-
noun
-
Throne,s.
सिंहासनं, नृपासनं, &c.; भद्रासनं; ‘ascended the ancestral t.’ भेजे पैतृ- -कमासनं (R. XVII. 28); ‘getting the t.’ राजपदावाप्तिf.; ‘having lost his t.’ छत्रभ्रष्टः. -v. t.अभिषिच् 6 P, राज्ये अभिषिच्, सिंहासनं आरुह् c.; ‘t. ed king’ अभिषिक्तो राजा.
-
THRONE , s.
सिंहासनं, नृपासनं, राजासनं, उच्चासनं, भद्रासनं, राजशय्या,महाशय्या, मञ्चः, राजासनमञ्चः.
-
न. सिंहासन
Site Search
Input language: