-
शकुन
-
Omen,s.
निमित्तं, शकुनः-नं, लक्षणं, चिह्नं, अजन्यं, पूर्वलक्षणं-चिह्नं, शुभाशुभलक्षणं; ‘of good o.’ शुभ, मंगल, सुलक्षण; ‘good o.’ सुलक्षणं; ‘ill o.’ दुश्चिह्नं, दुर्लक्षणं, अपशकुनः, अजन्यं, अवलक्षणं, अशुभलक्षणं.
-
पु. शकुन
-
-Ominous,a.
अनिष्ट or अशुभ-शंसिन् or आवेदिन्, दुर्लक्षण, अलक्षण.
Site Search
Input language: