-
CONFUSED , p. p.
(Crowded irregularly, disordered) सङ्कुलः-ला -लं, सङ्कीर्णः -र्णा -र्णं, आकीर्णः -र्णा -र्णं, विक्षिप्तः -प्ता -प्तं, सङ्करी-कृतः -ता -तं, अस्तव्यस्तः -स्ता -स्तं. —
(Disturbed in mind) व्यस्तः-स्ता -स्तं, आकुलः -ला -लं, व्याकुलः -ला -लं, विक्लवः -वा -वं, कातरः-रा -रं, पारिप्लवः -वा -वं, व्यग्रः -ग्रा -ग्रं, सम्भ्रान्तः -न्ता -न्तं, विस्मयाकुलः-ला -लं, आकुलचित्तः -त्ता -त्तं, पिञ्जः -ञ्जा -ञ्जं, अधीरः -रा -रं, विपन्नः-न्ना -न्नं. See CONFOUNDED. —
(Without order) क्रमहीनः -ना -नं. —
(Abashed) ह्रीपरिगतः -ता -तं. —
(Not clear) अस्पष्टः -ष्टा -ष्टं.
-
adj
Site Search
Input language: