-
न. वज्र
-
THUNDERBOLT , s.
वज्रः -ज्रं, वज्राघातः, कुलिशः -शं, भिदुरं, भिदिःm., भिदिरं, भिदुःm., अशनिःm., वज्राशनिःm., छिदक, मृदाकरः,शतधारं, शतारं, बहुधारः, शतकोटिःm., षट्कोणं, अभ्रोत्थं, त्रिदशाङ्कुशं,गिरिज्वरः, गिरिध्वजः, गिरिकण्टकः, इन्द्रप्रहरणं, स्वरुःm., दम्भोलिःm., ह्रादिनी, पविःm., शम्बः, शम्भः, पेशिःm., जसुरिःm., व्याधानः,मेघभूतिःf., दृम्भूःm., दधीच्यस्थिn., वैद्युतो -ग्निः;
‘fall of a thun- derbolt,’ वज्रपातः;
‘like a thunderbolt,’ वज्रप्रायः -या -यं.
-
noun
Site Search
Input language: