प्रथमस्थानम् - एकोनविंशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


गौडी माध्वी तथा पैष्टी निर्यासा कथितापरा
इति चतुर्विधा ज्ञेयाः सुरास्तासां प्रभेदकाः ॥१॥
भेदेन द्वादश प्रोक्ताः सुराः सौवीरकारसैः
सीधुर्गौडी च मत्स्यण्डी गुडेन प्रभवास्त्रयः ॥२॥
माध्वीकं मधुकं माध्वं मधुना संयुताः सुराः
पैष्टीष्वरिष्टजातन्तु तण्डुलप्रभवास्त्रयः ॥३॥
मृद्वीकारसमम्भूता ताडमाडरसोद्भवा
निर्यासा सा तु विज्ञेया तासां वच्मि गुणागुणम् ॥४॥
सीधुः कषायाम्लकमधुरो वा सन्दीपनो भेदमलापमर्दः
आमातिसारानिलपित्तशूलश्लेष्मामयार्शोग्रहणीगदघ्नः ॥५॥
गौडी कषाया मधुराम्लशीता सन्दीपनी शूलमलापहन्त्री
हृद्यात्रिदोषं शमयत्यजीर्णं पाण्डामथार्शःश्वसनं निहन्ति ॥६॥
हरति मलमियञ्च दीपनी पाण्डुमेहान् लघुमधुरसुशीता रोचना पित्तहन्त्री ।
जरयति सकलं वा पीतमम्लातिमात्रं श्वसनरुधिरकासान् हन्ति वा कामलाञ्च ॥७॥
माध्वीकं शीतलं चाम्लमधुरमपि तथा सत् कषायोष्णकञ्च हन्यात्पित्तामयार्शः श्वसनमपि तथा चातिसारं प्रमेहान् ।
शूलानाहोपमर्दं जरयति सकलं दीपयत्यग्निसात्म्यं तस्माद्वातामवातं वमनमपि तथा हन्ति सर्वांश्च रोगान् ॥८॥
कषाया मधुरा चाम्ला सुरा सन्दीपनी मता
कासार्शोग्रहणीस्तन्यमूत्ररोगविनाशिनी ॥९॥
पैष्टी सन्दीपनी रुच्या कफकृद्वातनाशिनी
पित्तला पाण्डुरोगाणां कारिणी बहुधा मता ॥१०॥
वातपित्तकरो रूक्षः कषायो विशदो गुरुः
श्लेष्मलो भेदनो ग्राही मूत्रकृच्छ्रशिरोऽर्त्तिनुत् ॥११॥
श्लेष्मदोषकरा वृष्या वातला श्लेष्मवर्द्धिनी
कासहृल्लासविध्वंसकरणा ताडमण्डिका ॥१२॥
पूर्णं कषायपित्ते च योगयुक्ता सुरा हिता
बहुदोषहरा चैव श्लेष्मरोगे विशेषतः ॥१३॥
श्रमज्वरातुरे शोषे शोफपाण्ड्वामये क्षये
क्षतेः क्लमेऽपस्मारे च यक्ष्मिणाञ्च भ्रमेषु च ॥१४॥
श्रान्ते वा विषपीते वा सर्पदष्टे जलोदरे
रक्तपित्ते तथा श्वासे वारुणी न हिता मता ॥१५॥

इति आत्रेयभाषिते हारीतोत्तरे मद्यवर्गो नामैकोनविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : February 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP