-
Perspicuous,a.
स्पष्ट, विशद, प्रसन्न, व्यक्त, सुप्रकाश, सुबोध.
-
-ly,adv.
स्पष्टं, विशदं, भिन्नार्थं.
-
-ness, -Perspicuity,s.
स्पष्टता, प्रसादः, वैशद्यं.
-
PERSPICUOUS , a.
स्पष्टः -ष्टा -ष्टं, स्पष्टार्थः -र्था -र्थं, सुस्पष्टः &c., व्यक्तः -क्ता-क्तं, सुव्यक्तः &c., व्यक्तार्थः &c., विशदः -दा -दं, विशदार्थः &c., सुज्ञेयः-या -यं, सुबोधः -धा -धं, निर्म्मलः -ला -लं, प्रसन्नः -न्ना -न्नं.
Site Search
Input language: