संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|व्यासशिक्षा|

व्यासशिक्षा - द्वित्वप्रकरणम्

प्रस्तुत ग्रंथाचा रचनाकाल विभिन्न विद्वानांनी ईसवीसन पूर्व १००० ते ईसवीसन पूर्व ५०० सांगितलेला आहे.


स्वरपूर्व इयाद्द्वित्वं व्यञ्जनं व्यज्जनोत्तरे ॥३३७॥
लपूर्वें च वपूर्वे च द्वित्वं स्पर्श उपाप्नुयात् ॥३३८॥
अच्पूर्वाद्रादियाद् द्वित्वं वर्णमात्रोदये च हल् ॥३३९॥
ह्रस्वादन्तौ नङौ द्वित्वमाप्नुतो ह्यच्परावपि ॥३४०॥
ह्रस्वाद् द्वित्वमनुस्वारः प्राप्नुयात्संयुते परे ॥३४१॥
तदनुस्वारपूर्वश्च संयोगादिर्द्विरुच्यते ॥३४२॥
इति सूर्यनारायणसूरावधानिविरचिते वेदत्तैजसाख्ये व्यासशिक्षाविवरणे द्वित्वप्रकरणम् ॥१९॥

N/A

References : N/A
Last Updated : November 29, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP