युद्धकाण्डम् - काव्य ६५१ ते ७००

युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


ततः स वृद्धं श्री मंतं जांबवंतं महामतिम्
पादौ गृहीत्वा शिरसा हनूमानभ्यवादयत्. ॥६५१॥
तमब्रवीच्छ रा र्तः स, ‘ आगच्छ हरिसत्तम्‍ !
पर्याप्तविक्रमो नान्यस्त्वं सर्वांस्त्रातुमर्हसि. ॥६५२॥
त्वमेषां पर म स्त्राता सखा सर्वान्प्रहर्षय
विशल्यौ कुरु चाप्येतौ सशल्यौ रामलक्ष्मणौ. ॥६५३॥
हिमवंतं ह्यां ज नेय ! क्षिप्रं गच्छ महाबल !
कैलासर्षभयोर्मध्ये महानोषधिपर्वतः. ॥६५४॥
तत्रत्यामान य क्षिप्रं मृतसंजीवनीं तथा
दिव्याः सुवर्णसंधानविशल्यकरणीरपि. ॥६५५॥
गृहीत्वा तास्त्व रा युक्तश्चतस्रस्त्वं महौषधीः
आमच्छ योजयित्वैतान्प्राणैराश्वासय स्वकान् ’ ॥६५६॥
एवमुक्तः स म रुतः पुत्र उत्थाय सत्वरम्
त्रिकूटशिखराव्द्योम्नि वेगादापुप्लुवे हरिः. ॥६५७॥
तस्य भारेण ज गतीधरो भग्नो महानपि
लंकाभवत्प्रनृत्येव प्रभग्नगृहगोपुरा. ॥६५८॥
गत्वा जवेन य स्तेन प्रोक्त ओषधिपर्वतः
तं योजनसहस्राणि प्रापातीत्य महाकपिः. ॥६५९॥
तदौशध्यस्तु ज ग्मुस्ता मंक्ष्वदर्शनमर्थिनम्
विज‘जायागतमुच्चैः स क्रोधं चक्रेऽनिलात्मजः. ॥६६०॥
तमुवाचाद य स्त्वं यच्छ्रीरामे नग ! तन्मम
पश्य दोर्बलमित्युक्त्वा शृंगं तस्योन्ममाथ सः. ॥६६१॥
तत्प्रगृह्य ध रा ध्रस्य शिखरं नगनागवत्
जगाम लंकां जवनः परनस्य सुतो हरिः. ॥६६२॥
रराज तेन म रुतः सूनुः शृंगेण खे तथा
यथा धृतेन चक्रेण विष्णुस्तेजस्विना प्रभुः. ॥६६३॥
दृष्ट्वागतं तं श्री मंतं विनेदुः कपयो मुदा
ननाद सोऽपि महता हर्षेण कपिकेसरी. ॥६६४॥
निपपात ध रा यांस त्रिकूटस्य मरुत्सुतः
नत्वा हर्युत्तमेभ्याऽथ सस्वजे तं बिभीषणम्. ॥६६५॥
महौषधीना म मृतं गंधमाघ्राय राघवौ
बभूवतुर्विशल्यौ तावुत्तस्थुरितरेऽपि ते. ॥६६६॥
हतरक्षांसि ज लधौ राक्षसै रावणाज्ञया
क्षिप्तानि तेन नोत्तस्थुस्तान्यप्योषधिगंधतः. ॥६६७॥
स वायोस्तव य स्तूर्णं शृंगमोषधिभूभृतः.
हिमवंतं निनायाथ पुनः प्रत्याजगाम च.॥६६८॥
ततस्ते वान रा उल्काः समादाय महौजसः
सुग्रीवस्याज्ञया पुर्यां ससृजुर्ज्वलनं रुषा. ॥६६९॥
ददाह लंका म नलः कल्पांत इव दुःसहः
स्वनो रक्षःस्त्रीजनस्य शुश्रुवे शतयोजनम्. ॥६७०॥
विनिर्गतान् र ज न्यां ते राक्षसान्बहिराकुलान्
जघ्नुः प्लवंगाः कोपेन शिलाभिः शिखरैर्द्रुमैः. ॥६७१॥
रावणः प्रल य क्रुद्धकालकल्पो बलैर्वृतौ
कुंभकर्णस्य तनुजौ प्रेषयामास दारुणौ. ॥६७२॥
चक्रतुः सह ज न्यं तैर्वानरैस्तुमुलं तदा
वीरौ कुंभनिकुंभौ तौ शक्रशत्रू महाबलौ. ॥६७३॥
कंपनो विज य श्लाघी क्रुद्धो युद्धोद्यतस्तदा
अंगदं ताडयामास मर्मसूग्रतरैः शरैः. ॥६७४॥
अंगदो भूध रा च्छृंगं प्रगृह्य रणकर्कशम्
कंपनं सूदयामास प्रजंघं चापि मुष्टिना. ॥६७५॥
मैंदो यूपाक्ष म वधीत्केसरीव महागजम्
द्विविदः शोणिताक्षं च गरुत्मानिव पन्नवम्. ॥६७६॥
ततः स कुंभः श्री मांस्तं शरैः सप्तभिरंगदम्
विद्ध्वा मर्मनि तेजस्वी पातयामास मूर्च्छितम्. ॥६७७॥
सुग्रीवस्तं दु रा धर्षं कुंभं निजबलांतकम्
युद्धं कृत्वा धनुर्भक्त्वा प्रसन्नमतिरब्रवीत्. ॥६७८॥
‘ त्वं रावणस म स्तातसमोऽद्भुतपराक्रमः
प्रह्लादबलिवृत्तघ्नकुबेरवरूणोपमः. ’ ॥६७९॥
कुंभकर्णात्म ज स्तस्य श्रुत्वा वाक्यं महाबलः
बाहुयुद्धं चिरं चक्रे सुग्रीवेण सहाद्भुतम्. ॥६८०॥
सुग्रीवोऽथ ज य प्रेप्सुः कुंभमुत्क्षिष्य सागरे
पातयामास वेगेन तलं तस्य प्रदर्शयन्. ॥६८१॥
उत्पत्य साग रा त्कुंभः सुग्रीवमतिवेगवान्
आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना. ॥६८२॥
वानरेंद्रः स म न्युस्तं विशाले वक्षसि स्वयम्
मुष्टिनैव प्रहृत्याशु व्यसुं चक्रे रणाजिरे. ॥६८३॥
ततः कुंभानु ज न्मापि निकुंभः कालसन्निभः
जग्राह परिघं घोरं वज्रादप्यतिदारुणम्. ॥६८४॥
तं दृष्ट्वा सभ य स्वांता वानरा राक्षसा अपि
न शेकुः स्पंदितुं तस्य हनूमानग्रतः स्थितः. ॥६८५॥
स बली वात ज स्योग्रं परिघं भास्करप्रभम्
स्थिरे विशाले क्रोधांधः पातयामास वक्षसि. ॥६८६॥
परिघः स वि य त्युल्काशतवत्प्रबभौ तदा
विकीर्यमाणः शतधा वक्ष आहत्य मारुतेः. ॥६८७॥
मारुतिस्तं सु रा रातिं ताड्यामास मुष्टिना
पुस्फोट चर्मवर्मास्य बहु सुस्राव शोणितम्. ॥६८८॥
स निजग्राह म रुतः पुत्रं तस्य पिता यथा
सुग्रीवः, तं गृहीत्वाथ नादं चक्रे भयंकरम्. ॥६८९॥
वातस्य सूनुः श्री मान्त्स हियमाणोऽपि तं रिपुम्
आजघानोरसि बली वज्रकल्पेन मुष्टिना. ॥६९०॥
पातितस्याचि रा द्वक्षस्युत्पत्योच्चैर्निपत्य सः
उत्पाटयामास शिरो भैरवं नदतो महत्. ॥६९१॥
खरस्य पुत्रो म हता बलेन महसान्वितः
मकराक्षो ययौ योद्धुं रावणस्याज्ञयोद्धतः. ॥६९२॥
ते तेन भग्ना ज लदा वातेनेव प्लवंगमाः
संभ्रांतमनसः सर्वे दुद्रुवुर्भयपीडिताः. ॥६९३॥
तं वानरक्ष य करं वाचलं खरनंदनम्
अग्न्यस्त्रेणावधीद्रुद्रदत्तशूलधरं प्रभुः. ॥६९४॥
पुनर्वज्रध रा रातिः क्रुद्धस्य पितुराज्ञया
यज्ञभूमौ जुहावाग्निं रणे विजयसिद्धये. ॥६९५॥
स मेघनादो म हता ब्रह्मास्त्रेणाभिपालितः
जाज्वल्यमानं स्वरथमारुतोह महास्त्रवित्. ॥६९६॥
अंतर्हितो रा ज पुत्रौ शरैः श्रीरामलक्ष्मणौ
विव्याध यूथपान्सर्वान् प्लवगांश्च नभोगतः. ॥६९७॥
राघवावपि य त्नेन तिग्मान्मुमुचतुः शरान्
निकृत्य तं शक्रजितं पेतुस्ते शोणिताप्लुताः. ॥६९८॥
तेनातिविद्धौ ज नितव्रणदेहौ रणांगणे
बभूवतुर्दाशरथी पुष्पिताविव किंशुकौ. ॥६९९॥
सुमित्रातन य स्तत्र क्रुद्धः श्रीराममब्रवीत्
‘ ब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्यं सर्वरक्षसाम्. ’ ॥७००॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP