Dictionaries | References

दण्डः

   
Script: Devanagari

दण्डः     

noun  कस्मिन्नपि अपराधे कृते धनरूपेण दीयमानं शासनम्।   Ex. सः दण्डं दातुं विमन्यते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasجُرمانہ , فَیِن , پٮ۪نَلٹی
marदंड
oriଜରିମାନା
noun  राक्षसविशेषः।   Ex. दण्डः सुमालिनः पुत्रः आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kasدنٛڑ
urdدنڈ
noun  क्रीडायां नियमानाम् उल्लङ्घने जाते कस्यचित् प्रतियोगिनः सङ्घस्य वा जायमाना हानिः।   Ex. दण्डस्य कारणात् क्रीडकः निष्कासितः।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benপেনাল্টি
hinपेनाल्टी
kokपेनाल्टी
marपेनल्टी
oriପେନାଲଟି
panਪੇਨਾਲਟੀ
noun  बृहत् काष्ठम्।   Ex. तेन दण्डेन श्वानः उपहतः।
HYPONYMY:
दण्डः
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benডাণ্ডা
gujડાંગ
hinडंडा
kanಬಡಿಗೆ
kasلانٛز , ڈنٛڈٕ
kokदांडो
malവടി
marकाठी
mniꯎꯇꯨꯞ
nepडन्ठा
oriବାଡ଼ି
panਸੋਟੀ
tamலத்தி
urdڈنڈا , عصا , لاٹھی , سونٹا
noun  गमनसमये हस्ते गृह्यमाणा शलाका।   Ex. मातामही दण्डं गृहीत्वा गच्छति।
HYPONYMY:
तोदनम् दण्डः
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmলাখুটি
bdथखन
benছড়ি
gujડંગોરો
hinछड़ी
kanಕೈಕೋಲು
kasآسہٕ
kokबडी
oriବାଡ଼ି
telకర్ర
urdچھڑی , عصا
noun  पीरस्य यवनचैत्ये स्थाप्यमानं काष्ठम्।   Ex. तेन यवनचैत्ये दण्डः अर्पितः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kanಕೋಲು
kasچٔھڑی
kokचादर
malപ്രാര്ഥനാദണ്ഡ്
oriଛଡ଼ୀ
panਛੜੀ
telచిన్నజెండా
urdچھڑی
noun  अपराधिनः कृते बन्धनताडनादि दण्डनम्।   Ex. श्यामः वधस्य अपराधेन आजन्मकारावासस्य दण्डम् प्राप्तवान्।
HYPONYMY:
प्राणदण्डः कारावासः देहदण्डः राजदण्डः दण्डः देशनिष्कासनम् आसेधः
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmশাস্তি
bdसाजा
benদণ্ড
gujદંડ
hinदंड
kanದಂಡ
kasسَزَا
kokख्यास्त
malശിക്ഷ
marशिक्षा
mniꯆꯩꯔꯥꯛ
nepदण्ड
oriଦଣ୍ଡ
panਸਜਾ
tamதண்டனை
telదండన
urdسزا , تعذیر , خمیازہ
noun  वृद्धेन, पङ्गुना वा कक्षेणावलम्बितो दण्डः।   Ex. सः दण्डस्य साहाय्येन चलति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmপেং
bdजामानगन
benক্রাচ
gujટેકણલાકડી
hinबैसाखी
kanಊರುಗೋಲು
kasبیرٲگۍ
malഊന്നു വടി.
marकुबडी
mniꯆꯩꯉꯥꯛ
nepबैसाखी
oriଆଶାବାଡ଼ି
panਬੈਸਾਖੀ
tamஊன்றுகோல்
telఊతకోల
urdبیساکھی , چھڑی , عصاء
noun  सुवर्णरजतादीनां यष्टिः यां गृहीत्वा उत्सवादिषु दण्डधारकः अग्रे गच्छति।   Ex. रामलीलायां रामस्य शिविकायाः अग्रे दण्डधारकः दण्डं गृहीत्वा गच्छति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benদণ্ড
gujછડી
hinचोब
kanದಂಡ
kasچوب
malഅധികാരദണ്ട്
marचोप
oriବଲ୍ଲମ
panਚੋਬ
tamடமாரம் அடிக்கும் குச்சி
telబంగారపు కర్ర
urdبلم , عصاء , چوب
noun  सः अर्थग्रहणं यः अपराद्धात् दण्डस्वरूपेण गृह्यते।   Ex. तेन सार्वजनिकस्थाने धूम्रपानं कृतम् अतः शतरूपकस्य धनदण्डः देयः।
HYPONYMY:
अर्थदण्डः
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
धनदण्डः अर्थदण्डः पणः
Wordnet:
asmজৰিমনা
bdजुरिमाना
benজরিমানা
gujદંડ
hinजुर्माना
kanಅರ್ಥದಂಡ
kokतालांव
malപിഴ ശിക്ഷ
marदंड
mniꯑꯀꯣꯡꯁꯦꯜ
nepदण्ड
oriଜୋରିମାନା
panਜੁਰਮਾਨਾ
telజరిమాన
urdجرمانہ , جرمانا , دنڈ , مالی سزا , فائن
noun  धातोः काष्ठस्य वा दीर्घः खण्डः।   Ex. एषः दण्डः अयोमलयुक्तः।
HYPONYMY:
शलाका
MERO STUFF OBJECT:
धातुः
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
क्ष्वेडः शलाका
Wordnet:
asmৰদ
bdलावथि
benছড়ি
gujસળિયો
hinछड़
kanಸಲಾಕಿ
kasراڑ
kokवारांव
malവടി
mniꯂꯤꯆꯩ
oriଛଡ଼
tamஇரும்புகம்பி
telలోహపుచువ్వ
urdچھڑ , سریا , سلاخ , سلائی , سرکنڈا
noun  आकाशे दृश्यमाणा खट्वाङ्गसदृशा आकृतिः ।   Ex. दण्डस्य उल्लेखः बृहत्संहितायां वर्तते
noun  एकः अनुचरः ।   Ex. दण्डः सूर्यस्य अनुचरः वर्तते
noun  एकः पुरुषः ।   Ex. दण्डः शिवादिगणे परिगणितः
noun  धरस्य भ्राता ।   Ex. दण्डस्य उल्लेखः महाभारते वर्तते
noun  नक्षत्रविशेषः ।   Ex. दण्डस्य उल्लेखः लघुजातके वर्तते
noun  विस्तीर्णमापयितुं विद्यमानः कश्चन मापकः यश्च सपादत्रयगजपरिमितं भवति ।   Ex. अस्या अन्तरावेद्याः विस्तीर्णता सपादत्रिपरिमितं दण्डाः सन्ति ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
यष्टिः
Wordnet:
hinबाँस
noun  वृक्षस्य दीर्घं सुपेशं काष्ठम् ।   Ex. अध्यापकस्य हस्ते दण्डः अस्ति ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
यष्टिः यष्टी दण्डिका वेतसः
Wordnet:
marछडी
See : नियमः, काण्डः, नालः, शलाका

Related Words

दण्डः   crutch   rod   ಜುರ್ಮಾನೆ   mace   जुर्माना   amercement   दण्ड   പിഴ   ଜରିମାନା   জরিমানা   छड़   वारांव   راڑ   പിഴ ശിക്ഷ   இரும்புகம்பி   లోహపుచువ్వ   ৰদ   జరిమాన   ಅರ್ಥದಂಡ   mulct   ਜੁਰਮਾਨਾ   clause   article   জৰিমনা   जुरिमाना   तालांव   लावथि   جُرمانہٕ   ଜୋରିମାନା   വടി   દંડ   दंड   fine   lathee   lathi   ছড়ি   गज   அபராதம்   ଛଡ଼   ਸਰੀਆ   સળિયો   ಸಲಾಕಿ   बेल   धनदण्डः   क्ष्वेडः   यष्टिः   वेतसः   heriot   तुलादण्डः   सूचनादण्डः   castigation   batoon   इक्षुकाण्डम्   मन्थानदण्डः   ध्वजदण्डः   ध्वजयष्टिः   विजयादण्डः   वीणादण्डः   गुप्तिः   अर्थदण्डः   licking   crosier   chastisement   condemnation   चर्म्मदण्ड   single-stick   इक्ष्वालिकः   अर्थप्रसरः   rood   कूपकः   बलात्कारः   बन्दिः   मुषलदण्डः   युगकीलकम्   प्राणदण्डः   देशनिष्कासनम्   कोदण्डम्   पौतवम्   truncheon   राजदण्डः   रामतुलसी   राष्ट्रद्रोहः   रेलचीटिका   स्वहरणम्   कारावासः   jacobs-staff   beating   wand   चित्रदण्डक   दण्डनीतिः   दण्डविधिः   लगुडः   विवासः   haft   helve   corps   अङ्कुशः   अदण्डित   तुलाधारः   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP