-
Furbish,v. t.
तिज् c., निः-तप् c., प्रमृज् 2 P or c., धाव् 10, परिष्कृ 8 U.
-
-ed,a.
निर्धौत, प्रमृष्ट, निष्टप्त.
-
-er,s.
तेजकः, मार्जकः, निर्णेजकः; ‘f. of weapons’ शस्त्रमार्जः, असिधावकः.
-
To FURBISH , v. a.तिज् (c. 10. तेजयति -यितुं), निष्टप् (c. 10. निष्टापयति-यितुं, rt. तप्), मृज् (c. 2. मार्ष्टि -र्ष्टुं), कान्तिं दा, धाव् (c. 10. धाव-यति -यितुं), परिष्कृ.
Site Search
Input language: