संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|व्यासशिक्षा|

व्यासशिक्षा - प्लुतप्रकरणम्

प्रस्तुत ग्रंथाचा रचनाकाल विभिन्न विद्वानांनी ईसवीसन पूर्व १००० ते ईसवीसन पूर्व ५०० सांगितलेला आहे.


अकारान्तः प्लुतो यश्चेदनुनासिक उच्यते ॥४१५॥
अमत्रध्वनितुल्यश्च रङ्गसंज्ञ इतीर्यते ॥४१६॥
श्लोकॉं गलॉं ममॉं हूतॉं यद्घ्रॉं एवेति च प्लुताः ॥४१७॥
दीर्घा देवॉं उ तॉं इम्यमृवॉं अ स्वॉं अहं कठे ॥४१८॥
पत्नीवाश्चेतव्याः कार्याश्चित्यारभ्याः प ता उ च ॥४१९॥
होतव्यां सत्यराजांश्च सृज्यां प्राश्यांश्च मीयताम् ॥४२०॥
कर्तव्या सहस्रामद्राक्सोमाः क्रामाश्च हा इति ॥४२१॥
ब्रह्मान् त्वं द्विपदां हौषां स्थेया अग्ना इवत्यगान् ॥४२२॥
हावरन्तीश्छिनत्ती च जुहवानी च गच्छती ॥४२३॥
एती लाजीञ्छाचीन् सर्वें त्वन्तोदात्ता xx प्लुता इमे ॥४२४॥
पत्या इति गृहा इ त्वी उत्ताना इत्यवेरपाः ॥४२५॥
सोमपा असोमपा द्वावश्नुता उवतिष्ठिपाय् ॥४२६॥
सावित्रान्न वेत्थाद्वौ व्यमग्निहोत्रान्न चेति च ॥४२७॥
अवेत्योवभृथा ना द्वौ रभ्यः पशूश्श्रृतं हवीः ॥४२८॥
स्थेयोऽग्नीर्धस्विदासीद्द्वावस्तु ही इव विन्दती ॥४२९॥
नकं त्रिपञ्चाशदूर्ध्वं चतुर्णां दशमाः प्लुताः ॥४३०॥
नवदशाज्भ्कलो श्चाप्यनुस्वारौ विसर्गजौ ॥४३१॥
चतुर्भक्तियमाश्चेति वर्णाष्षट्षष्टिरीरिताः ॥४३२॥
इति सूर्यनारायणसूरावधानिविरचिते वेदत्तैजसाख्ये व्यासशिक्षाविवरणे प्लुतप्रकरणम् ॥२५॥

N/A

References : N/A
Last Updated : November 29, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP