-
Evanescent,a.
क्षणिक, क्षणभंगुर, अशाश्वत (तीf.).
-
EVANESCENT , a.
तिरोधेयः -या -यं, अन्तर्हितः -ता -तं, अदृष्टरूपः -पी-पं, अदृश्यः -श्या -श्यं, अप्रत्यक्षः -क्षा -क्षं, परोक्षः -क्षा -क्षं. —
(Fleet- ing) भङ्गुरः -रा -रं, क्षणभङ्गुरः -रा -रं, क्षणमात्रस्थायी -यिनी -यि (न्),अशाश्वतः -ती -तं.
-
2
अदृश्य, परोक्ष, अंतर्हित, अप्रत्यक्ष.
Site Search
Input language: