नीला कुमुदिनी यस्याः बीजस्य चूर्णं जनाः व्रते अदन्ति।
Ex. सा पुष्करस्य बीजस्य चूर्णेन पोलिका करोति।
ONTOLOGY:
वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benকোকাবেরী
gujકોકનદ
hinकोकाबेरी
kokकोकाबेरी
malകൊകാബേലി
oriବେଣ୍ଟୁଳା
panਨੀਲੋਫਰ
tamகோகாபெரி
telనల్లకలువ
urdکوکابیری , کوکابیلی