-
विस्कळीत
-
DESULTORY , a.
चञ्चलः -ला -लं, अस्थिरः -रा -रं, लोलः -ला -लं, तरलः-ला -लं, चपलः -ला -लं, सङ्कसुकः -का -कं, अधीरः -रा -रं, उच्छृङ्खलः -ला -लं.
-
Desultory,a.
असतत, उच्छृंखल, अस्थिर, लोल, अनियत, चंचल, अनवस्थित, अ- -व्यवस्थित.
Site Search
Input language: