प्रथमस्थानम् - नवमोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


मूत्रं गोऽजाविमाहिष्यं गजाश्वोष्ट्रखरोद्भवम्
मूत्रं मानुषजञ्चान्यत्समासेन गुणाञ्छृणु ॥१॥
तीक्ष्णञ्चोष्णं क्षारमेवं कषायं बल्यं मेध्यं श्लेष्मवातान्निहन्ति
भेदि रक्तपित्तशमं करोति गुल्मानाह दर्पदोषापहञ्च ॥२॥
भ्रूशङ्खहनुकण्ठकमुखानाञ्च रोगान् गुल्मातिसारगुदमारुतनेत्रगदान्
कासं सकुष्ठं जठरकृमिकोशजालं गोमूत्रमेकमपि पीतमहानि हन्ति ॥३॥
आजं मूत्रं तीक्ष्णमुष्णं कषायं योज्यं पाने शूलगुल्मार्त्तिनाशम्
कासश्वासकामलापाण्डुरोगार्शसाञ्चैव श्रेष्ठमेतद्वदन्ति ॥४॥
सक्षारं कटुकं तीक्ष्णं मूत्रं वातघ्नमाविकम्
दुर्नामोदरशूलघ्नं कुष्ठमेहविशोधनम् ॥५॥
सारं सतिक्तं कटुकं कषायं प्रभेदि वातस्य शमं करोति
पित्तप्रकोपं कुरुते सदा च कुष्ठार्शपाण्डूदरशूलनाशम् ॥६॥
सुतिक्तं लवणं भेदि वातघ्नं कफकोपनम्
क्षारमण्डलकुष्ठानां नाशनं गजमूत्रकम् ॥७॥
कासकफहरं छर्दिक्रिमिकुष्ठविनाशनम्
दीपनं कटु तीक्ष्णोष्णं वातश्लेष्मविकारनुत् ॥८॥
औष्ट्रं कफहरं रूक्षं क्रिमिदद्रूविनाशनम्
श्रेष्ठं कुष्ठोदरोन्मादशोषार्शःक्रिमिवातनुत् ॥९॥
गार्दभं नामनं मूत्रं तैलं योज्यं क्वचिद्भवेत्
सक्षारं तिक्तकटुकमुन्मादकुष्ठरोगनुत् ॥१०॥
मानुषं क्षारकटुकं मधुरं लघु चोच्यते
चक्षुरोगहरं बल्यं दीपनं कफनाशनम् ॥११॥
अप्रसूताया घनं मूत्रं प्रसूताया द्रवं लघु
न किंगुणविशेषः स्यात्समता पाकवीर्ययोः ॥१२॥
सौरभेयकमूत्रन्तु घनं सान्द्रं प्रशस्यते
तच्च वृषणहीनानां किञ्चिल्लघुतरं मतम् ॥१३॥
वृषमूत्रञ्च शोफघ्नं क्रिमिदोषविनाशनम्
कामलाग्रहणीपाण्डुनाशनञ्चाग्निदीपनम् ॥१४॥
अजागविगतं मूत्रं पाने शस्तं भिषग्वर
आविकं माहिषं चाश्वं तैलपाके विधीयते ॥१५॥
गजमूत्रप्रलेपञ्च कण्डूदद्रूविसर्पनुत्
कारभं खरमूत्रं वा तैले नस्ये विधायकम् ॥१६॥

इति आत्रेयभाषिते हारीतोत्तरे मूत्रवर्गो नाम नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : February 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP