मराठी मुख्य सूची|विधी|पूजा विधी|
पापनिवारका मन्त्राः

पापनिवारका मन्त्राः

पूजा विधी
Hindu Pooja Vidhis. The rituals that can be performed during worship of Hindu Gods, Godesses. This collection might contain some of the day specific rituals.


देवकृतस्यैनसोऽवयजन-मसि स्वाहा ।
मनुष्यकृतस्यैनसोऽवयजन-मसि स्वाहा ।
पितृकृतस्यैनसोऽवयजन-मसि स्वाहा ।
आत्मकृतस्यैनसोऽवयजन-मसि स्वाहा ।
अन्यकृतस्यैनसोऽवयजन-मसि स्वाहा ।
अस्मत्कृतस्यैनसोऽवयजन-मसि स्वाहा ।
यद्दिवा च नक्तं चैनश्चकृम तस्यावयजन-मसि स्वाहा ।
यथ्स्वपन्तश्च जाग्रत श्चैनश्चकृम तस्यावयजन-मसि स्वाहा ।
यथ्सुषुप्तश्च जाग्रत श्चैनश्चकृम तस्यावयजन-मसि स्वाहा ।
यद्विद्वाँस-श्चाविद्वाँस-श्चैनश्च कृम तस्यावयजन-मसि स्वाहा ।
एनस एनसो ऽवयजन-मसि स्वाहा ॥

N/A

References : N/A
Last Updated : January 08, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP