-
न. अनृतवचन
-
LYING , part.
(Reclining) शायी -यिनी -यि (न्), शयः -या -यं, शयानः-ना -नं, शयितः -ता -तं, पतन् -तन्ती -तत् (त्), पतितः -ता -तं, संविष्टः-ष्टा -ष्टं, उपविष्टः -ष्टा -ष्टं;
‘lying on a bed,’ शयने संविष्टः -ष्टा -ष्टं;
‘lying prostrate,’ अपमूर्द्धशयः -या -यं, क्षिप्तदेहः -हा -हं;
‘lying with the face upwards,’ उत्तानशयः -या -यं. —
(Act of lying) शयनं, पतनं, संवेशः. —
(Lying in) प्रसवकालः, प्रसवावस्था, सूति-कालः, प्रसूतिकालः;
‘lying-in chamber,’ सूतिकागृहं, सूतिगृहं,सूतिकाभवनं, सूतिगृहं, सूतीगृहं, अरिष्टशय्या, अरिष्टं, गर्भः, अपवरकः.
-
LYING , s.
(Telling falsehood) मृषावादः, मिथ्यावादः, मिथ्याभाषणं,मिथ्याकथनं, असत्यभाषणं, मृषाभाषिता -षणं, मृषाभिधानं, मिथ्योक्तिःf., असत्योक्तिःf., अनृतवादः.
-
LYING , part. or a.
(Addicted to falsehood) मिथ्यावादी -दिनी -दि(न्), मृषावादी &c., असत्यवादी &c., अनृतवादी &c., असत्यभाषी-षिणी &c., अनृतभाषी &c., अनृतवाक्m. n.(च्), असत्यः -त्या-त्यं, निःसत्यः -त्या -त्यं.
Site Search
Input language: