संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|व्यासशिक्षा|

व्यासशिक्षा - दीर्घप्रकरणम्

प्रस्तुत ग्रंथाचा रचनाकाल विभिन्न विद्वानांनी ईसवीसन पूर्व १००० ते ईसवीसन पूर्व ५०० सांगितलेला आहे.


अथादावन्त आर्षे तु ह्रस्वो दीर्घं भजेद्धलि ॥१०२॥
सदेङ्ग्ये तु व्यानोदानशब्दयोस्तु सुबन्तयोः ॥१०३॥
लोक एवेष्ट चाऽद्याश्वात्तस्य देवा यते युवम् ॥१०४॥
वयुना हृदयाश्वा विद्वर्षाह्वामुत्तरस्तथा ॥१०५॥
चित्रर्ता-वय-वात-त्व-द्रविण-प्रस्थ-भङ्गुर ॥१०६॥
पुष्प-ष्णिय-र्णक-शक्ति-श्वदेव्य-विषु-चेन्द्रिय ॥१०७॥
वीर्याश्व-वद्वन्वानूर्ध्वो वनान्योर्ध्वेषु चेन्द्रचेत् ॥१०८॥
सत्राज्युक्त्थायुमत्सुम्ना यन् सुगोपरथीतम ॥१०९॥
स्वाधियं धी रुहं राज्यं परो दीर्घाधियः परः ॥११०॥
शीक शुद्ध च मेघाध वसु शत्रु च योत्तरः ॥१११॥
विश्वाराड्वसुमित्रापि साह हा पुषवत्परः ॥११२॥
परी णसमधी वासं प्रावणेभिस्सहोत्तरः ॥११३॥
रात्र्योषध्याहुति श्रोणि चिति व्याहृति पृष्टि चेत् ॥११४॥
स्वाहाकृति शच्यृक्साम हनुह्रादुनि भोत्तरः ॥११५॥
चर्षणी धृत्पारीण् पूती गाभीवृत्सह सूयव ॥११६॥
त्विषि वाशिम्यनूब्याज्रात् काश्विभूदाववग्रहः ॥११७॥
ऋक्ष्वथा तेस्वयं धत्तं सपत्नान्नो रयि भव ॥११८॥
देवानां शतसोमस्य जीवो यूयं पितॄन् परः ॥११९॥
अधा ते च यथा ह्यूर्द्ध्वास्तिष्ठादेवशरीर चेत् ॥१२०॥
अच्छा वोचो जिगा नक्षि पितर्देवान्नियुद्वद ॥१२१॥
चकृमा सु-जुषध्वं कद्वयं दैव्येऽत्र पूष्ण ते ॥१२२॥
सृजा ररा दृतिं वृष्टिं सं रक्षा माकिराज च ॥१२३॥
भवा तोकाय नस्त्वं पा वाज्यत्रा ते नियुन्नरः ॥१२४॥
ससाद पिद्यजी मुञ्चा विस्वस्त शिक्षनस्सखि ॥१२५॥
क्षामा रेभिरु घा स्यालात्सत्यं मृडा जरित्र नः ॥१२६॥
धारया रयिं वसूनि मय्यवता हवे वचः ॥१२७॥
विद्मा ते तं हि बोधा सनोऽद्या देवान् हुवे च वृण् ॥१२८॥
भरता वस् बृहज्जातवर्धया त्वं रयिं परः ॥१२९॥
सचस्व नुद वर्धावा नोऽत्तधामाह ना ह दे ॥१३०॥
युक्ष्व स्वेन जनिष्वा हि मधूर्ध्वस्सिञ्चथोक्षत ॥१३१॥
घुष्याश्वस्य वि पाथा दिवारिथामुञ्चता यज ॥१३२॥
पिबा चरा सोम हिष्ठाम् वर्तयर्ष यथा पु चेत् ॥१३३॥
जनयथा च दीयार ऋध्यामा ते हरा नि चेत् ॥१३४॥
तत्रा रथं जयता नरू कुत्राचिद्य तरा मृधः ॥१३५॥
याता हिर पृणस्वा घृते भरा दद्ध्यपा वृधि ॥१३६॥
वोचता मेऽनदता हद्येना सहस् चृता बचेत् ॥१३७॥
भजा त्वं जनया दैव्यं दक्षिणेना वसून्यपि ॥१३८॥
रुहेमा स्व स्तरीमाजु भवता मृड धर्ष मान् ॥१३९॥
बिभृता स्वीरयथा मरु भरेमा मनीष चेत् ॥१४०॥
हन्तना तं जगामा परस्याश्चेत्तपता सुबृक् ॥१४१॥
जुहुता विश्व तरता रजांसि श्रृणुता हवम् ॥१४२॥
पारया नव्यस्सादया यज्ञञ्चेत्कृणुता बृहत् ॥१४३॥
क्रयी पोश्मसी ग यदी भू कृधी स्वस् श्रुधी हवम् ॥१४४॥
मोष्वा तु नू रणे मक्षू दे थू करूशु बल् सु नु ॥१४५॥
इति सूर्यनारायणसूरावधानिविरचिते वेदत्तैजसाख्ये व्यासशिक्षाविवरणे व्यञनपरदीर्घप्रकरणम् ॥४॥

N/A

References : N/A
Last Updated : November 29, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP