प्रथमस्थानम् - षोडशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


शाकञ्चतुर्विधं प्रोक्तं पत्रं पुष्पं फलं तथा
कन्दञ्चापि समुद्दिष्टं वक्ष्याम्येतत्पृथक्पृथक् ॥१॥
द्विविधं शाकमुद्दिष्टं गुरु विद्यात्तथोत्तरम्
प्रायः सर्वाणि शाकानि विष्टम्भीनि गुरूणि च ॥२॥
रूक्षाणि बहुवर्चांसि सृष्टविण्मारुतानि
चक्षुष्या सर्वरोगघ्नी जीवन्ती मधुरा हिमा ॥३॥
स्वादुपाकमसृक्पित्तविषघ्नं तण्डुलीयकम्
विविधवातविढन्ता मूत्रवातकफे हितः ॥४॥
मधुरः कफवातघ्नः पाचनः कण्ठशोधनः
विशेषतः पित्तहर इत्युक्तः कासमर्दकः ॥५॥
जयन्तीवातकफकृत्पित्तसंशमनी तथा
त्रिदोषशमनी वृष्या काकमाची रसायनी ॥६॥
वास्तुकं मधुरं हृद्यं वातपित्तार्शसां हितम्
तद्वच्चिल्ली तु विज्ञेया वातपित्तविकारिणाम् ॥७॥
केतकी वातला वृष्या तन्द्रानिद्राकरीमता
मेथिका वातशमनी वेजिका वातला मता ॥८॥
सर्षपञ्च त्रिदोषघ्नं रुचिदञ्चाग्निवर्द्धनम्
शतपुष्पा त्रिदोषघ्नी मेघ्या पथ्या रुचिप्रदा ॥९॥
जरात्री सिंहिका प्रोक्ता सातीसारे प्रशस्यते
कुसुम्भं रुचिकृद्वातं हन्ति बल्यं रुचिप्रदम् ॥१०॥
किञ्चिद्वातावहं स्वादु विपाके च कफापहम्
किञ्चिच्चाम्लं भवेत्क्षारं प्रशस्तमग्निमान्द्यके ॥११॥
मेदनं रूक्षमधुरं कषायमतिवातलम्
उष्णा कषायमधुरा चाङ्गेरीवह्निदीपनी ॥१२॥
कफादनी तथा फञ्जी तिलपर्णी तु सिंहिका
चक्रमर्दन इत्यन्ये दुर्जरा वातकोपनाः ॥१३॥
पिण्डालुको बला भिण्डी चिञ्चुकान्या बलादनी
एते श्लेष्मकराः शाका वातलाग्निप्रशान्तकाः ॥१४॥
सर्वे शाका दृष्टिहरा वीर्यत्वात्तण्डुलीयकम्
तथैव शतपुष्पञ्च जयन्ती कासमर्दकम् ॥१५॥
आलूषकञ्च वेताग्रं गुडूची चापमर्दकम्
किराततिक्तसहितास्तिलाः पित्तहरा मताः ॥१६॥
कूष्माण्डकालिङ्गचिर्भटं पटोलञ्च पुष्पञ्च तथा च तुण्डी
बीजन्तु कर्कोटककारवेल्लं कोशातकीवेल्लिफलानि चैव ॥१७॥
कूष्माण्डं त्रिविधं ज्ञेयं बाल्यं मध्यं तथोत्तमम्
वातघ्नं रोचकं बाल्यं मध्यमं स्यास्त्रिदोषहृत् ॥१८॥
शोफं वातकफौ हन्ति रक्तपित्तनिबर्हणम् ॥१९॥
कलिङ्गं कफकृद्वातकरणं पित्तनाशनम् ॥२०॥
कारवेल्लश्च वातघ्नः कफघ्नः पित्तकारकः
उष्णो रुचिकरः प्रोक्तो रक्तदोषकरो नृणाम् ॥२१॥
पुष्पञ्च चिर्भटश्चैव दोषत्रयकरं स्मृतम्
अपक्वं जीर्णकफकृत्पक्वं किञ्चिद्विशिष्यते ॥२२॥
तुण्डीरमग्निरुचिकृद्वातपित्तनिवारणम्
कर्कोटकं त्रिदोषघ्नं रुचिकृन्मधुरं तथा ॥२३॥
कोशातकीफलं स्वादु मधुरं वातपित्तनुत्
विपाके च कफं हन्ति ज्वरे शस्तं प्रदिश्यते ॥२४॥
पटोलपत्रं विनिहन्ति पित्तं नालं कफघ्नं प्रवदन्ति धीराः
फलञ्च तस्यास्तु त्रिदोषशान्तिं करोति नूनं ज्वरिणो हितं स्यात् ॥२५॥
निद्राकरं प्रीतिकरं गुरु स्यात्सवातलं कासविकारकारि
श्रेष्ठंसुदीर्घं कफवर्धनञ्च सश्वासकासारुचिवर्धनञ्च ॥२६॥
तथा बृहत्याः फलमेव शस्तं सन्दीपनं स्यात्कफवातनाशनम्
कण्डूविसर्पज्वरकामलानां तथारुचौ शस्तमिदं वदन्ति ॥२७॥
कन्दशाकान्प्रवक्ष्यामि शृणु पुत्र पृथक्पृथक्
सूरणः पिण्डपिण्डालू पलाण्डुर्गृञ्जनस्तथा ॥२८॥
ताम्बूलपर्णः कन्दः स्याद्धस्तिकन्दस्तथापरः
वराहकन्दश्चाप्यन्यः कन्दशाका इमे स्मृताः ॥२९॥
दीपनः सुरणो रुच्यः कफघ्नो विशदो लघुः
विशेषात्सर्वपथ्यः स्यात्प्लीहगुल्मविनाशनः ॥३०॥
आम्लिकायाः स्मृतः कन्दो ग्रहण्यर्शोहितो लघुः ॥३१॥
पिण्डको वातलः श्लेष्मी ग्राही वृष्यो महागुरुः
पिण्डालुकः श्लेष्मकरः शुक्रवृद्धिकरो मृदुः ॥३२॥
पलाण्डुर्वातकफहा शुक्रलः शूलगुल्मनुत्
ताम्बूलपर्णः कन्दः स्याच्छुक्रलो विशदो लघुः ॥३३॥
हस्तिकन्दो गुरुर्ग्राही शुक्रवृद्धिप्रदो मतः
वराहकन्दश्चार्शोघ्नो वातगुल्मनिवारणः ॥३४
अन्ये तेऽज्ञातकन्दाश्च ते न प्रोक्ता मयाऽनघ
सर्वेषां कन्दशाकानां सूरणः श्रेष्ठ उच्यते ॥३५॥
दीपनोऽर्शस्तथा गुल्मक्रिमिप्लीहविनाशनः
दद्रूणां रक्तपित्तानां कुष्ठानां न प्रशस्यते ॥३६॥
एते कन्दाः समाख्याताः श्रीमन्तो हि भिषग्वर ॥३७॥

इति आत्रेयभाषिते हारीतोत्तरे प्रथमस्थाने शाकवर्गो नाम षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : February 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP