-
CAPARISON , s.
(Of a horse or elephant) आस्तरः -रणं, परिष्टोमः,वर्णः, जयनं, सज्जा, अश्वसज्जा, अश्वपरिधानं, प्रखरः.
-
Caparison,s.
आस्तरणं; अश्वसज्जा-प्रसाधनं, अश्वालंकाराः (pl.). -v. t.विभूष् 10, अलंकारैर्भूष्.
-
To CAPARISON , v. a.परिष्टोमं or आस्तरं परिधा (c. 3. -दधाति -धातुं), सज्जीकृ.
Site Search
Input language: