मराठी मुख्य सूची|विधी|पूजा विधी|
पार्थिव गणपतिपूजा

पार्थिव गणपतिपूजा

पूजा व कथा
Hindu Pooja Vidhis. The rituals that can be performed during worship of Hindu Gods, Godesses. This collection might contain some of the day specific rituals.


आचमन, प्राणायाम करून देशकालदि उच्चा-रून संकल्प म्हणावा :  मम इह जन्मनि पुत्र-पौत्रघनविद्या - जययश - स्त्रीकामायुष्यामिवृध्द्यर्थे पार्थिवगणपतिप्रीत्यर्थं यथामीलितोपचारै : पूजन-महं करिष्ये ।
प्रारंभीं निर्विघ्रतासिद्धयर्थ्म महागणपतिस्मरण व नंतर कलशशंखघण्टापूजन आणि घंटानाद करावा. “  अपवित्र:  ” या मंत्रानें पूजादि प्रोक्षून पार्थिव गणपतीची प्राणप्रतिष्ठा करावी.
पार्थिवगणपतिध्यान - पाशांकुशधरं देवं ध्यायेत्सिद्धिविनायकम् ॥
ध्यायेद्देवं देवं ध्झायेत्सिद्धिविनायकम् ॥
ध्यायेद्देवं महा-काय तप्तकांचनसन्निभम् ॥१॥
आवाहन-आवाहयामि विघ्नेश सुरराजार्चितेश्वर ॥
अनाथ-नाथ सर्वज्ञ पूजार्थं गणनायक ॥२॥
आसन-विचित्ररत्नरचितदिव्यास्तरणसंयुतम् ॥
स्वर्ण-सिंहासनं चारु गृहान सुरपूजित ॥३॥
पाद्य-सर्वतीर्षसमुद्‍भूतं पाद्यं गंधादिसंयुतम् ॥
विघ्न-राज गृहाणेदं भगवन् भक्तवत्सल ॥४॥
अर्घ्य-अर्घ्यं च फलसंयुक्तं गंधपुष्पाक्षतैर्युतम् ॥
गणा-ध्यक्ष नमस्तेऽस्तु गृहाण करुणानिघे ॥५॥
मधुपर्क - दध्याज्यमधुसंयुक्त : मधुपर्को मयाह्त: ॥
गृहाण सर्वलोकेश गणनाथ नमोऽस्तु ते ॥६॥
भाचमन - विनायक नमस्तुभ्यं त्रिदशैरभिवं-दितम् ॥
गंगोदकेन तोयेन शीघ्रमाचमनं कुरु ॥७॥
पयस्नान - पयो दधि घृतं चैव शर्करामधुसंयुतम् ॥
पंचामृतेन स्नानेन प्रीयतां गणनायक ॥८॥
दधिस्नान-चन्द्रमण्डलसंकाशं सर्वदेवप्रियं दधि ॥
दध्ना ददामि देवेश प्रीयतां परमेश्वर ॥९॥
घृतस्नान - आज्यं सुराणामाहार: आज्यं यज्ञे प्रतिष्ठितम् ॥
आज्यं पवित्रं परमं स्नानार्थं प्रतिगृह्यताम् ॥१०॥
मधुस्नान - सर्वौषधिसमुत्पन्नं पीयूषसदृशं मधु ॥
ददामि मधु देवेश प्रीयतां परमेश्वर ॥११॥
शर्करास्नान - इक्षुदण्डसमुद्‍भूता शर्करा मधुरा विभो ॥
स्नानार्थं ते मयानीता गृहाण परमेश्वर ॥१२॥
स्नान - गंगा च यमुना चैव गोदावरी सरस्वती ॥
गंधतोयमुमापुत्र गृह्लीष्वाभीष्टदायक ॥१३॥
पुन्हां गंधादिकांनीं पूजा करावी. नंतर निर्माल्य काढून टाकावा.
“ ॐ नमस्ते गणपतये ” या अथर्वशीर्षानें किंवा पुरुषसूक्तानें अभिषेक करावा.
वस्त्र - रक्तवस्त्रद्वयं देव दिव्यकांचनसंभवम् ॥
सर्वप्रद्म गृहाणेदं लंबोदर हरात्मज ॥१४॥
यज्ञोपवीत - राजतं ब्रह्मसूत्रं च कांचनं त्वोत्त-रीयकम् ॥
गृहाण चारु सर्वज्ञ भक्तानां वरदो भव ॥१५॥
शेंदूर _ उद्यद्‍भास्करसंकाशं संध्यावदरुणं प्रभो ॥
वीरालंकरणं दिव्यं सिंदूआं प्रतिगृह्यताम् ॥१६॥
आभरण - नानाविधानि रत्नानि नानारत्नोज्वलनि च ॥
भूषणानि गृहाणेश पार्वतीप्रियनंदन ॥१७॥
गंध - कस्तूरी - चंदनं चैव केशरेण समन्वितम् ॥
विलेपनं सुरश्रेष्ठ चंदनं प्रतिगृह्यताम् ॥१८॥
अक्षता - रक्ताक्षताश्च देवेश गृहाण द्विरदानन ॥
ललाट-पटले चन्द्रे तस्योपरि निधीयताम् ॥१९॥
अंगपूजा - गणेश्वराय नम: पादौ पूजयामि ।
विघ्नराजाय नम: जानुनी पूजयामि
आखुवा-हाय नम: ऊरुं पूजयामि ।
हेरंबाय नम: कटिं पूजयामि ।
कामारिसूनवे नम: नाभिं पूजयामि ।
लंबोदराय नम: उदरं पूजयामि ।
गौरिसुताय नम: स्तनौ पूजयामि ।
गणनायकाय नम: ह्लदयं पूजयामि ।
स्थूलकर्णाय नम: कण्ठं पूजयामि ।
स्कंदाग्रजाय नम: स्कंधं पूजयामि ।
पाशहस्ताय नम: हस्तौ पूजयामि ।
गजवक्त्राय नम: वक्त्रं पूजयामि ।
विघ्रहर्त्रे नम: ललाटं पूजयामि ।
सर्वेश्वराय नम: शिर: पूजयामि ।
श्रीगणाधिपाय नम: सर्वाड्रं पूजयामि ।
पत्रीपूजन - सुमुखाय नम: मालतीपत्रम् ।
( प्रत्येक वेळीं ‘  समर्पयामि   ’ म्हणावें )
गणाधिपाय नम: भृंगिराजं ।
उमापुत्राय नम: बिल्वपत्रं ।
गजाननाय नम: श्वेतदूर्वां ।
लंबोदराय नम: बदरीपत्रं ।
हरसूनवे नम: धत्तुरपत्रं ।
गजकर्णाय नम: तुलसीपत्रं ।
वक्रतुण्डाय नम: शमीपत्रं ।
विघ्नराजाय विष्णुक्रान्ताय गुहाग्रजाय नम: अपामार्गं एकदंताय विकटाय कपिलाय नम: अर्कपत्रं ।
बटबे नम: दाडिमपत्रं ।
सुराग्रजाय नम: देवदारु- पत्रं ।
भालचन्द्राय नम: भरूपत्रं ।
हेरंबाय नम: अश्वत्थपत्रं ।
चतुर्भुजाय नम: जातिपत्रं ।
विना-यकाय नम: केतकीपत्रं ।
सर्वेश्वराय नम: अगस्ति-पत्रं ( समर्पयामि ) ।
धूपं ( उदबत्ती ) - दशांगगुग्गुलं धूपं सुगंधं च मनोहरम् ॥
गृहाण सर्वदेवेश उमापुत्र नमोऽस्तु ते ॥२०॥
दीप ( नीरांजन ) - सर्वज्ञ सर्व- लोकेश त्रैलोक्यतिमिरापह ॥
गृहाण मंगल्म दीपं रुद्रप्रिय नमोऽस्तु  ते ॥२१॥
नैवेद्य - नाना - खाद्यमयं दिव्यं तुष्टयर्थं ते निवेदितम् ॥
मया भक्त्या शिवापुत्र गृहाण गणनायक ॥२२॥
नैवेद्यसमर्पणानंतर - उत्तरापोशनार्थे जलं दद्यात् ॥              
फल - बीजपूराभ्रपनसं खर्जुरीकदलीफलम् ॥
नारिकेलफलं दिव्यं गृहाण गणनायक ॥२३॥
तांबूल ( विडा ) - नागवल्लीदलैर्युक्तमेकविंशति-संख्या ॥
क्रमुकं चूर्णसंयुक्तं ताम्बूलं प्रतिगृह्य-ताम् ॥२४॥
तदनंतर दक्षिणा देऊन आभूषण प्रदान करावें :
भूषण - घज्रमाणिक्यवैडूर्यमुक्ताविद्रुम -मण्डितम् ॥
पुष्परागसमायुक्तं भूषणं प्रतिगृह्यताम् ॥२५॥
दूर्वा - एकदंताय नम:,
उमा-पुत्राय नम:,
अघनाशनाय नम:,
इभवक्त्राय नम:,
भूषकवाहनाय नम:,
विनायकाय नम:,
ईशपुत्राय नम:, सर्वसिद्धिप्रदाय नम:,
कुमार-गुरवे नम:
दूर्वाड्‍कुरान् समर्पयामि ।
नमस्कार-गणाधिप नमस्तेऽस्तु उमापुत्राघनाशन ॥
एक-दंतेभवक्त्रेति तथा भूषकवाहन ॥२६॥
विना-यकेशपुत्रेति सर्वसिद्धिप्रदायक ॥
कुमारगुरवे तुभ्यं प्रणमामि पुन: पुन: ॥२७॥
कापूर - चंद्रादित्यौ च धरणी विद्युदग्रिस्तथैव च ॥
त्वमेव सर्वतेजांसि आर्तिक्यं प्रतिगृह्यताम् ॥२८॥
प्रदक्षिणा - विघ्नेश्वर विशालाक्ष सर्वाभीष्टफलप्रद ॥
प्रदक्षिणां करोमि त्वां सर्वा-न्कामान्प्रयच्छ मे ॥२९॥
पुनश्च नमस्कार - नमस्ते विघ्नसंहर्त्रे नमस्ते ईप्सितप्रद ॥
नमस्ते देवदेवेश नमस्ते गणनायक ॥३०॥
मंत्रपुष्प - विनायकेशपु-त्रेति गणराज सुरोत्तम ॥
देहि मे सकलान् कामान् वन्दे सिद्धिविनायक ॥३१॥
प्रार्थना - नमस्तस्मै गणेशाय ज्ञानविज्ञानपदायक ॥
यस्य बलायते नाम विघ्नारण्यविदारणे ॥३२॥
विशेषार्ध्ये - नम - स्तस्मै गणेशाय नमस्तस्मै हरात्मज ॥
विशेषार्ध्यं प्रदास्यामि गृहाण करुणानिघे ॥३३॥
“ सिद्धिबुद्धिबुद्धिसहिताय पार्थिंवगणपतये विशे-षार्घ्यं समर्पयामि ।
प्रति उपचारं समर्पयामि ”
असें म्हणावें.
समर्पण - अनेन यथामीलितोपचारद्रव्यै: षोडशोपचारपूजनेन सिद्धिबुद्धिसहित: पार्थिव-गणपति: प्रीयताम् ॥
इति पार्थिव गणपतिपूजा ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP