Dictionaries | References ख खगः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 खगः संस्कृतम् (Sanskrit) WordNet | Sanskrit Sanskrit | | noun यस्य पक्षौ चञ्चुः विद्यते तथा च यः अण्डकोषात् जायते। Ex. तडागे नैके चित्राः खगाः सन्ति। ABILITY VERB:विरु डी ATTRIBUTES:पक्षिन् HYPONYMY:भूसारिका उत्तरभारताङ्गारकः पिङ्गला अलिलः अलजः शकुन्तः आतायी डोडोः वनकुक्कुटः सारसः प्लवः भृङ्गराजकः सुपर्णकः कुपः बादामी वर्तिकः गिनी रुरुआखगः हुमाखगः बनबकराखगः सारिका मयूरः गेह्यखगः श्येनः बकः मूषहरः चञ्चुसूचिः चिल्लः पक्षिणी चातकः खञ्जनः क्रौञ्चः शुकः कुलङ्गः। शराटिः काकः दार्वाघाटः कपोतः चातकशिशुः कामकाकुरवः विहङ्गिका स्थलविहङ्गः निशाचरविहङ्गः बृहद्विहङ्गः चकोरः तित्तिरः गायकपक्षी जलपक्षी लुण्टाकः विहगः भरद्वाजः प्रसहः MERO COMPONENT OBJECT:पश्च कूटम् शब्दनी वायुकोशः चञ्चुः पक्षः ONTOLOGY:पक्षी (Birds) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:विहगः पक्षी पक्षिणी विहङ्गः विहङ्गमः पतगः पत्री पतत्री विहायाः गरुत्मान् नीडजः नीडोद्भवः द्विजः अण्डजः नगौकाः पक्षवाहनः शकुनिः शकुनः विकिरः विष्किरः वाजी पतन् शकुन्तः नभसङ्गमः पत्ररथः विः पित्सन्Wordnet:asmচৰাই bdदाउ benপাখী gujપક્ષી hinपक्षी kanಹಕ್ಕಿ kasپٔرِنٛدٕ , وٕڑوٕنۍ جانوَر kokसवणें malപക്ഷി marपक्षी mniꯎꯆꯦꯛ nepचरा oriପକ୍ଷୀ panਪੰਛੀ tamபறவை telపక్షి urdپرندہ , چڑیا , طائر , پکشی See : सूर्यः, सूर्यः, बाण, ग्रहः, विहगः Related Words शुतुरमुर्ग खगः काकातुआ खगः खगः पक्षी planet శుతుర్ముర్గ উটপক্ষী উটপাখি ଓଟପକ୍ଷୀ ਸ਼ਤਰਮੁਰਗ શાહમૃગ ഒട്ടകപ്പക്ഷി उट दाउ शहामृग शामृग शुतुरमुर्ग़ शुतूरमुर्ग ostrich struthio camelus شترمرغ شُترٕمُرُگ ಶಹಾಮೃಗ தலையில் கொண்டையுள்ள கிளி నెత్తిపైసిగగలచిలుక పక్షి চৰাই পাখী কাকাটোৱা কাকতুয়া ਪੰਛੀ କାକତୁଆ પક્ષી કાકાકૌવા തലയില് പൂവുള്ള തത്ത काकाकुवा काकाकौवा काकातुआ कॉकाटो सवणें गिदिर जाथोनि बाथ चरा cockatoo کوکیٹو ಕಾಕ್ ಟೂ ಹಕ್ಕಿ பறவை दाउ ପକ୍ଷୀ പക്ഷി major planet چوٹی sun विः विकिरः विहङ्गः विहङ्गमः विहायाः नगौकाः नभसङ्गमः नीडजः नीडोद्भवः पक्षवाहनः पतगः पतत्री पित्सन् पत्ररथः विष्किरः शकुनः अण्डजः गरुत्मान् पतन् surya चिल्लः दर्द्रुः रुरुआखगः भृङ्गराजकः आशुङ्गः अडीयमान गायकपक्षी जृम्भः ढेङ्कः भारयः निशाचरविहङ्गः सिम्भुकः सुपर्णकः मयूरः कामकाकुरवः एमूखगः विहगः गेह्यखगः थुथुकृत् बृहद्विहङ्गः भूसारिका बनबकराखगः प्रियगीतः हुमाखगः स्थलविहङ्गः चकोरः वर्तिकः शकुनिः Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP