संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
अथाष्टादशाधिकशततमोऽध्यायः

मार्कण्डेयपुराणम् - अथाष्टादशाधिकशततमोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


करन्धमचरितवर्णनम्
मार्कण्डेय उवाच
ततः स नृपतिर्गत्वा गोमतीं पापनाशिनीम् ।
तत्र तुष्टाव नियतो भूत्वा देवं पुरन्दरम् ॥१॥
तप्यमानस्तपश्चोग्रं यतवाक्कायमानसः ।
तुष्टाव प्रयतः शक्रमपत्यार्थं महीपतिः ॥२॥
तस्य स्तोत्रेण तपसा भक्त्या चापि सुरेश्वरः ।
तुतोष भगवानिन्द्रः प्राह चैनं महामुने ॥३॥
अनेन तपसा भक्त्या स्तोत्रेणोच्चारितेन च ।
परितुष्टोऽस्मि ते भूप व्रियतां भवता वरः ॥४॥
राजोवाच
अपुत्रस्य सुतो मेऽस्तु सर्वशस्त्रभृतां वरः ।
सदा चाव्याहतैश्वर्यो धर्मकृद्धर्मवित्कृती ॥५॥
मार्कण्डेय उवाच
तथेति चोक्तः शक्रेण राजा प्राप्तमनोरथः ।
प्रजाः पालयितुं भूप आजगाम निजं पुरम् ॥६॥
तत्रास्य कुर्वतो यज्ञं सम्यक्पालयतः प्रजाः ।
अजायत सुतो विप्र तदा शक्रप्रसादतः ॥७॥
तस्य नाम पिता चक्रे बलाश्व इति भूपतिः ।
अस्त्रग्राममशेषं च ग्राहयामास तं सुतम् ॥८॥
पितर्युपरते विप्र सोऽधिराज्ये स्थितो नृपः ।
स बलाश्वो वशं निन्ये भुवि सर्वमहीक्षितः ॥९॥
करं च दापयामास सारग्रहणपूर्वकम् ।
स सर्वभूमिपान्राजा पालयामास च प्रजाः ॥१०॥
अथाखिलनरेन्द्रास्ते दायादास्तस्य दुर्मदाः ।
न चाभ्युत्थाय सततं त चास्मै प्रददुः करान् ॥११॥
व्युत्थिताः स्वेषु राष्ट्रेषु न सन्तोषपरास्ततः ।
भुवं तस्य नरेन्द्रस्य जगृहुस्ते नराधिपाः ॥१२॥
स गृहीत्वा स्वकं राज्यं पृथिवीशो बलान्मुने ।
तस्थौ स्वनगरे भूपैर्विरोधो बहुभिः कृतः ॥१३॥
समेत्य सुमहावीर्याः ससाधनधनास्ततः ।
रुरुधुस्तं महीपालं पुरे तत्र नरेश्वराः ॥१४॥
पुररोधेन तेनाथ कुपितः स महीपतिः ।
स्वल्पकोशोऽल्पदण्डश्च वैक्लव्यं परमं गतः ॥१५॥
अपश्यमानः शरणं सबलो द्विजसत्तम ।
करौ मुखाग्रतः कृत्वा निशश्वासार्तमानसः ॥१६॥
ततोऽस्य हस्तविवरान्मुखानिलसमाहताः ।
निर्जग्मुः शतशो योधा रथनागतुरङ्गमाः ॥१७॥
ततः क्षणेन तत्सर्वं नगरं तस्य भूपतेः ।
व्याप्तमासीद्बलौघेन सारेणातिबलान्मुने ॥१८॥
अथ सोऽतिबलौघेन महता तेन संवृतः ।
निर्मथ्यनगरात्तस्मात्तान्विजिग्ये नराधिपः ॥१९॥
जित्वा च वशमानीय चकार करदान्पुनः ।
यथापूर्वं महाभाग महाभाग्यो नरेश्वरः ॥२०॥
धुतयोः करयोर्जज्ञे यतस्तस्यारिदाहदम् ।
बलं करन्धमस्तस्मात्स बलाश्वोऽभिधीयते ॥२१॥
स धर्मात्मा महात्मा च स मैत्रः सर्वजन्तुषु ।
करन्धमोऽभवद्भूपस्त्रिषु लोकेषु विश्रुतः ॥२२॥
सम्प्रास्तस्य परामार्त्तिं ददावरिविनाशनम् ।
बलं धर्मेण चाक्षिप्तमभ्युपेत्य स्वयं नृपम् ॥२३॥
इति श्रीमार्कण्डेयपुराणे करन्धमचरितं नामाष्टादशाधिकशततमोऽध्यायः । ११८ ।

N/A

References : N/A
Last Updated : April 17, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP