-
COMPREHENSIBLE , a.
ग्रहणीयः -या -यं, ग्राह्यः -ह्या -ह्यं, उपलभ्यः -भ्या -भ्यं,धीगम्यः -म्या -म्यं, मनोगम्यः -म्या -म्यं, विभाव्यः -व्या -व्यं, भावनीयः-या -यं, बोधनीयः -या -यं, अवधारणीयः -या -यं, व्यापनीयः -या -यं.
-
आकलनीय
Site Search
Input language: