-
स्त्री. सफाईपट्टी
-
Snake,s.
सर्पः, भुजगः, भुजंगः-गमः, पन्नगः, अहिः, नागः, उरगः, उरंगमः, विषधरः, भोगिन् m.,व्यालः, आशीविषः, फणिन्m.,दर्वीकरः, जिह्मगः, पवनाशनः, कुंभीनसः, दंदशूकः, चक्रिन्m.,द्विजिह्वः, द्विरसनः, सरीसृपः, कुंडलिन्m.,गूढपाद्m.,चक्षुःश्रवस्m., काकोदरः, दीर्घपृष्ठः, बिलेशयः; ‘hooded s.’ फणभृत्m.भोगधरः, भोगिन्m.; ‘s. without poison’ राजि(जी)लः, डुंडुभः; ‘s. with a spotted skin’ मालुधानः, मातुलाहिः; चित्रसर्पः; ‘that has cast off his slough’ निर्मुक्तः, मुक्तकंचुकः; ‘his venom’ क्ष्वेडः, गरलं, विषं; ‘his hood’ स्फटा, फटा, फणा, स्फोटा, दर्वी; ‘charmer of s. s’ अ(आ)हितुंडिकः, व्यालग्राहिन्m.
-
noun
-
SNAKE , s.
सर्पः, अहिःm., भुजङ्गः, भुजङ्गमः, भुजगः, उरगः, उरङ्गः,उरङ्गमः, उरःसरः, व्यालः, नागः, पन्नगः, सरीसृपः, अण्डजः, विलेशयः,विलवासीm.(न्), विषधरः, विषाननः, विषास्यः, विषायुधः, आशी-विषः, दीर्घजिह्वः, दीर्घरसनः, द्विजिह्वः, द्विरसनः, दीर्घपृष्ठः, दृक्कर्णः,चक्षुःश्रवाःm.(स्), लताजिह्वः, लतारसनः, वायुभक्षः, पवनाशनः,श्वसनाशन, जिह्मगः, भेकभुक्m.(ज्), मण्डूकभुक्, चक्रीm.(न्), कञ्चु-कीm., काकोदरः, कञ्चुकालुःm., गूढपाद्m., गूढपादः, कुण्डलीm.(न्), दन्दशूकः, पृदाकुःm., सृदरः, समकोलः, तक्षकः, तृफूःm., व्याडः,सर्पीm. (न्);
‘hooded snake,’ फणीm.(न्), भोगीm., फणवान्m.(त्), भोगवान्m., फणावान्, फणभृत्m., फणधरः, फणाधरः, फणाभरः,फणकरः, दर्वीकरः;
‘female snake,’ सर्पी, सर्पिणी, भुजगी, भुजङ्गी;
‘variegated snake,’ मालुधानः, मातुलाहिःm.;
‘other sorts of snakes,’ गोनसः, गोनासः, तिलित्सः, अजगरः, शयुःm., वाहसः,राजिलः, डुण्डुः, डुण्डुभः, राजाहिःm., नागभिद्m.;
‘a water- snake,’ जलव्यालः, कालकन्दकः, अलगर्दः, अलगर्द्धः;
‘the king of the snakes that inhabit the infernal regions, forming the couch and canopy of Vishnu, and upholding the world which rests on one of his thousand heads,’ शेषः, अनन्तः,सर्पेश्वरः, फणीश्वरः;
‘other kings and chiefs of the snakes,’ वामुकिःm., सर्पराजः, तक्षकः, शङ्खः, महापद्मः;
‘the expanded hood of a snake,’ फणः -णा, भोगः, स्फटा, स्फोटा, दविः -र्वी, दर्बिः-र्बी;
‘his skin,’ कञ्चुकः, निर्मोकः,see SLOUGH;
‘a snake that has cast his skin,’ निर्मुक्तः, मुक्तकञ्चुकः;
‘his venom,’ गरलं, विषं, क्ष्वेडः;
‘his fang,’ विपदन्तः, आशी, आशिस्f., सर्पदंष्ट्रः. —
(Bitten by a snake) अहिदष्टः -ष्टा -ष्टं, अहिविदष्टः &c.
Site Search
Input language: