मराठी मुख्य सूची|विधी|पूजा विधी|
दहरविद्या

दहरविद्या

पूजा विधी
Hindu Pooja Vidhis. The rituals that can be performed during worship of Hindu Gods, Godesses. This collection might contain some of the day specific rituals.


अणो-रणीयान्महतो महीया-नात्मा गुहायां निहितोऽस्य जन्तोः ।
त-मक्रतुं पश्यति वीतशोको धातुःप्रसादान्महिमानमीशम् ।
सप्त प्राणाः प्रभवन्ति तस्मा-थ्सप्तार्चिषस्समिध-स्सप्तजिह्वाः ।
सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया-न्निहिता-स्सप्तसप्त ।
अतस्समुद्रा गिरयश्च सर्वेऽस्माथ्स्यन्दन्ते सिन्धव-स्सर्वरूपाः ।
अतश्च विश्वा ओषधयोरसाश्च येनैष भूत-स्तिष्ठत्यन्तरात्मा ।
ब्रह्मा देवानां पदवीः कवीना-मृषि-र्विप्राणां महिषो मृगाणाम् ।
श्येनो गृद्ध्राणाँ स्वधितिर्वनानाँ सोमः पवित्रमत्येति रेभन्न् ।
अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीँ सरूपाम् ।
अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥
हँस-श्शुचिष-द्वसु-रन्तरिक्षस-द्धोता वेदिषदतिथिर्दुरोणसत् ।
नृष-द्वरस-दृतस-द्‍व्योमस-दब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ।
घृतं मिमिक्षिरे घृतमस्ययोनि-र्घृतेश्रितो घृत-मुवस्य धाम ।
अनुष्वधमावह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ।
समुद्रादूर्मिर्मधुमाँउदार-उपाँशुना सममृतत्व-मानट् ।
घृतस्य नाम गुह्यं यदस्ति जिह्वा देवाना-ममृतस्य नाभिः ।
वयं नाम प्रब्रवामा घृतेनास्मिन् यज्ञे धारयामा नमोभिः ।
उप ब्रह्मा शृणव च्छस्यमानं चतुश्शृङ्गोऽवमीद्‍गौरएतत् ।
चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्‍षे सप्त हस्तासो अस्य ।
त्रिधाबद्धो वृषभो रोरवीति महो देवो मर्त्यान् आविवेश ॥
त्रिधाहितं पणिभि-र्गुह्यमानं गवि देवासो घृतमन्वविन्दन् ।
इन्द्र एकँ सूर्य एकं जजान वेना-देकँस्वधयानिष्टतक्षुः ।
यो देवानां प्रथमं पुरस्ताद्विश्वाधियो रुद्रो महर्‍षिः ।
हिरण्यगर्भं पश्यत जायमानँ सनोदेव-श्शुभया स्मृत्या संयुनक्तु ।
यस्मात्परं नापरमस्ति किंचि-द्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् ।
वृक्ष इव स्तब्धो दिवि तिष्ठ-त्येकस्तेनेदंपूर्णं पुरुषेण सर्वम् ।
न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ।
परेण नाकं निहितं गुहायां विभ्राजदेतद्यतयो विशन्ति ।
वेदान्तविज्ञान-सुनिश्चितार्था-स्संन्यासयोगाद्यतयश्शुद्धसत्त्वाः ।
ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे ।
दह्रं विपापं परमेऽश्मभूतं यत्पुण्डरीकं पुरमध्यसँस्थम् ।
तत्रापि दह्रं गगनं विशोक-स्तस्मिन्यतन्तस्त-दुपासितव्यम् ।
यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
तस्य प्रकृति-लीनस्य यः परस्स महेश्वरः  ॥

N/A

References : N/A
Last Updated : January 08, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP