-
INCONCEIVABLE , a.
अचिन्त्यः -न्त्या -न्त्यं, अचिन्तनीयः -या -यं, अविचिन्त्यः-न्त्या -न्त्यं, अभावनीयः -या -यं, अविभाव्यः -व्या -व्यं, दुर्विभाव्यः -व्या-व्यं, असम्भावनीयः -या -यं, अबोधनीयः -या -यं, अबोध्यः -ध्या -ध्यं,बोधागम्यः -म्या -म्यं, अमनोगम्यः -म्या -म्यं, अधीगम्यः -म्या -म्यं, असन्तव्यः-व्या -व्यं, अज्ञानविषयः -या -यं, इन्द्रियागोचरः -रा -रं, अतीन्द्रियः -या-यं;
‘of inconceivable beauty,’ अचिन्त्यरूपः -पा -पं.
-
adj
-
अकल्पनीय
Site Search
Input language: