-
adv
-
OFT , OFTEN, OFTENTIMES, OFTTIMES, adv.
बहुशस्, अनेकशस्, असकृत्,बहुवारं, अनेकवारं, अनेकदा, बहुकृत्वस्, बहुवेलं, अनेककृत्वस्, पुनःपुनर्, वारं वारं, भूयस्, मुहुस्, मुहुर्मुहुस्, अभीक्ष्णं;
‘how often?’ कतिकृत्वस्, कतिवारं;
‘as often as,’ यावत्, यतिवारं;
‘so often,’ तावत्, ततिवारं.
-
Oft, Often, (O.-times), adv.
असकृत्, बहुशः-धा, बहु-अनेक-वारं, मुहुर्मुहुः, भूयो भूयः, अनेकशः, अनेकदा, वारंवारं, अभीक्ष्णं; ‘how o.’ कतिशः, कतिवारान्; ‘as o. as- -so o.’ यतिवारं-ततिवारं.
Site Search
Input language: