-
DEEPLY , adv.
गम्भीरं, गभीरं, गाढं, प्रगाढं, निर्भरं, अत्यन्तं, नितान्तं,भृशं, दीर्घं;
‘deeply grieving,’ शोकमग्नः -ग्ना -ग्नं, शोकसाग-रमग्नः -ग्ना -ग्नं, शोकावगाढः -ढा -ढं;
‘deeply sighing,’ दीर्घ-निश्वस्य;
‘deeply rooted,’ बद्धमूलः -ला -लं or दीर्घमूलः.
-
adv
Site Search
Input language: