|
हिम [hima] a. a. [हि-मक्] Cold, frigid, frosty, dewy. मः The cold season, winter. The moon. The Himālaya mountain. The sandal tree. Camphor. मम् Frost, hoar-frost; हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव [R.1.46;9.25;9.28;15.66;16.44;] [Ki.5.12;] अनन्तरत्न- प्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् [Ku.1.3,11.] Cold, coldness. A lotus. Fresh butter. A pearl. Night. Tin. Sandal wood. पातः cold rain; [Pt.3.] fall of snow. -प्रस्थः the Himālaya mountain.-भानुः the moon. -भास्, -रश्मि m. m. the moon; शोभाभि- भूतहिमबालुकबालुकेन छायाजुषा सविधरोपितपादपेन [Rām. ch.5.42;] [N.2.88;] कस्तूरिकां च काश्मीरं पाटीरं हिमबालुकाम् [Śiva.B.3.] 13. -शर्करा a kind of sugar produced from Yavanāla.-शीतल a. ice-cold. -शैलः Himālaya mountain.-श्रथः the moon; चन्दनद्रुमसंच्छन्ना निराकृत-हिमश्रथाः [Bk.22.] 4. -संहतिः f. f. a mass of ice or snow. -सरस् n. n. 'a lake of snow', cold water; न संतापच्छेदो हिमसरसि वा चन्द्रमसि वा [Māl.1.31.] -स्रुत m. m. the moon. -स्रुतिः the snow-shower.-हासकः the marshy date-tree. Comp. अंशुः the moon; प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः [Me.91;] मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति [Ś.1.2;] [R.5.16;6.47;14.8;] [Śi.2.49.] camphor. ˚अभिख्यम् silver. -अङ्कः camphor.-अचलः, -अद्रिः the Himālaya mountain; प्रस्थं हिमाद्रे- र्मृगनाभिगन्धि किंचित् क्वणत् किंनरमध्युवास [Ku.1.54;] [R.4.79;] 4.3. ˚जा, ˚तनया Pārvatī. the Ganges. -अम्बु, -अम्भस् n. n. cold water. dew; निर्धौतहारगुलिकाविशदं हिमाम्भः [R.5.7.] -अनिलः a cold wind. -अपहः fire.-अब्जम् a lotus. -अभ्रः camphor. अरातिः fire. the sun. the arka and chitraka plants. -अरिः fire. ˚शत्रुः water; [Bu. Ch.11.71.] -आगमः the cold or winter-season. -आनद्ध a. a. frozen. -आर्त a. a. pinched or shivering with cold, chilled. आलयः the Himālaya mountain; अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः [Ku.1.1.] the white Khadira tree. ˚सुता an epithet of Pārvatī. -आह्वः, -आह्वयः camphor. (-यम्) a lotus.-उत्तरा the tawny grape. -उत्पन्ना a kind of sugar.-उद्भवा the plant called Zedoary. -उस्रः the moon; यदा- प्यानं हिमोस्रेण भनक्त्युपवनं कपिः [Bk.9.2.] -ऋतुः the winter season. करः the moon; लुठति न सा हिमकरकिरणेन [Gīt.7.] कूटः the winter season. the Himālaya mountain. -खण्डम् a hail stone. -गिरिः the Himālaya.-गुः the moon. -गृहम् a room furnished with cool appliances. -जः the Maināka mountain. जा the plant Zedoary. -ज्योतिस् a. a. cool-rayed (as the moon). -ज्वरः ague. -झटिः, -झण्टिः mist, fog. -तैलम् a kind of camphor ointment. -दीधितिः the moon; प्रथमं कलाभवदथार्धमथो हिमदीधितिर्महदभूदुदितः [Śi.9.29.] -दुर्दिनम् wintry weather, cold and bad weather. -द्युतिः the moon. -द्रुमः the Nimba tree. -द्रुह् m. m. the sun; हरेः प्रगमनं नास्ति, न प्रभानं हिमद्रुहः [Bk.9.17.] -ध्वस्त a. a. bitten, nipped, or blighted by frost.
|