-
MEDDLING , a.
परकार्य्यचर्चकः -का -कं, परकार्य्यनिरूपकः -का -कं,पराधिकारप्रवेशकः -का -कं, पराधिकारव्यापारी -रिणी -रि (न्).
-
MEDDLING , s.
पराधिकारचर्चा, अनधिकारचर्चा, पराधिकारप्रवेशः, परका-र्य्यप्रवेशः, परव्यापारचर्चा, पराधिकारव्यापारः, परनियोगव्यापारः, परका-र्य्यनिरूपणं, परचेष्टानिरूपणं, चर्चा.
-
adj
Site Search
Input language: