावत्   दायविर   दयाकृत्   दयित्नु   घृणालु   एकान्तकरुण   दीनदयाळ   कृपालु   सकरुण   अनुकम्पन   अनुकम्पित   अनुकृप्   कनवाळू   करुणात्मक   कृपाळू   कृपावान्   दयान्वित   दयायुक्त   क्रप   दयाशील   सुमृडीक   कारुणिक   करुणिन्   अर्यमिक   कृपामय   मामुलती   सकृप   सघृण   सदय   सूरत   सानुकम्प   भावाव   दयाळ   क्रप्   दय   निष्करुण   क्षप   समदुःख   घृणिन्   दयालु   piteous   हृदयालु   अनुकम्प्   दयानिधि   दयाळू   सुहृदय   too   pension   सुरत   शाली   pitiful   सहृदय   करूण   कींव   कीव   allowance   करुण   घृणा   कृपा   बीभत्स   महीरथ   वत्सल   fund   दत्तात्रेय   दया   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP