मराठी मुख्य सूची|विधी|पूजा विधी|
श्रीगणेश षोडशोपचार विशेषपूजाविधि

श्रीगणेश षोडशोपचार विशेषपूजाविधि

पूजा व कथा
Hindu Pooja Vidhis. The rituals that can be performed during worship of Hindu Gods, Godesses. This collection might contain some of the day specific rituals.


आचमन- ॐ गणेशाय नम: ।
ॐ ढुण्ढिराजाय नम: ।
ॐ हेरभ्बाय नम: ।

( या नांवांनीं दोनदां आचमन करावें ).

ॐ वक्ततुण्डाय नम: ।

( पाणी सोडावें. )

ॐ शूर्पकर्णाय नम: ।
ॐ विघ्नेशाय नम: ।
ॐ चिन्तामणये नम: ।
ॐ गजाननाय नम: ।
ॐ लभ्बोदराय नम: ।
ॐ मोहवर्जिताय नम: ।
ॐ एकदन्ताय  नम: ।
ॐ ब्रह्मणस्पतये  नम: ।
ॐ विनायकाय  नम: ।
ॐ ज्येष्ठराजाय  नम: ।
ॐ विकटाय नम: ।
ॐ कपिलाय  नम: ।
ॐ धरणीधराय  नम: ।
ॐ आशापूरकाय  नम: ।
ॐ धूम्रकेतवे नम: ।
ॐ मयूरेशाय  नम: ।
ॐ स्वानंदवासकारकाय नम: ।

[ हें नेहमींचें केशवादि नांवांनीं आचमन नाहीं; तर गणेशोपासनेसाठीं गणेशाच्याच एकवीस विविध नांवांनी आचमन करावयाचें आहे. ]

कुट्टलविधि- “ शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्याये सर्वविघ्नोप-शान्तये ॥”

हा मंत्र म्हणून दोन्ही हातांच्या मुठी वळून दोन्ही कानशिलांवर दाबून डोक्यां-तील सर्व विचार दाबून टाकून पूजा करण्यास एकचित व्हावें.

शेंदूर लावण्याचा विचि-“गणेशाय नम-स्तुभ्यं हेरभ्बायैकदन्तिने ।
सिद्धिबुद्धिपते नाथ सर्वामड्रलहारक ॥”

या मंत्रानें शिर, ललाट, कंठ व हदय या ठिकाणीं शेंदूर लावावा; आणि “ गणनाथाय नम: ” म्हणून भ्रूमध्यावर तिलक करावा.

पुन्हां आचमन-ॐ गणेशाय नम:. . .
ॐस्वानंदवासकारकाय नम: ।
प्राणायाम:- प्रणवस्य . . .  विनियोग: ।
ॐ भू: . . . ॐ सत्यम् ।
ॐ भूर्भुवस्व: तत्सवितु: . . .
प्रचोदयात् ।
ॐ आपो . . . स्वरोम् ।
देवतानमस्कार -ॐ श्रीमन्महागणाधिपतये नम: ।
. . .  ॐ एतत्कर्मप्रधानदेवताभ्यो नम: ।
. . . प्रारभ्मकार्ये निर्विघ्नमस्तु ।

सुमुखश्चैकदन्तश्च . . . गणाधिपतये नम: ।
वक्ततुण्ड . . . सर्वेदा ।
गणनाथसरस्वती . . . वेद-वाणीप्रवृत्तये ।
गुरुर्ब्रह्या . . . श्रीगुरचे नम : ॥

संकल्प : - श्रीमद्‍भगवतो महापुरुषस्य . . . शुभ्र-पुण्यतिथौ - इतकें सर्व म्हणून संकल्प उच्चारावा.

मम आत्मन: श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थे अस्माकं सर्वेषां सकुटुम्बानां सपरिवाराणां क्षेम स्थैर्य - विजय - अभय - आयुरारोग्यैश्वर्या-भिवृध्द्यर्थं द्विपदचतुष्पदसहितानां शान्त्यर्थे पुष्टयर्थं सभस्तमड्रलावाप्त्यर्थं समत्त-ढुरितोपशान्त्यथें समस्ताभ्युदयार्थं इष्टकामसंसि-ग्घार्घे कल्पोक्तफलावाप्त्यर्थे इह जन्मनि जन्मजना-न्तरे च सकुटुम्बस्य क्षेमस्थित्यायुरारोग्यैश्वर्यादि-वृद्धि-सर्वकामनिर्विघ्नसिद्धि-पुत्रपौत्रधनधान्य विद्याजययश-समृद्धि-द्वारा श्रीमहागणपतिप्रीत्यर्थे यथाशक्ति यथाज्ञानेन यथामिलितोपचारद्रव्यै: पुरुषसूक्त-पुराणोक्तमन्त्रै: ध्यानावाहनादिषोडशो-पचारे: पूजामहं करिष्य़े ।
तथा चासनादि कलश-पूजनं शंखार्चनं घण्टाराधनं दीपपूजनं च करिष्ये ।
तथा व शरीरशुद्धयर्थं षडंगन्यासं च करिष्ये ।
आदौ निर्विघ्नतासिद्धयर्थं श्रीमहागणपतिस्मरणं करिण्ये ।

गणानां त्वा शौनको गृत्समदो गणपति-जगती ।
गणपतिस्मरणे विनियोग: ।
ॐ गणानां त्वा . . . ऋद्धिसिद्धिसहितं साड्रं सपरिवारं सायुघं सशक्तिकं श्रीमहागणपतिं स्मरामि ।

भासनविधि - ( जमिनिला हात लावून ) पृथिवीति मंत्रस्य मेरुपृष्ठऋषि: ।
कूर्मो देवता ।
सुतलं छंद: ।
भासने विनियोग: ।

ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
वराहेण धृतो विष्णु: संस्थितो ढुण्ढि-नामत: ॥

गणराजकृपाधरभूते परमपावनी ।
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥

ऊर्ध्वकेशि. . . ह्यापराजिते ।
अपसर्पन्तु . . . शिवा-तया ।
अपक्तामन्तु . . . समारमे ।
तीक्ष्णदंष्ट्र . . . दातुमर्हसि ।
- हे मंत्र म्हणावेत. सभारमे-या वेळीं डावा पाय भूमीस तीन वेळां लावावा.
नंतर मांडी घालून दोन्ही हातांनीं न्यास करावेत.

षडड्रभ्यास - ॐ यत्पुरुषं . . . पादा उच्येते ।
( हा मंत्र म्हणून ) ॐ गां अड्‍गुष्ठाम्यां नम: ।
हदयाय नम: ॥

ॐ ब्राह्मणोऽस्य . . . अजायत ।
ॐ गीं तर्जनीभ्यां नम: ।
शिरसे स्वाहा ॥

ॐ चंद्रमा मनसो. . . रजायत ।
ॐ गुं मध्यमाभ्यां नम: ।
शिखायै वषट्‍ ॥

ॐ नाभ्या. . . अकल्पयन् ।
ॐ गैं अनामिकाभ्यां नम: ।
कवचाय हुम् ॥

ॐ सप्तास्यासन् . . . पुरुषं पशुम् ।
ॐ गौं कनिष्ठि-काभ्यां नम: ।
नेत्रत्रयाय वौषट ।
ॐ यज्ञेन यज्ञ . . .

सन्ति देवा: ।
ॐ ग: करतलकरपृष्ठाभ्यां नम: ।

अस्राय फट्‍ ॥
भूर्भुव:स्वरोम् ।
इति दिग्बन्ध: ॥

कलशपूजन - ( शुद्धोदकानें भरलेल्या कलशा-वर उजवा हात ठेवून म्हणावें. )

कलशस्य मुखे . . . स्मृता: ।
कुक्षौ तु . . . ह्यथर्वण: ।
अड्रैश्च. . . करी तथा ।
गंगे च यमुने.... सन्निधिं कुरु ।
वरुणाय नम: ।
कलशदेवताभ्यो नम: ।
सकल-पूजार्थे गन्धाक्षतपुष्पाणि सभर्पयामि ।

धेनुमुद्रा दाखवून प्रार्थना करावी. कलश: कीर्तिमायुष्यं प्रज्ञां मेधां श्रियं बलम् ।
योग्यतां पाप-हानिं च पुण्यं वृद्धिं च यच्छति ॥

सर्वतीर्थमयो यस्मात्सर्वदेवमयो यत: ।
अतो हरिप्रियोऽसि त्वं पूर्णकुम्मं नमो‍ऽस्तु ते ॥

शड्खपूजा- श  दौ चन्द्रदैवत्यं कुक्षौ वरुण-देवता ।
पृष्ठे प्रजापतिश्चैव अग्रे गंगा सरस्वती ॥

त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चा  या ।
शड्‍खे तिष्ठम्ति विप्रेन्द तस्माच्छ  प्रपूजयेत् ॥

त्व्म पुरा सागरो. . . पाञ्चजन्य नमोऽस्तु ते ॥

ॐ पाञ्चजन्याय विद्‍महे पावमानाय घीमहि तन्न: श  : प्रचोदयात् ।
श   देवताभ्यो नम: ।
सकलपूजार्थे गन्धपुष्पतुलसीपत्र्म समर्पयामि ।
शंखमुद्रा दाखवून नमस्कार करावा.

घंटापूजा - घण्टानादं कुर्यात् ।
आगमार्थे. . .

देवताह्लानलक्षणम् ।
सकलपूजार्थे गंधाक्षतपुष्पं समर्पयामि ।

दीपपूजा - भो दीप ब्रह्मरूपस्त्वं ज्योतिषां प्रभुरव्यय: ।
अतस्त्वां स्थापयाम्यत्र मम शान्ति-प्रदो भव ॥

त्वं ज्योति: सर्वदेवानां तेजसां तेज उत्तमम् ।
आत्मज्योति: परं धाम दीप तुभ्यं नमो नम: ॥

दीपदेवतायै नम: ।
सकलपूजार्थे गन्धाक्षत-पुष्पं समर्पयामि ।
दिव्याची पूजा करून त्याला नमस्कार करावा.

म्हाकालप्रार्थना - महाकाल नमस्तुभ्यं काल-काल महेश्वर ।
श्रीविघ्नराजसेवार्थं उद्‍घाटप कवाटकम् ॥
टाळी वाजवून देव्हार्‍याला गंधफूल वाहून देवघराचें द्वार उघडलें गेलें असें समजावें.

अपवित्र:....शुचि: ।
कलशशड्‍खोदकानें पूजाद्रव्य आणि स्वत: यांचें सम्प्रोक्षण-विशेषत: दूर्वांकुरांनी प्रोक्षण करावें.

ध्यानविधि - हातांत दोन दूर्वा घेऊन ध्यान करावें. गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रम् ।
बृहदुदरमशेषं भूतिराजं पुराणम् ॥

अमरवरसुपूज्यं रक्तवर्णं सुरेशम् ।
पशुपतिसुतमीशं विघ्नराजं नमामि ॥१॥

सर्वमड्रलमाड्रल्यं सर्वकारणकारणम् ।
भक्तानां वरदं ध्याये सिद्धिबुद्धिसमन्वितम् ॥२॥

श्रीऋद्धिसिद्धिसहितं सपरिवारं सायुधं सशक्तिकं श्रीमहागणपतिं ध्यायामि ।
असें म्हणून आपल्या हदयांतील परमात्मा मूर्तीमध्यें प्रविष्ट झाला आहे अशी भावना करून हातांतील दोन दूर्वा वाहून मूर्ति ताम्हनांत काढून ठेवावी.

आवाहन - ॐ सहस्रशीर्षा . . . दशाड्‍गुलम् ॥१॥

गणानां ब्रह्मणां नाथ पतें वैदे: समास्तुत ।
ज्येष्ठराजं गणपतिं ब्रह्मणस्पतिमीश्वरम् ॥२॥

आवाहयामि कृपया एहि मद्‍ह्लदयाम्बुजात् ।
निष-सीद गणपते श्रृण्वन् स्तोत्राणि सादनम् ॥३॥

हातांत दोन दूर्वा घेऊन आणि पुढील मंत्र म्हणून त्या मूर्तीवर वहाव्यात. आगच्छ जगदा-धार सुरासुरवरार्चित ।
सशक्तिपरिवारैश्च भक्तिग्रहणलालस ॥

श्रीसिद्धिबुद्धिसहिताय गणे-शाय साड्राय सपरिवाराय नम: आवाहयामि ।

आसन - ॐ पुरुष एवेदं . . . नातिरोहति ॥
रत्नसिंहासनं दिव्यं दिव्यरत्नसमन्वितम् ।

समर्पितं मया देव तर त्वं समुपाविश ॥
श्रीगणेशाय नम: ।
आसनार्थे दूर्वायुग्मं सभर्पयामि ।
पात्रांत ठेवलेल्या मूर्तीच्या खालीं दूर्वा ठेवाव्या.
सर्व उपचार त्याहनांत सोडावेत.

पाद्य - ॐ एतावानस्य . . . मृतं दिवि ॥
सुगंध-मिश्रित गंधाक्षत दूर्वायुक्त पात्रांत घेऊन पाद्य अर्पण करावें.
देवदेवेश सर्वेश सर्वतीर्थाह्लतं जळम् ।

पाद्यं गृहाण गणप गन्धपुष्पार्चितैर्युतम् ॥

श्रीगणेशाय नम: । पाद्यं समर्पयामि ।

पाद्यान्ते आचमनीयं समर्पयमि ।
अर्घ्य-त्रिपादूर्ध्व . . . शने अभि ॥

र्ब्यपात्रांत सुवर्ण व रत्नयुक्त गंधादियुक्त जलाचा अर्घ्य तयार करावा.

- रत्नप्रवालमुक्ता-द्यैरनर्घ्यै: संस्कृतं प्रभो ।
अर्घ्यं गृहाण विघ्रेश गंधपुष्पादिसंयुतम् ॥

आचमन - ॐ तस्मात् विराड्‍ . . . मथो पुर: ॥

आचमन - कापूर, वेलदोडा आणि लवंगा़चें चूर्णमिश्रित जल घ्यावें.

सर्वतीर्थादितीथेंभ्य: प्रार्थितं तोयमुत्तमम् ।
कर्पूरैलालंवगाढवमाचमार्ये तु स्वीकुरु ॥

श्रीगणेशाय नम: आचमनीयं समर्पयामि ।
तीन वेळां आचमन द्यावें.

मधुपर्क - कांस्ये कांस्येन विहितो दधिम-ध्वाज्यपूरित: ।
मधुपर्को मयानीत: पूजार्थे प्रति-गृहाताम् ॥

श्रीगणेशाय नम: मधुपर्के समर्पयामि ।

मधुपर्कान्ते आचमनीयं समर्पयामि ।
स्नान - ॐ यत्पुरुषेण हविषा. . .  इघ्म: शरद्धवि: ॥

गड्रासरस्वतीरेवापयोष्णीनर्मदा-जलै: ।
स्नापितोऽसि मया देव तथा शान्तिं कुरुष्व मे ॥

श्रीगणेशाय नम: स्नानं सभर्पयामि ।
शुद्धो-दकानें स्नान घालावें. या वेळीं घालावयाच्या
पंचामृतस्नानांतील प्रथम पयस्नान घालार्वे.

परस्नान ( दूध ) - ॐ आप्यायस्व . . . वाजस्य संगथे ॥
कामधेनु समुद्‍भूतं सर्वेषां जीवनं परम् ।

पावनं यज्ञहेतुस्ते पय: स्नानार्थमर्पितम् ॥
श्रीगणेशाय नम: पयस्नानं आचमनीयं च समर्पयामि ।

सकलपूजार्थे गंधाक्षतपुष्पं नमस्कारान् समर्पयामि ।
दधिस्नान ( दहीं ) - ॐ दधिक्राव्णो . . . वारिषत् ॥

धेनुदुग्धसमुद्‍भूतं शुद्धं सर्वजन-प्रियम् ।
मयानीतं दधिवरं स्नानार्थं प्रतिगृह्य-ताम् ॥

श्रीगणेशाय नम: द्‍धिस्नानं समर्पयामि ।
दधिस्नानान्ते. . . समर्पयामि ।

घृतस्नान ( तूप ) - ॐ घृतं मिभिक्षे . . . वक्षि हव्यम् ।
नवनीतसभुत्पन्नं सर्वसंतोषकारकम् ।
यज्ञाड्रं देवताहारो धृतं स्नातुं समर्पितम् ॥

श्रीगणेशाय नम: घृतस्नानं सभर्पयामि ।
घृत-स्नानान्ते. . . सभर्पयामि ।
मधुस्नान ( मध ) - ॐ मधु वाता . . . सन्त्वो-षधी: ॥

मधुनक्त. . . न: पिता ॥
मधुमान्नो . . . भवन्तु न: ॥

पुष्पसारसमुद्‍भूतं सर्वतेजोविवर्ध-नम् ।
सर्वपुष्टिकरं देव मधुस्नानार्थमर्पितम् ॥

श्रीगणेशाय नम: मधुस्नानं समर्पयामि ।
मधु-स्नानान्ते . . . समर्पयामि ।

शर्करास्नान ( साखर ) - ॐ स्वादु: पेवस्व . . . मधुमाँ अदाभ्य: ॥
किंवा ॐ अपां रसमुद्वय. . . जुष्टतमम् ॥

इक्षुसारसमुद्‍भूतां शर्करां सुमनो-हराम् ।
मलापहारिणीं स्नातुं गृहाण त्वं मया- र्पिताम् ॥

श्रीगणेशाय नम: शर्करास्नानं समर्प-यामि ।
शर्करास्नानान्ते . . . समर्पयामि ।

गुडस्नान ( गूळ ) - ॐ सर्वमाधुर्यताहेतु: स्वादु: सर्वप्रियंकर: ।
पुष्टिकृत्स्नातुमानीत इक्षुसारभवो गुड: ॥

श्रीगणेशाय नम: गुडस्नानं समर्पयामि ।
गुडस्नानान्ते . . . समर्पयामि ।

गन्धोदकस्नान - ॐ गन्धद्वारां दुराधर्षा . . . हये श्रियम् ।
यक्षकर्दमकाद्यैश्च स्नानं कुरु गणेश्वर ।

आन्त्यं मलहरं शुद्धं सर्वसौगन्ध्य-कारकम् ॥

श्रीगणेशाय नम: गन्धोदकस्नानं सभर्पयामि ।
गंधोदकं . . . समर्पयामि ।

( यक्षकर्दम - याचा अर्थ केशर, अगरु, कापूर, चंदन व कस्तुरी यांचें मिश्रण )

शुद्धोदकस्नान - आपोहिष्ठा . . . चक्षसे ॥
यो व: शिवतमो . . . रिव मातर: ॥

तस्मा अरं . . . जन-यथा च न: ॥
स्नानार्थं जलमानीतं शीतमुष्णं यथारुचि ॥

सुगन्धितं मया दत्तं प्रीत्यर्थं प्रति-गृहाताम् ॥
ततो गन्धाक्षतादींश्च दूर्वाड्‍कुरान् गजानन ।

समर्पयामि स्वल्पांस्त्वं गृह्यतां परमे-श्वर ॥
श्रीगणेशाय नम: शुद्धोदकस्नानं समर्प यामि ।

आचमनीयं समर्पयामि ।
गन्धाक्षतपुषं शमीदूर्वाडकुरं समर्पयामि ।

धूपं दीपं च समर्प-यामि ।
पञ्चामृतशेषनैवेद्यं, तथा च गुडखाद्य-निवेदनं समर्पयामि ।
ततश्च नमस्कारं करोमि ।

अभिषेकसमर्पणमन्त्र - वेदसूक्तार्थमन्त्रैश्च यथा सड्‍ख्याजपै: क्रमात् ।
अभिषेकं करोमि ते गृहाण द्विरदानन ॥

अनेन पूर्वाराधनेन श्रीगणेशाय साड्राय सपरि-वाराय सशक्तिकाय नम: महाभिषेकस्नानं समर्पयामि ।
निर्माल्य काढून टाकून पुन्हां गंधा-क्षतफुलें दूर्वाड्‍कर यांनीं पूजा करून अभिषेकाला प्रारंभ करावा. गणपत्यथर्वशीर्ष, ब्रह्मणस्पति-सूक्त, पुरुषसूक्त, महिम्नस्तोत्र म्हणून अभिषेक करावा. अभिषेक समाप्तीचे वेळीं पुढील मंत्र म्हणावा : ॐ देवस्यत्वा. . . अग्रेस्तेजसा . . . भिपिञ्चामि ।
बलाय श्रियै यशसेऽन्नाद्याय । ॐ भूर्भुव:स्व: अमृताभिषेकोऽस्तु ।
शान्ति: पुष्टि-स्तुष्टिश्चास्तु ।
श्री . . . देवताभ्यो नम: महाभिषेक-स्नानं समर्पयामि ।
महाभिषेकस्नानान्तरं शुद्धो-दकस्नानं आचमनीयं च समर्पयामि।

माड्रलिकस्नान - चम्पकाशोकबकुलमालती-मोगरादिभि: ।
वासितं स्निग्धताहेतु तैलं चारु प्रगृह्यताम् ॥

ह्या मंत्रानें श्रीगणपतीस अत्तर लावावें.

उटणें - यक्षकर्दमकाद्यैश्च विघ्नेश भक्त-वत्सल ।
उद्धर्तनं कुरुष्व त्वं मया दत्तैर्महाप्रभो ॥

या भंत्रानें श्रीगणेशास उटणें अगर सुवासिक द्रव्य लावावें.


उष्णोदकस्नान _ नानातीर्थजलैर्देव सुखोष्ण-भावरूपकै: ।
समर्पितं मया सभ्यक्‍ स्नानं कुरु गजानान ॥

श्रीगणेशायनम: उष्णोदकस्नानं समर्प-यामि ।
स्नानान्ते शुद्धोदकस्नानं . . . समर्पयामि ।

यानंतर मूर्ति स्वच्छ अशा धूतवस्त्रानें स्वच्छ पुसून देव्हार्‍यांत योग्य ठिकाणीं ठेवावी आणि पुढील मंत्र म्हणावा: ॐ तदस्तु मित्रावरुण . . . बृहते सादनाय ।

स्थापना - गृहा वै प्रतिष्ठासूक्त्म तत्प्रतिष्ठित-तमया वाचा शंस्तव्य्म तस्माद्यद्यपि दूर इव पशूँ-ल्लभते गृहानेवै ना नाजिगभिषति गृहा हि पशूनां प्रतिष्ठा प्रतिष्ठा ।

ॐ नय प्रजां मे गोपाय ।

अमृत-त्वाय जीवसे ।

जातां जनिष्यमाणां च ।

अमृते सत्ये प्रतिष्ठिताम् ।

श्रीगणेशायनम: सुप्रतिष्ठित-मस्तु । सुमुहूर्तमस्तु ।

वस्त्रसमर्पण - ॐ तं यज्ञं . . . साध्या ऋषयश्च ये ॥
रक्तवस्त्रयुगं देव लोकलज्जानिवारणम् ।

अनर्ध्यमतिसूक्ष्मं च गृहाणेदं मयार्पितम् ॥

श्रीगणेशाय नम: ।

वस्त्रोपवस्त्रं सभर्पयामि ।

आचमनीयं . . . समर्पयामि ।

उत्तरीय - उत्तरीयं तया देव नानाचित्रित-मुत्तमम् ।
गृहाणेदं मया भक्त्या दत्तं तत्सफली कुरु ॥

श्रीगणेशाय नम: उत्तरीयं समर्पथामि ।

आचमनीयं समर्पयामि ।
यज्ञोपवीत - ॐ तस्माद्यज्ञात् . . . प्राम्याश्च ये ॥

राजतं ब्रह्मसूत्रं च काञ्चनं सत्नसंयुतम् ।
भक्त्यो-पपादितं देव गृहाण गणनायक ॥

श्रीगणेशाय नम: यज्ञोपवीतं समर्पयामि ।
आचम. . . र्पयामि ।

गंध - ॐ तस्माद्यशात् . . . स्तस्माऽजायत ॥
अष्टगन्धसमायुक्तं रक्तचन्दनमुत्तमम् ।

द्वादशा-ड्रेषु ते देव लेपयामि कृपां कुरु ॥

श्रीगणेशाय नम: गन्धं समर्पयामि ।
श्रीगणेशास रक्तचंदन लावावें.

अक्षता - रक्तचन्दनसंमिश्रान्स्तण्डुलन्स्तिल-कोपरि ।
शोभायै संप्रदास्यामि गृहाण जगदीश्वर ॥
श्रीगणेशाय नम: अक्षतान् समर्पयामि ।

हळद - हरिद्रा स्वर्णवर्णाभा सर्वसौभाग्य-दायिनी ।
सर्वालड्कारमुख्या हि देवि त्वं प्रतिगृह्य- ताम् ॥

श्रीगणेशाय नम: हरिद्रां समर्पयामि ।

कुंकू - हरिद्राचूर्णसंयुक्तं कुड्‍कुमं कामदाय-कम् ।
वस्त्रालड्करणं सर्वं देवि त्वं प्रतिगृह्यताम् ॥

श्रीगणेशाय नम: कुड्‍कुमं समर्पयामि ।

काजळ - कज्जलं कामिकं रम्यं कामिनीकम-संभवम् ।
नेत्रयोर्भूषणार्थाय कज्जलं प्रतिगृह्य-ताम् ॥

श्रीगणेशाय नम: कज्जलं समर्पयामि ।

शेन्दूर - तत: सिन्दूरकं देव गृहाण गणना-यक ।
अड्रलेपनभावार्थे सर्वानन्दविवर्धनम् ॥

समर्पयामि सिन्दूरं त्वामहं ब्रह्मणस्पते ।
शेषं संघारयिष्यामि ललाटे देवतात्मकम् ॥

श्रीगणे-शाय नम: सिन्दूंर सभर्पयामि ।
श्रीस वाहून राहिलेला कपाळीं लावावा.

भूषणें - अनेकरत्नयुक्तानि भूषणानि बहूनिच ।
तत्तदड्रे योजयामि काश्चनानि तवाशया ॥

श्रीगणेशाय नम: नानाभूषणानि समर्पयामि ।

ताडपत्र - नानाभरणशोभाढयं नानारत्नो-पशोभितम् ।
अर्पितं च मया देव ताडपत्रं प्रगृह्यताम् ॥

श्रीगणेशाय नम: ताडपत्रं समर्पयामि ।

सुगंधि द्रव्यें - ॐ अहिरिवभोगै:. . . परि पातु विश्वत: ॥
ज्योत्स्नापते नमस्तुभ्यं नमस्ते विश्व-रूपिणे ।

नानापरिमलद्रव्यं गृहाण परमेश्वर ॥
श्रीगणेशाय नम: नानापरिमलसुगन्धिद्रव्याणि समर्पयामि ।

पुष्पें - ॐ तस्मादश्र्वा . . . अजावय: ॥
पाटळं कर्णिकारं च बन्धूक्म रक्तपंकजम् ।

मोगरं मालती-पुष्पं गृह्यतां परमेश्वर ॥
नानापड्कजपुष्पैश्च ग्रथितां पल्लवैरपि ।

बिल्वपत्रयुतां मालां गृहाण सुमनोहरम् ॥
श्रीगणेशाय नम: यथा ऋतु-कालोद्‍भवपुषाणि पुष्पमालाश्च समर्पयामि ।

शमीपत्र - ॐ य इन्द्राय . . . यज्ञमाशता ।
त्वत्प्रियाणि सपुष्पाणि कोमलनि शुभानि वै ।

शमीदलनि हेरम्ब गृहाण गणनायक ॥
श्रीगणेशाय नम: शमीदलनि समर्पयामि ।

मन्दारपुष्प - वन्दारुजनमन्दार मन्दारप्रिय घीपते ।
मन्दारजानि पुष्पाणि श्वेतार्कादीनि गृह्यताम् ॥

श्रीगणेशाय नम: मन्दारपुष्पाणि समर्पयामि ।

दूर्वा - ॐ काण्डात् काण्डात . . . सहस्रेण शतेन च ॥

त्रिपञ्चसप्तामि: पत्रैर्युतान् दूर्वाड्‍कु-रान् शुभान् ।
सुकोमलान् हरिच्छ् वेतान् गृहाण गणनायक ॥

श्रीगणेशाय नम: दूर्वाड्‍कुरान् समर्पयामि । २१, १०८, किंवा १००० दूर्वा वहाव्यात.

धूप - ॐ यत्पुरुषं व्यदधु: . . . पादा उच्येते ॥
दशाड्रं गुग्गुलं धूपं सर्वसौगन्ध्यकारकम् ।

सर्व-पापक्षयकरं त्वं गृहाण मयार्पितम् ॥

श्रीगणेशाय नम: धूपमाघ्रापयामि, समर्पयामि ।

दीप - ॐ ब्राह्मणोऽस्य मुख. . . . .शूद्रो अजा-यत ॥
सर्वज्ञ सर्वलोकेश तमोनाशनमुत्तमम् ।

गृहण मड्रलं दीपं देवदेव नमोऽस्तु ते ॥
श्री-गणेशाय नम: दीपं दर्शयामि, समर्पयामि ।

नैवेद्य - ॐ चन्द्रमा मनसो. . . वायुरजायत ॥
नैवेद्यं गृह्यताम देव भक्तिं मे ह्यचलां कुरु ।

ईप्सितं मे वरं देहि परत्र च परां गतिम् ॥

मोद-कापूलड्‍डूकपायसं शर्करान्वितम् ।
पक्कान्नं -सघृतं देव नैवेघं प्रतिगृह्यताम् ॥

श्रीगणेशाय नम: महानैवेद्यं समर्पयामि ।
चौकोनी मंडलावर महानैवेद्य ठेवून त्यावर दूर्वा ठेवावी.
हातांत दूर्वा घेऊन नैवेद्य परि-सिंचन करावा आणि म्हणावें.
ॐ प्राणाय स्वाहा ।

ॐ अपानाय स्वाहा ।

ॐ व्यानाय स्वाहा ।

ॐ उदानाय स्वाहा ।

ॐ समानाय स्वाहा ।

ॐ ब्रह्मणे नम: ।

नैवेद्यमध्ये पानीयं समर्पयामि ।
हातांतील दूर्वा मूर्तीवर ठेवून प्राशनासाठीं पाणी ठेवावें.

सुतृप्तिकारकं तोयं सुगन्धं च पिबेच्छया ।
त्वार्यतृप्ते जगत् तृप्तं नित्यतृप्ते महात्मनि ॥

श्रीगणेशायनम: मध्ये प्राशनार्थे जलं समर्पयामि ।

पुनश्च ॐ प्राणाय स्वाहा ।

ॐ अपानाय स्वाहा इत्यादी म्हणून उत्तरापोशन द्यावें.

उत्तरापोश-नार्थे ते दद्मि तोयं सुवासितम् ।

मुखपाणिविशु-द्धयर्थं पुनस्तोयं ददामि ते ॥

श्रीगणेशाय नम: उत्तरापोशनं समर्पयामि ।

हस्तप्रक्षालनं मुख-प्रक्षालन्म च ।

अन्ते आचमनीयं समर्पयामि ।

पाणी पुढील ताम्हनांत सोडावें.

करोद्वर्तनं - भोजनान्ते करोद्वर्तं यक्षकर्दमकेण च ।
समर्पयामि ते देव सर्वपूज्य नमो नम: ॥
श्रीगणेशाय नम: करोद्वर्तनार्थे सुगन्धं समर्प-यामि ।
सगंध दूर्वा वहाव्यात.

नानाविध फळें - दाडिमं मधुरं निम्बु जम्ब्वाम्रपनसादिकम् ।
द्राक्षारम्भाफलादीनि नारिकेलानि गृह्यताम् ॥

इदं फलं मया देव स्थापितं पुरतस्तव ।
तेन मे सुफलावाप्ति: भवेज्जन्मनि जन्मनि ॥

फलेन फलितं सर्वं त्रैलोक्यं सचरा-चरम् ।
तस्मात्फलप्रदानेन सफलाश्च मनोरथा: ॥

श्रीगणेशाय नम: यथाऋतुकालोद्‍भवफलनि समर्पयामि ।

ताम्बूल - सचन्द्रपूगपूर्णाढयं खाद्यखादिर-संयुतम् ।
एलालवड्रसंमिश्रं ताम्बूलं प्रतिगृह्य-ताम् ॥

श्रीगणेशाय नम: ताम्बूल्म समर्पयामि ।

महादक्षिणा - न्यूनातिरिक्तपूजाया: संपूर्ण-फलहेतवे ।
दक्षिणां काञ्चनीं देव स्थापयामि तवाग्रत: ॥

श्रीगणेशाय नम: सुवर्णपुष्पदक्षिणां समर्पयामि ।
दक्षिणान्ते एकविंशतिदूर्वाड्‍कुरान् समर्पयामि ।

पुढील नांवें उच्चावरून दूर्वा वहाव्यात. गण्ञ्जयो गणपतिर्हेरम्बो धरणीधर: ।
महागणपतिर्बुद्धिप्रिय: क्षिप्रप्रसादन: ॥

अमो-घसिद्धिरमितमन्त्र:श्चिन्तामणिर्निधि: ।

सुमड्रलो बीजमाशापूरको वरद: कवि: ।
काश्यपो नन्दनो वाचासिद्धो ढुण्ढिर्विनायक: ॥

राजोपचार मंत्र-छत्रचामरपूर्वाणि नृत्यगीता-दिकानि च ।
सभ्यक्‍ राजोपचारांश्च गृहाण विघ्रनाशन ॥

श्रीगेणशाय नम: राजोपचारार्थे पञ्चदूर्वान् समर्पयामि ।

नीरांजन महारती - ॐ श्रिये जात: . . . . . यामितद्रौ ॥
कर्पूरानलसंयुक्तं शेषाघौघविनाशनम् नीराञ्जन्म गणेशान गृहाण त्वं मयार्पितम् ॥

औदुम्बरे राजते वा कांस्ये काञ्चनसम्मवे ।
पात्रे प्रकल्पितान् दीपान् गृहाण चक्षुरर्चकान् ॥

पञ्चा-रातिं पञ्चदीपैर्दीपितां परमेश्वर ।
कर्पूराद्यां महातिं च गृहाण गणनायक ॥

श्रीगणेशाय नम: पञ्चातिं - महानीराञ्जनदीपं कर्पूरातिं समर्पयामि ।
संप्रदायाप्रमाणें आरत्या म्हणाव्यात.

नंतर कापूर लावावा.

मंत्रपुष्प - ॐ यज्ञेन यज्ञ. . . साध्या: सन्ति देवा: ॥

ॐ राजाधिराजाच प्रसह्यसाहिने . . . . . विश्वेदेवा सभासद इति ।
एकदन्ताय विद्‍महे वक्रतुण्डाय घीमहि तन्नो दंती प्रचोदयात् ॥

चम्पकाशोकबकुलपारिजातभवै: शुभै: ।
पुष्पाञ्जलिं प्रदास्यामि गृहान गणनायक ॥

श्रीगणेशाय नम: मन्त्रपुष्पांजलिं समर्पयामि ।

प्रदक्षिणा - ॐ सप्तास्यासन् . . . पुरुषं पशुम् ॥
एकविंशतिसड्‍ख्याका: कुर्वे देवप्रदक्षिणा: ।

पदे पदे ते देवेश नश्यन्तु पातकानि मे ॥
श्रीगेणशाय नम: प्रदक्षिणां समर्पयामि ।

प्रदक्षिणा करावयाचे वेळीं “ गणञ्जयो गणपतिर्हेरम्बो. . .” म्हणावें.

नमस्कार - ॐ नाभ्या आसी . . . . . . लोकाँ अकल्पयन् ॥
साष्टांगां प्रणतिं नाथ ह्येकविंशति-संमिताम् ।
हेरम्ब सर्वपूज्य त्वं गृहाण तु मयार्पि-ताम् ॥

श्रीगणेशाय नम: साष्टाड्रनमस्कारान् समर्पयामि । ३, ७ किंवा २१ नमस्कार घालावेत.

श्रीगणेशाय नम: नानास्तोत्राणि समर्पयामि ।

प्रार्थना - हातांत शमी, दूर्वा, पुष्पें घेऊन प्रार्थना म्हणावी: नमो नम: शाश्वतशान्तिहेतवे ।
क्षमादयापूरितचारुचेतसे ॥

गजेन्द्ररूपाय गणे-श्वराय ते ।
परस्य पुंस: प्रथमाय सूनवे ॥

दीना-धीश दयानिधे सुरगणै: संसेव्यमान द्विज ।
ब्रह्मेशानमहेन्द्रशेषगिरिजागन्धर्वसिद्धै: स्तुत ॥

सर्वारिष्टनिवारणैकनिपुण त्रैलोक्यनाथ प्रभो ।
भक्तिं मे सफलां कुरुष्व क्षान्त्वाऽपराधान् मम ॥

ये त्वामसम्पूज्य नूनं वाञ्छन्ति मूढ विहितार्थ-सिद्धिम् ॥
त एव नष्टा नियतं हि लोके झातो मया ते सकलप्रभाव: ॥

कायेन वाचा मनसा कृतान्मे सांसर्गिकान् जागृतिस्वप्रजातान् ॥
सौषुप्ततौर्यान् सकलापराधान् क्षमस्व हेरम्ब दयानिघे त्वम् ॥

अपराधानसंख्यातान् क्षमस्व गणनायक ॥
भक्तं कुरु च मां ढुण्ढे तव पाद-प्रियं सदा ॥

श्रीगणेशाय नम: प्रार्थनायुक्तपुष्प-दूर्वाड्कुरान् समर्पयामि ॥

एकाग्रचित्तानें ध्यान करून “ जय गजानन जय जय गजानन ” असें २८, १०८ वेळां म्हणावें.

न्यूनातिरिक्तदूर्वासमर्पण - न्यूनातिरिक्त-भावार्थं कांश्चित् दुर्वाड्‍कुरान् प्रभो ।              
समर्पयामि तेन त्वां साड्रां पूजा करोमि ते ॥

श्रीगणेशाय नम: न्यूनातिरिक्तदोषक्षमापनार्थं एकविंशतिदूर्वा-ड्‍कुरान् समर्पयामि ।

निर्माल्यधारण -त्वया दत्तं स्वहस्तेन निर्माल्यं गणनायक ।
शिखायां धारयाम्येव तदा सर्वप्रदं च तत् ॥

मूर्तीवरील दूर्वा घेऊन शेंडीमध्यें धारण करावी.

देवविसर्जन - आवाहंन न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षम्यतां गण-नायक ॥

आधारकर्णिकामध्ये सर्वैरावरणै: सह ।
प्रविश त्वं गणेशान शक्तिभ्यां हदये मम ॥

हे मंत्र दोन दूर्वा हातांत घेऊन म्हणावेत;
आणि मूर्तीला त्या दूर्वा लावून आपल्या हदयास लावाव्यात.
त्या वेळीं परमेंश्वरानें आपल्या चित्तांत प्रवेश करून तो स्थिर झाला आहे.
अशी भावना करावी. त्या दूर्वा हुंगून निर्माल्यांत टाकाव्यात.

तीर्थग्रहण - शड्खमध्ये स्थितं तोयं भ्रामितं गणपोपरि ।
अड्रलग्रं मनुष्याणां ब्रह्महत्या व्यपो-हति ॥

गुरुतल्पसहस्राणि सुरापानशतानि च ।
तत्क्षणात्तानि नश्यन्ति गाणेशात्तीर्थवन्दनात् ॥

तीर्थप्राशन - पादोदकं गणेशस्य पीतं नरेण तत्क्षणात् ॥
सर्वान्तर्गतजं पापं नश्यति गण-नातिगम् ॥

उच्छिष्टगंधग्रहण - गणेशोच्छिष्टगन्धं वै गुहादौ नियतं न्यसेत् ॥
द्वादशाड्रेषु विघ्नेश नाममात्रेण गाणप: ॥

उच्छिष्ट गंध स्वत:च्या१२ अंगांना लावावें.

प्रसादग्रहण - भुक्तशेषं तु नैवेद्यं गणेशस्य भुनज्म्यहम् ।
भुक्तिमुक्तिप्रदं पूर्णं नानापाप-निकृन्तनम् ।

पूजासमर्पण - त्वमेव माता पिता त्वमेव त्वमेव बन्धुश्च सरवा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव ।

त्वमेव सर्वं मम देवदेव ।

कायेन वाचा मनसेन्द्रियैर्वा बुद्धयात्मना वा प्रकृते: स्वभा-वात् ।
करोमि यद्यत् सकलं परस्मै गजाननायेति समर्पयामि ॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं गजानन ।
यत्कृतं तु मया देव परिपूर्णं तदस्तु ते ॥

अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्यभावेन रक्ष त्वं गणनायक ॥४॥

यस्य स्मृत्या च नामोक्त्या तप:पूजाक्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे ब्रह्मणस्पतिम् ॥

अनेन श्रीगणेशपूर्णकृपाप्रसादसिद्धयर्थं कृतेन ख्येन कर्मणा भगवान् स्वानंदेश: प्रीयतां न मम ।
तत्सत् श्रीगणेशार्पणमस्तु ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP