युद्धकाण्डम् - काव्य ५०१ ते ५५०

युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


उवाच पर म व्यग्रः प्रेक्षमाणो निशाचरान्,
‘ व्यर्थं तपो मे यद्युद्धे मानुषेणास्मि निर्जितः. ॥५०१॥
इदं तत्कंज ज वचो घोरं मामभ्युपस्थितम्,
मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा. ॥५०२॥
देवदानव य क्षैस्तैर्गंधर्वोरगराक्षसैः
अवध्यत्वं मया प्राप्तं, मानुषेभ्यो न याचितम्. ॥५०३॥
अनरण्योऽपि ज गतीपतिर्मामशपत्पुरा
शप्तोऽहं वेदवत्या च सेयं जनकनंदिनी. ॥५०४॥
उमा शंभोः प्रि य तमा मह्यं कैलासचालने
नंदीश्वरश्चोपहासे घोरं शापं ददौ पुरा. ॥५०५॥
तद्राक्षसाः ! स्म रा म्यद्य निमित्तं मद्भयस्य यत्
यूयं प्रियाः सहायामे यत्नं कर्तुमिहार्हथ. ॥५०६॥
महासत्त्वो म म भ्राता कुंभकर्णो विबोध्यताम्,
प्रयत्नः क्रियतां दुर्गप्राकारद्वाररक्षणे. ॥५०७॥
संरक्षणीया श्री रद्य प्रयत्नेन निशाचराः !
सुखं स्वपिति निश्चिंतः कुंभकर्णो विबोध्यताम्. ॥५०८॥
स हि संख्ये प रा क्रांतः ककुदं सर्वरक्षसाम
वानरान् राजपुत्रौ च क्षिप्रमेव हनिष्यति. ॥५०९॥
रामेण संग्रा म इह प्रभग्नस्य सुदारुणे
भविश्यति न मे शोकः कुंभकर्णे विबोधिते. ’ ॥५१०॥
भर्त्रेत्युक्ताः प्र ज ग्मुस्ते कुंभकर्णनिवेशनम्
गंधमाल्यं महद्भक्ष्यमादाय रजनीचराः. ॥५११॥
ते कुंभकर्णं य त्नेन महता राक्षसोत्तमाः
दिनद्वयेनायुतशः कृच्छ्रेण प्रत्यबोधयन्. ॥५१२॥
प्रबुद्धो मांस रा शीन्स भुक्त्वा नानान्नपर्वतान्
सहस्रशो मद्यकुंभान् पीत्वा स्नातो घटश्रुतिः. ॥५१३॥
यूपाक्षात्स स म ग्रं तत्सचिवाद्वृत्तमात्मनः
प्रबोधकारणं श्रुत्वा कुंभकर्णस्तमब्रवीत्. ॥५१४॥
‘ हरिसैन्यं रा ज पुत्रौ तौ चाहं रामलक्ष्मणौ
जित्वा प्रथममेवाजौ ततो द्रक्ष्यामि रावणम्. ’ ॥५१५॥
महोदरो न य ज्ञस्तं कुंभकर्णं तदाब्रवीत्,
‘ श्रुत्वा प्रभुवचः शत्रून्पच्छादपि विजेष्यसि. ’ ॥५१६॥
स प्रतस्थे‍ऽग्र ज स्यादौ दर्शनार्थं महातनुः
कुंभकर्णः पदन्यासैः कंपयामास मेदिनीम्. ॥५१७॥
बहिस्थाः कप य स्तस्य व्रजतो राजवर्त्मनि
दर्शनात्कुंभकर्णस्य त्रस्ताः सर्वे पलायिताः. ॥५१८॥
केचिच्छरण्यं रा जेंद्रं रागह्वं शरणं ययुः
क्रममाणं महाकाशं पुरा नारायणं यथा. ॥५१९॥
तथा दृष्ट्वा त म त्युग्रं रामो दशरथात्मजः
कोऽयमत्युच्छ्रितः श्रीमानित्वपृच्छद्बिभीषणम्. ॥५२०॥
बिभीषणस्तं श्री मंतं राघवं जगतः पतिम्
प्रणम्याकथयत्तस्य नामवीर्याद्यशेषतः. ॥५२१॥
‘ राम ! येन सु रा धेशः साक्षात्कालश्च निर्जितः
ऐरावतैकदंतेन वासवो युधि ताडितः. ॥५२२॥
भक्षिताश्च स म र्थेन प्रजा येन महौजसा
यं दृष्ट्वा त्रिदशाः सर्वे कालोऽयमिति मोहिताः. ॥५२३॥
ब्रह्मा यमाह ज नितस्त्वं हि विश्रवसा ध्रुवम्
प्रजानाशाय तत्पाप ! मृतकल्पः शयिष्यसि. ॥५२४॥
ब्रह्माग्रजेन य स्यार्थे प्रार्थितः सन् पुराब्रवीत्,
‘ शयिता ह्येष षण्मासमेकाहं जागरिष्यति. ’ ॥५२५॥
सोऽयं राक्षस रा जस्य कुंभकर्णोऽनुजः प्रभो !
उत्थापितो बलादद्य राज्ञा योद्धुं त्वया सह. ’ ॥५२६॥
रामस्तमाह, ‘ म तिमन् ! कथमेनं महाबलम्
वानरा वारयिष्यंति ’ तमुवाच बिभीषणः, ॥५२७॥
‘ उच्यतां मनु ज श्रेष्ठ ! वानरा माययारिणा
बिभीषिकार्थं समरे यंत्रमेतत्समुच्छ्रितम्. ॥५२८॥
ज्ञात्वा मायाम य मिमं सर्वे शाखामृगाः प्रभो !
ये भीता दर्शनेनास्य ते भविष्यंति निर्भयाः. ’ ॥५२९॥
दशकंठानु ज वचः श्रुत्वा दाशरथिः स्वयम्
आह सेनापतिं नीलं स तथाकथयत्कपीन्. ॥५३०॥
‘ यंत्रं मायाम य मि ’ति श्रुत्वा सर्वे प्लवंगमाः
गृहीत्वागान्नगान् हृष्ट्वा लंकाया द्वारमभ्ययुः. ॥५३१॥
कुंभकर्णः प रा भूत्या खिन्नमग्रजमब्रवीत्,
‘ राजंस्त्वया बलवता वैरमुत्पादितं कथम् ? ॥५३२॥
यः शत्रुमव म त्योग्रमात्मानं नाभिरक्षति
अवोप्नोति हि सोऽनर्थान्स्थानाच्च व्यवरोप्यते. ॥५३३॥
पूर्वं यदुक्तं श्री मंस्ते प्रियया मेऽनुजेन च
तदेव नो हितं वाक्यं यथेच्छसि तथा कुरु. ’ ॥५३४॥
क्रुद्धो राक्षस रा जस्तमुवा‘चाहं गुरुस्तव
अनुशाससि किं मां त्वं ? यद्युक्तं तद्विधीयताम्. ॥५३५॥
विभ्रमाद्वाथ म नसो मोहाद्वीर्याश्रयेण वा
यन्नाभिपन्नमधुना व्यर्था तस्य पुनः कथा. ॥५३६॥
यद्यस्ति स्वाग्र ज इति स्नेहः स्वस्मिंश्च विक्रमः
यदि कार्यं ममैतत्ते हृदि कार्यतमं मतम्. ॥५३७॥
अस्मिन्काले तु य द्युक्तं तदिदानीं विचिंत्यताम्
ममापनयजं दुःखं विक्रमेण समीकुरु. ॥५३८॥
रुष्टं राक्षस रा जानं ब्रुवाणं धीरदारुणम्
कुंभकर्णः शनैः श्लक्ष्णमुवाच परिसांत्वयन् ॥५३९॥
‘ शृणु राजन्म म वाचः संतापेनालमुत्थितम्
रोषं च संपरित्यज्य स्वस्थो भवितुमर्हसि. ॥५४०॥
दैन्यं रक्षोरा ज ! चित्ते मयि जीवति मा कुरु
तमहं नाशयिप्यामि यत्कृते परितप्यते. ॥५४१॥
राजन् ! काले‍त्र यद्योग्यं कर्तुं स्निग्धेन बंधुना
शत्रूणां कदनं पश्य क्रियमाणं मया रणे. ’ ॥५४२॥
इत्युक्तवंतं ज न्यार्थं समुद्युक्तं दशाननः
भूषणैर्भूषयामास कुंभकर्णं महाबलम्. ॥५४३॥
कुंभकर्णः प्रि य भ्रातुः पादौ नत्वा निपीडितम्
तं परिष्वज्य युद्धाय प्रतस्थे शितशूलभृत्. ॥५४४॥
पादन्यासैर्ध रा मार्ता कुर्वन् नादेन वानरान्
कंपयन्निर्गतोऽत्युग्रः पुराद्बहुबलैर्वृतः. ॥५४५॥
तस्य देहस्य म हतः परीणाहो धनुःशतम्
उच्छ्रायः षट्शतधनुःप्रमाणः परिकीर्तितः. ॥५४६॥
विलंघयित्वा श्री मान्त्स प्राकारं पर्वतोपमः
निर्ययौ नगरात्तूर्णं कुंभकर्णो भयंकरः. ॥५४७॥
सर्वेऽपि वान रा स्नस्तास्तमायातं सुदारुणम्
दृष्ट्वा शकटचक्राक्षं सहसा विप्रदुद्रुवुः. ॥५४८॥
तानंगदः स म रतो विमुखान् यूथपान् कपीन्
नीलादीनब्रवी‘द्वीरा महतीयं बिभीषिका. ’ ॥५४९॥
ते तारातनु ज स्यातिप्रयत्नेन प्लवंगमाः
निवृत्ता युगपज्जघ्नुस्तं शिलाशिखरद्रुमैः. ॥५५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP