-
भांबावलेला
-
BEWILDERED , p. p.
आकुलः -ला -लं, व्याकुलः -ला -लं, आकुलितः -ता -तं.आकुलीकृतः -ता -तं, सम्भ्रान्तः -न्ता -न्तं, कातरः -रा -रं, व्यग्रः -ग्रा -ग्रं. मोहितः -ता -तं, मुग्धः -ग्धा -ग्धं, विमूढः -ढा -ढं, विमुग्धः -ग्धा -ग्धं,व्यस्तः -स्ता -स्तं, परिविह्वलः -ला -लं.
Site Search
Input language: