संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|व्यासशिक्षा|

व्यासशिक्षा - स्वरधर्मस्वरूपप्रकरणम्

प्रस्तुत ग्रंथाचा रचनाकाल विभिन्न विद्वानांनी ईसवीसन पूर्व १००० ते ईसवीसन पूर्व ५०० सांगितलेला आहे.


वर्णानां कारणं वेद उदात्तादिस्वरास्ततः ॥२८६॥
तेषां तत्स्वरसन्धेश्च लक्षणं कथ्यतेऽधुना ॥२८७॥
उदात्तोच्चारणे तस्य देहदैर्घ्यं भवेद्यतः ॥२८८॥
उच्चारणेऽनुदात्तस्य देहस्य ह्रस्वता भवेत् ॥२८९॥
भवेत्तत्र समाहारः स्वरितश्चोच्चनीचयोः ॥२९०॥
प्रचयश्च बुधैः प्रोक्त उदात्तश्रुतिरित्यपि ॥२९१॥
स्वारश्शीर्षें मुखेऽप्युच्चप्रचयौ निहतो हृदि ॥२९२॥
नीचोच्चस्वारप्रचयाः क्रमाज्ज्ञेयाः प्रजापतौ ॥२९३॥
इति सूर्यनारायणसूरावधानिविरचिते वेदत्तैजसाख्ये व्यासशिक्षाविवरणे स्वरधर्मस्वरूपप्रकरणम् ॥१६॥

N/A

References : N/A
Last Updated : November 29, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP