Dictionaries | References

स्थानम्

   { sthānam }
Script: Devanagari

स्थानम्     

स्थानम् [sthānam]   [स्था-ल्युट्]
The act of standing or remaining, stay, continuance, residence; न किल भवतां देव्याः स्थानं गृहेऽभिमतं ततः [U.3.32.]
Being fixed or stationary.
A state, condition; स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम् [Bhāg.1.18.26.]
A place, spot, site, locality; अक्षमालामदत्त्वास्मात्स्थानात्पदात्पदमपि न गन्तव्यम् [K.]
Station, situation, position.
Relation, capacity; पितृस्थाने 'in the place or capacity of a father'; भक्ष्यस्थाने [Pt.2.26.]
An abode, a house, dwelling-house; स एव (नक्रः) प्रच्युतः स्थानाच्छुनापि परिभूयते [Pt.3.46.]
(a) A country, region, district. (b) A town, city.
Office, rank, dignity; अमात्यस्थाने नियोजितः.
Object; गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः [U.4.11.]
An occasion, a matter, subject, cause; पराभ्यूहस्थानाःयपि तनुतराणि स्थगयति [Māl.1.14;] स्थानं जरापरिभवस्य तदेव पुंसाम् Subhāṣ; so कलह˚, कोप˚, विवाद˚ &c.
A fit or proper place; स्थानेष्वेव नियोज्यन्ते भृत्याश्चाभरणानि च [Pt. 1.72.]
A fit or worthy object; स्थाने खलु सज्जति दृष्टिः [M.1;] see स्थाने also.
The place or organ of utterance of any letter; (these are eight: अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च [Śik.13.] )
A holy place.
An altar.
A place in a town, square, court.
The place or sphere assigned after death to persons according as they perform or neglect their prescribed duties.
(In politics, war &c.) The firm attitude or bearing of troops, standing firm so as to repel a charge; स्थाने युद्धे च कुशलानभीरुनविकारिणः [Ms.7.19.]
A halt.
A stationary condition, a neutral or middle state; स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः [Mb.12.59.] 31.
That which constitutes the chief strength or the very existence of a kingdom, a stamina of a kingdom; i.e. army, treasure, town, and territory; [Ms.7.] 56 (where Kull. renders स्थानं by दण्डकोषपुरराष्ट्रात्मकं चतुर्विधम्).
Likeness, resemblance.
Part or division of a work, section, chapter &c.
The character or part of an actor.
Interval, opportunity, leisure.
(In music) A note, tone, modulation of the voice; तौ तु गान्धर्वतत्त्वज्ञौ स्थानमूर्च्छनकोविदौ [Rām.1.4.1] (com.- 'यदूर्ध्वं हृदयग्रन्थे कपोलफलकादधः । प्राणसंचारणस्थानं स्थानमित्यभि- धीयते ॥...... इति शाण्डिल्यः).
A pose, posture (of archers etc.).
An order of the life (आश्रम); मैत्रेयीति होवाच याज्ञवल्क्य उद्यास्यन्वा अरेऽहमस्मात् स्थानादस्मि [Bṛi. Up.2.] 4.1.
Ground (भूमि); स्थानासनिनो भूमि-पाषाण-सिकता- शर्करा-वालुका-भस्मशायिनः [Mb.12.192.1.]
Sustenance, maintenance; यच्चेदं प्रभवः स्थानं भूतानां संयमो यमः । स्वभावेनैव वर्तन्ते द्वन्द्वसृष्टानि भूरिशः ॥ [Mb.12.238.2] (com. स्थानं पोषणम्).
A mode or attitude in fighting; अस्त्रयन्त्राणि चित्राणि स्थानानि विविधानि च [Mb.9.57.18.]
Storage (of goods); आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ । विचार्य सर्वपण्यानां कारयेत् क्रयविक्रयौ ॥ [Ms.8.41.]
A state of perfect tranquillity.
Any organ of sense.
Shape, form, appearance (as of the moon).
An astronomical mansion.-Comp.
-अधिकारः   the superintendence of a shrine; Inscr.
अध्यक्षः a local governor.
the superintendent of a place.
a watchman, police-officer.-आसनम् n. du. standing and sitting down.
-आसेधः   confinement to a place, imprisonment, arrest; cf. आसेध.-चञ्चला Ocimum Pilosum (Mar. तुकुमराई).
-कुटिकासनम्   leaving the house or any abode (स्थावरगृहत्याग); शिरसो मुण्डनाद्वापि न स्थानकुटिकासनात् [Mb.3.2.14.]
-चिन्तकः   a kind of quarter-master.
-च्युत   see स्थानभ्रष्ट.
-टिप्पटिका   the daily account; [Śukra 3.369.]
-दप्ति   (in augury) inauspicious on account of situation.
-पालः   a watchman, sentinel, policeman; [Y.2.173.]
-भूमि  f. f. a dwelling-place, mansion.
-भ्रष्ट a.  a. ejected from an office, displaced, dismissed, out of employ.
माहात्म्यम् the greatness or glory of any place.
a kind of divine virtue or uncommon sanctity supposed to be inherent in a sacred spot.
-मृगः  N. N. of certain animals (such as turtle, crocodile &c.).
-योगः   assignment of proper places; द्रव्याणां स्थानयोगांश्च क्रयविक्रयमेव च [Ms.9.332.]
-विभागः   (in alg.) subdivision of a number according to the position of its figures.
-स्थ a.  a. being in one's abode, at home.

स्थानम्     

noun  प्रत्याशिनः राजकीयं निर्वाचनं क्षेत्रम्।   Ex. बिहारविधानसभायाः निर्वाचनस्य सर्वेषां स्थानानां निर्णयाः प्राप्ताः।
ONTOLOGY:
स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
gujસીટ
oriଆସନ
urdنشست , سیٹ
noun  मनसि वर्तमानः अमूर्तः अवकाशः।   Ex. मम मनसि भवतः महत्त्वपूर्णं स्थानम् अस्ति।
HYPONYMY:
दशसहस्रम् निग्रहस्थानम् वृत्तम् कोटिः सहस्रम् लक्षम् अन्वयः विप्रकर्षः दशम कक्षा पदम्
ONTOLOGY:
मनोवैज्ञानिक लक्षण (Psychological Feature)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasجاے
kokसुवात
telస్థానం
urdمقام , جگہ , علاقہ , ٹھکانہ
noun  कस्यापि तलस्य भागः।   Ex. तस्य शरीरे नैकेषु स्थानेषु तिलाः सन्ति।
HYPONYMY:
स्थलम् मध्यः अन्धबिन्दुः यतिः अरिः क्षेत्रम् देशः अगाधजलम् अङ्कः शिखरः दंशः व्रणः दिगन्तः पारम् पृष्ठभूमिः उपान्तः सत्याग्रहः सीमा दूरता आवर्तः छाया उच्चारणस्थानम् इडा पिंगला सुषम्ना संगमः वर्तुलम् कोष्ठम् कोणः रोधः गवाक्षः कोष्ठकम् उपान्तम् पार्श्वः कल्पितस्थानम् प्रच्छेदः छेदम् ध्रुवम्
ONTOLOGY:
स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmঠাই
benস্থান
kanಜಾಗ
oriସ୍ଥାନ
telస్థానము
urdجگہ , ٹھکانہ , مقام
noun  उन्नतेः मार्गे वर्तमानासु भिन्नासु स्थितिषु प्रत्येका स्थितिः ।   Ex. भारतीयः लानस्य क्रीडकः सोमदेव देववर्मन् 68तमे स्थाने अस्ति ।
HYPONYMY:
मार्फत
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
SYNONYM:
स्थानकम् पदम्
Wordnet:
kasہیر , نمبَر
See : क्षेत्रम्, स्थलम्, तीर्थस्थलम्, वेदिका, स्थलम्, गृहम्, निवासः

Related Words

स्थानम्   निभृते स्थानम्   മണ്ഡലം   অতর্কিত আক্রমণ   टपून बसणे   زاگہِ روزُن   தருணம்   ಹೊಂಚು   పొంచివుంది   കാത്തിരിപ്പ്   সিট   સીટ   सीट   অপেক্ষা   سیٖٹ   ଆସନ   ਘਾਤ   લાગ   ताक   जागा   वाट   ଆକ୍ରମଣ   ਸੀਟ   नोजोर   position   place   habitation   मयक्षेत्रम्   यथास्थाम   कुक्कुटार्मः   कुटङ्गः   फरञ्जम्   बककच्छः   स्थानान्तरम्   बहुवर्तम्   सङ्कुचितम्   अग्न्यागारः   गोदावरीसङ्गमः   घटनास्थलम्   सिकतासिन्धुः   सिद्धपदः   सिद्धवटः   सिद्धिमन्वन्तरम्   सिन्धुवक्त्रम्   सिन्धुसमुद्रसङ्गमः   सिपाहणम्   हस्तकवप्रः   हिलीसमुद्रः   हेमकुड्यः   हेमकुण्ड्यः   सौसुकः   सरयूतटः   सरषट्टम्   सराटः   सर्वकेशः   सहस्रमङ्गलम्   साचीगुणम्   जाम्बवकम्   जालपदः   अधिकार्मम्   अधोदेशः   खीरम्   ख्रिश्चनधर्माध्यापकः   अश्वघामः   चैत्रायणः   जटिलस्थलम्   जपिलम्   जयक्षेत्रम्   जयवनम्   तपोभूमिः   तमोन्धकारः   ताम्रपर्णीतटाकम्   तारमूलम्   तुम्बवनम्   झुञ्झुनुमण्डलम्   ढक्कः   ढोरसमुद्रः   कश्यपतुङ्गम्   काण्डाग्निः   काम्बुवम्   कालकोटिः   कालप्रियः   अनुषण्डः   अप्रीतिमायुः   उदव्रजः   उदस्थानम्   उरुबिल्वाकल्पः   कच्छनीरबिलम्   कटपल्वलम्   करणाट्टम्   कर्दमिलम्   कर्मारवनम्   कल्याणकटकम्   इलादुर्गम्   उज्जालुकः   उज्जूटडिम्बम्   उड्डियाणः   अवन्ध्यः   अवस्कगर्ता   ऊर्ध्वकर्णः   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP