-
TROUBLED , p. p.
बाधितः -ता -तं, क्लेशितः &c., क्लिष्टः -ष्टा -ष्टं, उपरुद्धः-द्धा -द्धं, दुःखितः -ता -तं, सन्तापितः &c., कातरः -रा -रं, व्यग्रः -ग्रा-ग्रं, उद्विग्नः -ग्ना -ग्नं, विह्वलः -ला -लं, आर्त्त in comp.; as,
‘troubled with thirst,’ तृषार्त्तः -र्त्ता -र्त्तं;
‘with hunger,’ क्षुधार्त्तः &c.
-
adj
Site Search
Input language: