संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|व्यासशिक्षा|

व्यासशिक्षा - षत्वप्रकरणम्

प्रस्तुत ग्रंथाचा रचनाकाल विभिन्न विद्वानांनी ईसवीसन पूर्व १००० ते ईसवीसन पूर्व ५०० सांगितलेला आहे.


अथेतस्सविसर्गौ षं पदि मह्योहि मो द्यवि ॥१६८॥
सोदिव्ययं कमूप्रोत्री पूर्वोऽवग्रहपूर्वकः ॥१६९॥
असिञ्चन्नसदामापि ह्यनयोरादिपूर्वके ॥१७०॥
परि वि प्रति निर्ण्यध्यभि पूर्वो निहते पदे ॥१७१॥
तोर्ध्वो वेस्सुमतिर्माकिरीयुरायुर्नकिर्विदुः ॥१७२॥
प्तेसोऽग्निरविदुर्मीढुर्निराभिः पायुभिस्सधिः ॥१७३॥
नावर्ण हल्लिमौ मृत्युस्पति कुन्यृतु पत्न्यधः ॥१७४॥
ध्यन्यपूर्वस्सवस्थानमृद्रवत्यप्यवग्रहः ॥१७५॥
सन्तानेभ्यः स्पशस्सीतं सप्ताभिस्संमितां स्तनाम् ॥१७६॥
सभेयस्सत्वा सस्यायै सक्सनिश्च सनीस्सनि ॥१७७॥
न स्तुप् स्तरीस्वरस्पर्धास्फुरं साहस्रसारथिः ॥१७८॥
ज्योतिरायुश्चतुः पूर्वः स्तो प्रतिप्रसवस्त्विति ॥१७९॥
टन्तो वाघाषपूर्वष्षात्थाकारश्चैव ठं भजेत् ॥१८०॥
विद्वांस्तांस्त्रीनृतून् लोकांस्तर्हांस्तस्मिन् पितॄननान् ॥१८१॥
युष्मानूर्ध्वानश्मन् कृण्वन् कपालानम्बकानपि ॥१८२॥
तिष्ठन्नाद्युच्चके नेमिर्देवांश्चेत्सवने पशून् ॥१८३॥
नकारः प्राकृतश्चैषु नित्यतोर्ध्वस्समाप्नुयात् ॥१८४॥
इति सूर्यनारायणसूरावधानिविरचिते वेदत्तैजसाख्ये व्यासशिक्षाविवरणे षत्वप्रकरणम् ॥८॥

N/A

References : N/A
Last Updated : November 29, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP