युद्धकाण्डम् - काव्य १००१ ते १०५०

युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


उत्तरं तीर म स्याब्धेरेतद्देवि ! मनोरमम्
अत्र पूर्वं महादेवः प्रसादमकरोद्विभुः. ॥१००१॥
इदं तु तीर्थं श्री मद्यत्तीर्थमन्यत्ततोऽधिकम्
सेतुबंध इति ख्यातं भव्यं कव्यंचितं हितम्. ॥१००२॥
अत्र राक्षस रा जोऽयमाजगाम बिभीषणः,
सुग्रीवस्य पुरी चैषा किष्किंधा वालिपालिता. ’ ॥१००३॥
सीतोवाच, ‘ म म स्त्रीभिः सुग्रीवस्य महात्मनः
ताराप्रभृतिभिर्गंतुं सार्धमिच्छा पुरीं प्रभो ! ’ ॥१००४॥
एवमस्त्वित्य ज कुलश्रेष्ठः प्रेष्ठः स तां प्रियाम्
उक्त्वोवाच त अथा कर्तुं सुग्रीवं वानरेश्वरम्. ॥१००५॥
स सुग्रीवः प्रि य तमां स्वयं तारां तथाब्रवीत्
सा चाहूय प्लवंगानां सर्वा भार्याः स्वलंकृताः ॥१००६॥
ताभिः सह त्व रा युक्ता पुष्पकं सा समारुहत्
सीता तया कपींद्रस्य योषिता तोषिताभवत्. ॥१००७॥
ततो रघूत्त म स्तत्र पुष्पके द्रुतगामिनि
वैदेहीमित्युवाचायमृष्यमूकः स भूधरः. ॥१००८॥
यत्राहं वारि ज स्पर्धिमुखि ! प्रियतमे ! सति !
अनेन राज्ञा कीशानां सुग्रीवेण समागतः. ॥१००९॥
त्वया विहीनो य त्राहं विलापपरमोऽभवम्
एषा सा दृश्यते पंपा शंपाकंपावहप्रभे ! ॥१०१०॥
अत्र सीते ! यो ज नोग्रबाहू राहू रसागतः
कबंधो निहतो भ्रात्रा लक्ष्मणेन तथा मया. ॥१०११॥
न्यग्रोधं पश्य य त्र त्वां त्रातुं मम पितुः सखा
प्रवृत्तः समरे तातो जटायुर्निहतोऽ‍रिणा. ॥१०१२॥
रक्षसां यत्र रा ज्ञा त्वं रावणेव हृता बलात्
एषा गोदावरी रम्या प्रसन्नसलिला शुभा. ॥१०१३॥
एतत्तदाश्र म पदमस्माकं वरवर्णिनि !
पर्णशाला तथा चित्रा दृश्यते शुभदर्शने ! ॥१०१४॥
कांतेऽतिपुण्य श्री वासः कुंभजस्यायमाश्रमः
शरभंगस्य च मुनेरत्रेः कुलपतेरयम्. ॥१०१५॥
चित्रकूटो च रा रोहे ! शैलेंद्रोऽयं प्रकाशते
कैकेय्या अत्र पुत्रो मां प्रसादयितुमागतः. ॥१०१६॥
राजपुत्रि ! य म स्यैषा सा स्वसा यमुना नदी
भरद्वाजाश्रवश्चैष दृश्यते सुकृताकरः. ॥१०१७॥
इयं च गंगा ज गतां सेव्या देव्याश्रितेष्टदा
श्रृंगबेरपुरं चैतद्रुहो यत्र सखा मम. ॥१०१८॥
सैषा सतां प्रि य तमा राजधानी पितुर्मम
अयोध्यां कुरु वैदेहि ! प्रणामं पुनरागता. ॥१०१९॥
ततस्ते वान रा ऋक्षा राक्षसाश्च सनायकाः
उत्पत्योत्पत्य संहृष्टास्तां पुरीं ददृशुस्तदा. ॥१०२०॥
शुभ्रहर्म्योत्त म प्राज्यप्रोच्चप्रासादमालिनीम्
अपश्यंस्ते पुण्यवंतः साक्षादिंद्रपुरीमिव. ॥१०२१॥
रामो भरद्वा ज मुनिं तं ववंदे तदाश्रमे
पूर्णे चतुर्दशे वर्षे पंचम्यां रचितांजलिः. ॥१०२२॥
स्ववृत्तं कथ य न् रामो मातॄणां भरतस्य च
पप्रच्छ मुनिशार्दूलं भरद्वाजं द्विजेश्वरम्. ॥१०२३॥
कुशलं स द्वि ज श्रेष्ठः कथयामास सर्वतः
भरतस्य व्रतं तीव्रं भक्तिं तत्पादुकार्चने. ॥१०२४॥
द्रुमेष्वतिश य स्तस्मात्फलानां वरदान्मुनेः
वव्रे बद्धांजली रामो मार्गे यावन्निजं पुरम्. ॥१०२५॥
मारुतिं च त्वं रा युक्तं भरतं प्रति राघवः
प्रेषयामास कुशलागमं कथयितुं प्रभुः. ॥१०२६॥
स श्रृंगबेर म गमन्नररूपोऽवदद्गुहम्
कुशली ते सखा, श्वस्त्वं द्रक्ष्यस्यत्रैव राघवम्. ॥१०२७॥
ततः स तूर्णं श्री मंतं भरतं जटिलं कृशम्
‘ आगतः प्रभु’रित्युक्त्या चकार मुदितं भृशम्. ॥१०२८॥
स प्रहर्षभ रा द्भूमौ पपात भरतस्तदा
उत्थाय कपिमालिंग्य तं सिषेचा श्रुबिंदुभिः. ॥१०२९॥
अथाब्रवी‘त्त्व म मरो नरो वा करुणागतः
प्रियाख्यानस्य ते सौम्य ! ददामि ब्रुवतः प्रियम् ॥१०३०॥
कन्या धन्याः कं ज नेत्र्यः षोडश स्वर्णभूषिताः
गवां शतसहस्त्रं च ग्रामाणां च शतं मतम्. ॥१०३१॥
बहून्यहो ! हा य नानि गतस्य सुमहद्वनम्
शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम्. ॥१०३२॥
कल्याणियं प रा गाथा लौकिकी प्रतिभाति मे
एति जीवंतमानंदो नरं वर्षशतादपि. ’ ॥१०३३॥
कुशलं वृत्त म खिलं संपृष्टो भरतेन सः
कथयामास मुदितो बृस्यां समुपवेशितः. ॥१०३४॥
‘ सलक्ष्मणं वि ज यिनं सदारं सखिसंयुतम
अविघ्नपुष्ययोगेन श्वो रामं द्रष्टुमर्हसि. ’ ॥१०३५॥
प्रहृष्टहृद य स्तुत्वा मारुतिं भरतोऽब्रवीत्,
‘ चिरस्य खलु मे पूर्णो हृदि रूढो मनोरथः. ’ ॥१०३६॥
प्रहृष्टं सोऽनु ज मथ भरतः सत्यसंगरः
स्वयमाज्ञापयामास पुरमार्गाद्यलंक्रियाम्. ॥१०३७॥
जयंतो विज य स्तद्वत्सिद्धार्थश्चार्थसाधकः
अशोको मंत्रपालश्च सुमंत्रो धृष्टिरष्टमः. ॥१०३८॥
ते प्रधानास्त्व रा युक्ताः पौराः सूर्योदये द्विजाः
निर्ययू राजदाराश्च रामं द्रष्टुं समुत्सुकाः ॥१०३९॥
द्विजातिनैग म श्रेष्ठैः सचिवैर्भरतो वृतः
धर्मज्ञः शिरसा भव्ये गृहीत्वा रामपादुके ॥१०४०॥
छत्रं च राज श्री चिह्नं पुरस्कृत्य शशिप्रभम्
शुभ्रे च वालव्यजने शंखभेरीशतस्वनैः ॥१०४१॥
प्रत्युद्ययौ न रा धीशं रमं चीराजिनांबरः
उपवासकृशो दीनः प्रमाश्रुभिरभिप्लुतः. ॥१०४२॥
तदा तुरंग म खुरै रथचक्रैश्च तद्रवैः
बृंहितैर्दंतिनां वाद्यैः संचचालेव मेदिनी. ॥१०४३॥
अदृष्ट्वा तद्रा ज यानमपृच्छन्मारुतिं पुनः,
‘ कच्चिन्नानुगतस्तात, कापेयीं रीतिमात्मनः. ॥१०४४॥
गर्जंति हर य स्तेषां नादः संश्रूयते महान्
अयमागत एवार्य ’ इत्युवाच स तं कपिः. ॥१०४५॥
अथ तद्राज रा जस्य विमानं पुष्पकं महत्
आराददृश्यत व्योम्नि शशिसूर्यसमप्रभम्. ॥१०४६॥
दृष्ट्वा हर्षेण म हता रामोऽयमिति कीर्तिते
स्त्रीबालयुववृद्धानां निःस्वनो दिवमस्पृशत्. ॥१०४७॥
स्यंदनेभ्यः कुं ज रेभ्यस्तुरगेभ्योऽवतीर्य ते
महीं गतास्तं ददृशुर्नराः सोममिवांबरे. ॥१०४८॥
प्रांजलिः प्रण य प्रह्वो भरतो राघवोन्मुखः
ववंदे पुष्पकस्थं तं मेरुस्थमिव भास्करम्, ॥१०४९॥
ततो विमानं ज गतीं पपात प्रभुकामतः
ववंदे भरतो रामं बाष्पकंठः पुनःपुनः. ॥१०५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP