संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
चतुर्विशोऽध्यायः

मार्कण्डेयपुराणम् - चतुर्विशोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


जड उवाच

कृताहारं महात्मनामधिपं पवनाशिनाम् ।
उपासाञ्चक्रिरे पुत्रौ भूपालतनयस्तथा ॥१॥

कथाभिरनुरूपाभिः स महात्मा भुजङ्गमः ।
प्रीतिं सञ्जनयामास पुत्रसख्युरुवाच च ॥२॥

तव भद्र ! सुखं ब्रूहि गेहमभ्यागतस्य यत् ।
कर्तव्यमुत्सृजाशङ्कां पितरीव सुतो मयि ॥३॥

रजतं वा सुवर्णं वा वस्त्रं वाहनमासनम् ।
यद्वाभिमतमत्यर्थं दुर्लभं तद्वृणुष्व माम् ॥४॥

कुवलयाश्व उवाच

तव प्रसादाद्भगवन् ! सुवर्णादि गृहे मम ।
पितुरस्ति ममाद्यापिन किञ्चित् कार्यमीदृशम् ॥५॥

ताते वर्षसहस्राणि शासतीमां वसुन्धराम् ।
तथैव त्वयि पातालं न मे याञ्चोन्मुकं मनः ॥६॥

ते स्वर्ग्याश्च सुपुण्याश्च येषां पितरि जीवति ।
तृणकोटिसमं वित्तं तारुण्याद्वित्तकोटिषु ॥७॥

मित्राणि तुल्यशिष्टानि तद्वद्देहमनामयम् ।
जनिता ध्रियते वित्तं यौवनं किन्नु नास्ति मे ॥८॥

असत्यर्थे नृणां याञ्चाप्रवणं जायते मनः ।
सत्यशेषे कथं याञ्चां मम जिह्वा करिष्यति ॥९॥

यैर्न चिन्त्यं धनं किञ्चिन्मम गेहेऽस्ति नास्ति वा ।
पितृबाहुतरुच्छायां संश्रिताः सुखिनो हि ते ॥१०॥

ये तु बाल्यात् प्रभृत्येव विना पित्रा कुटुम्बिनः ।
ते सुखास्वादविभ्रंशान्मन्ये धात्रैव वञ्चिताः ॥११॥

तद्वयं त्वत्प्रसादेन धनरत्नादिसञ्चयान् ।
पितृमुक्तान् प्रयच्छामः कामतो नित्यमर्थिनाम् ॥१२॥

तत् सर्वमिह संप्राप्तं यदङ्घ्रियुगलं तव ।
मच्चूडामणिना स्पृष्टं यच्चाङ्गस्पर्शमाप्तवान् ॥१३॥

जड उवाच

इत्येवं प्रसृतं वाक्यमुक्तः पन्नगसत्तमः ।
प्राह राजसुतं प्रीत्या पुत्रयोरुपकारिणम् ॥१४॥

नाग उवाच

यदि रत्नसुवर्णादि मत्तोऽवाप्तुं न ते मनः ।
यदन्यन्मनसः प्रीत्यै तद्ब्रूहि त्वं ददाम्यहम् ॥१५॥

कुवलयाश्व उवाच

भगवंस्त्वत्प्रसादेन प्रार्थितस्य गृहे मम ।
सर्वमस्ति विशेषेण सम्प्राप्तं तव दर्शनात् ॥१६॥

कृतकृत्योऽस्मि चैतेन सफलं जीवितञ्च मे ।
यदङ्गसंश्लेषमितस्तव देवस्य मानुषः ॥१७॥

ममोत्तमाङ्गे त्वत्पादरजसा यदिहास्पदम् ।
कृतं तेनैव न प्राप्तं किं मया पन्नगेश्वर ॥१८॥

यदि त्ववश्यं दातव्यो वरो मम यथेप्सितः ।
तत्पुण्यकर्मसंस्कारो हृदयान्मा व्यपैतु मे ॥१९॥

सुवर्णमणिरत्नादि वाहनं गृहमासनम् ।
स्त्रियोऽन्नपानं पुत्राश्च चारुमाल्यानुलेपन् ॥२०॥

एते च विविधाः कामा गीतवाद्यादिकञ्च यत् ।
सर्वमेतन्मम मतं फलं पुण्यवनस्पतेः ॥२१॥

तस्मान्नरेण तन्मुलः कार्यो यत्नः कृतात्मना ।
कर्तव्यः पुण्यसक्तानां न किञ्चिद्भुवि दुर्लभम् ॥२२॥

अश्वतर उवाच

एवं भविष्यति प्राज्ञ ! तव धर्माश्रिता मतिः ।
सत्यञ्चैतत् फलं सर्वं धर्मस्योक्तं यथा त्वया ॥२३॥

तथाप्यवश्यं मद्गेहमागतेन त्वयाधुना ।
ग्राह्यं यन्मानुषे लोके दुष्प्राप्तं भवतो मतम् ॥२४॥

जड उवाच

तस्यैतद्वचनं श्रुत्वा स तदा नृपनन्दनः ।
मुकावलोकनञ्चक्रे पन्नगेश्वरपुत्रयोः ॥२५॥

ततस्तौ प्रणिपत्योभौ राजपुत्रस्य यन्मतम् ।
तत् पितुः सकलं वीरौ कथयामासतुः स्फुटम् ॥२६॥

पुत्रापूचतुः

ततोऽस्य पत्नी दयिता श्रुत्वेमं विनिपातितम् ।
अत्यजद्दयितान् प्राणान् विप्रलब्धा दुरात्मना ॥२७॥

केनापि कृतवैरेण दानवेन कुबुद्धिना ।
गन्धर्वराजस्य सुता नाम्ना ख्याता मदालसा ॥२८॥

कुतज्ञोऽयं ततस्तात ! प्रतिज्ञां कृतवानिमाम् ।
नान्या भार्या भवित्रीति वर्जयित्वा मदालसाम् ॥२९॥

द्रष्टुं तां चारुसर्वाङ्गीमयं वीर ! ऋतध्वजः ।
तात ! वाञ्छति यद्येतत् क्रियते तत् कृतं भवेत् ॥३०॥

अश्वतर उवाच

भूतैर्वियोगिनो योगस्तादृशैरेव तादृशः ।
कथमेतद्विना स्वप्नं मायां वा शम्बरोदिताम् ॥३१॥

जड उवाच

प्रणिपत्य भुजङ्गेशं पुत्रः शत्रुजितस्ततः ।
प्रत्युवाच महात्मानं प्रेमलज्जासमन्वितः ॥३२॥

मायामयीमप्यधुना मम तात ! मदालसाम् ।
यदि दर्शयते मन्ये परं कृतमनुग्रहम् ॥३३॥

अश्वतर उवाच

तस्मात् पश्येह वत्स ! त्वं मायाञ्चेद् द्रष्टुमिच्छसि ।
अनुग्राह्यो भवान् गेहं बालोऽप्यभ्यागतो गुरुः ॥३४॥

जड उवाच

आनयामास नागेन्द्रो गृहगुप्तां मदालसाम् ।
तेषां संमोहनार्थाय ज्जल्प च ततः स्फुटम् ॥३५॥

दर्शयामास च तदा राजपुत्राय तां शुभाम् ।
सेयं न वेति ते भार्या राजपुत्र ! मदालसा ॥३६॥

जड उवाच

स दृष्ट्वा तां तदा तन्वीं तत्क्षणात् विगतत्रपः ।
प्रियेति तामभिमुखं ययौ वाचमुदीरयन् ।
निवारयामास च तं नागः सोऽश्वतरस्त्वरन् ॥३७॥

अश्वतर उवाच

मायेयं पुत्र ! मा स्प्राक्षीः प्रागेव कथितं तव ।
अन्तर्धानमुपैत्याशु माया संस्पर्शनादिभिः ॥३८॥

ततः पपात मेदिन्यां स तु मूर्च्छापरिप्लुतः ।
हा प्रियेति वदन् सोऽथ चिन्तयामास भामिनीम् ॥३९॥

अहो स्नेहोऽस्य नृपतेर्ममोपर्यचलं मनः ।
येनायं पातनोऽरीणां विना शस्त्रेण पातितः ॥४०॥

मायेति दर्शिता तेन मिथ्या मायेति यत्स्फुटम् ।
वाय्वम्बुतेजसां भुमेराकाशस्य च चेष्टया ॥४१॥

जड उवाच

ततः कुवलयाश्वं तं समाश्वास्य भुजङ्गमः ।
कथयामास तत् सर्वं मृतसञ्जीवनादिकम् ॥४२॥

ततः प्रहृष्टः प्रतिलभ्य कान्तां प्रणम्य नागं निजगाम सोऽथ ।
सुशोभमानः स्वपुरं तमश्वम् आरुह्य संचिन्तितमभ्युपतेम् ॥४३॥

इति श्रीमार्कण्डेयपुराणे मदालसाप्राप्तिर्नाम चतुर्विशोऽध्यायः

N/A

References : N/A
Last Updated : March 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP