संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|व्यासशिक्षा|

व्यासशिक्षाप्रकरणसूची

प्रस्तुत ग्रंथाचा रचनाकाल विभिन्न विद्वानांनी ईसवीसन पूर्व १००० ते ईसवीसन पूर्व ५०० सांगितलेला आहे.


१.  संज्ञाप्रकरणम्
२.  प्रग्रहप्रकरणम्  
३.  परिभाषाप्रकरणम्
४.  दीर्घप्रकरणम्
५.  आगमप्रकरणम्
६.   लोपप्रकरणम्
७.  वैकृतप्रकरणम्
८.  षत्वप्रकरणम्
९.  णत्वप्रकरणम्
१०. रेफप्रकरणम्  
११. विसर्गसन्धिप्रकरणम्
१२. यत्वप्रकरणम्
१३. अच्सन्धिप्रकरणम्
१४. अनैक्यप्रकरणम्
१५. ऐक्यप्रकरणम्
१६. स्वरधर्मप्रकरणम्
१७. स्वरसन्धिप्रकरणम्
१८. हस्तस्वरविन्न्यासप्रकरणम्
१९. द्वित्वप्रकरणम्
२०. पूर्वागमप्रकरणम्
२१. द्वित्वनिषेधप्रकरणम्  
२२. अङ्गसंहिताप्रकरणम्
२३. स्वरभक्तिप्रकरणम्
२४. स्थानकरणप्रयत्नप्रकरणम्
२५. प्लुतप्रकारणम्
२६. ओष्ठ्यप्रकरणम्
२७. कालनिर्णयप्रकरणम्
२८. उच्चारणफलप्रकरणम्

N/A

References : N/A
Last Updated : November 29, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP