मन्त्रमहोदधौ गणेशतरड्‍ग:

गणेशाच्या प्रस्तुत उपासना केल्याने सर्व मनोकामना पूर्ण होतात.


गणेशस्य मनून्वक्ष्ये सर्वाभीपृप्रदायकान् ॥
जलं ( व ) चक्री ( क ) वह्लि ( र ) युत: कर्णे द्वाढया च कामिका ( तुं ) ॥१॥

दारको ( ड ) दीर्घत्संयुक्तो ( आ ) वायु: ( य ) कवच ( हुं ) पश्चिम: ॥
षडक्षरो मन्त्रराजो भजतामिष्ट-सिद्धिद: ॥२॥

भार्गवो मुनिरस्वोक्त: छदो-नुप्टुबुदाह्लत: ॥
विघ्नेशो देवता बीजं वं शक्तिर्य-मितीरितम् ॥३॥

षडक्षरै: सविधुभि: प्रणवाद्यैर्न-मोन्तकै: ॥
पकुर्याज्जातिसंयुक्तै: षडड्राविधिमुत्तमम् ॥४॥

भ्रूमध्यकण्ठहदयनाभिलिड्रपदेषु च ॥
मनोर्वर्णान्क्रमानन्यस्य व्यापय्याथो स्मरेत्प्रभुम् ॥५॥

उद्यद्दिनेश्वररुचिं निजहस्तपद्‍मै: पाशाड्कुशाभयवरान्दधतं गजास्यम् ॥
रक्ताम्बरं सकल दु:खहरं गणेशं ध्यायेत्प्रसन्नमखिलाभरणा-भिरामम् ॥६॥

ऋतुलक्षं जपेन्मन्त्रमष्टद्रव्यै-र्दशांशत: ॥
जुहुयान्मन्त्रसंसिध्यै वाडवान्भोजयेच्छु-चीन् ॥७॥

इक्षव: सक्तवो रम्भाफलनि चिपिटास्तिला: ॥
मोदका नारिकेलनि लाजा-द्रव्याष्टकं स्मृतम् ॥८॥

पीठमाधारशक्त्यादि-परतत्त्वान्तमर्चयेत् ॥
तत्राष्टदिक्षुमध्ये च सम्पूज्या नवशक्तय: ॥९॥

तीव्रा च चालिनी नन्दा भोगदा कामरूपिणी ॥
उग्रा तेजोवती सत्या नवमी विघ्रनाशिनी ॥१०॥

विनायकस्य मन्त्रा-णामेता: स्यु: पीठशक्तय: ॥
सर्वशक्तिक्रमान्ते तु लासनाय ह्लदन्तिक: ॥११॥

पीठमन्त्रस्तदीयेन बीजेनादौ समन्वित: ॥
प्रदायासनमेतेन मूर्ति मूलेन कल्पयेत् ॥१२॥

तस्यां गणेशभावाह्य पूजयेदासनादिभि: ॥
अभ्यर्च्य कुसुमैरीशं कुर्या-दावरणार्चनम् ॥१३॥

आग्रेयादिषु कोणेषु हदयं च शिर: शिखाम् ॥
वर्माभ्यर्च्याग्रतो नेत्रं दिक्ष्वस्त्रं पूजयेत्सुधी: ॥१४॥

द्बितीयावरणे पूज्या: प्रागाद्यष्टैव शक्तय: ॥
विद्यादिमा विधात्री च भोगदा विघ्रघातिनी ॥१५॥

निद्यिप्रदीपा पापमी पुण्या पश्चाच्छशिप्रमा ॥
दलाग्रेषु वक्रतुण्ड एकदंष्ट्रो महोदर: ॥१६॥

गजास्यलम्बोदरकौ विकटो विघ्नराजक: ॥
धूस्रवर्णस्वदग्रेषु शक्राद्या आयुधैर्युता: ॥१७॥

एवसावरणै: पूज्य: पञ्चभि-र्गणनायक: ॥
पूर्वोक्ता च पुरश्चर्या कार्या मन्त्रस्य सिद्धये ॥१८॥

तत: सिद्धे मनौ काम्यान्प्रयोगा-न्साधयेन्निजान् ॥
ब्रह्मचर्यरतो मन्त्री जपेद्रवि-सहस्रकम् ॥१९॥

पण्मासमध्याद्दारिद्यं नाश-यत्येव निश्चितम् ॥
चतुर्थ्यादिचतुर्थ्यन्तं जपे द्दशसहस्रकम् ॥२०॥

प्रत्यहं जुहुयादप्टोत्तरं शतमतन्द्रित: ॥
पूर्वोक्तं फलमाप्रोति पण्मासा-भ्दक्तितत्पर: ॥२१॥

आज्याक्तान्नस्य होमेन भवेद्धनसमृद्धिमान् ॥
पृथुकैर्नारिकेलैर्वा मरिचैर्वा सहस्रकम् ॥२२॥

प्रत्यहं जुहतो मासाज्जायते धनसञ्चय: ॥
जीरसिन्धुमरीचाक्तैरप्टद्रव्यै: सहस्र-कम् ॥२३॥

जुह्लन्प्रतिदिनं पक्षात्स्यात्कुंबेर इवार्थवान् ॥
चतु:शतं चतुश्चत्वारिंशदाख्यं दिने दिने ॥२४॥

तर्पयेन्मृलमन्त्रेण मण्डलदिप्टमा-प्नुयात् ॥
अथ मन्त्रान्तरं वक्ष्ये साधकानां निधि-प्रदम् ॥२५॥

रायस्पोपमृगुर्याढयो ददिनामेप-सात्वतौ ॥
सदृशौ दोरत्नधातुमान्रक्षी गगनं रति: ॥२६॥

स सधोबलशार्ड्रीखं नो पडक्षर-संयुत: ॥
एकत्रिंशद्वर्णयुक्तो मन्त्रोऽभीपृग्रदायक:॥२७॥

सायकैस्रिभिरष्टाभिश्चतुर्भि: पश्चभी रसै: ॥
मन्त्रोत्थितै: कमाद्वर्णै: षडड्रं समुदीरितम् ॥२८॥

ऋप्याद्यर्चाप्रयोगा: स्यु: पृर्ववन्निधिदो ह्ययम् ॥
पद्मनाभयुतो भानुर्मेधा सद्यसमन्विता ॥२९॥

लकावनन्तमारूढौ वायु: पावकगेहिनी ॥
पड-क्षरोऽयमादिप्टो भजतामिप्टदो मनु: ॥३०॥

पूर्ववत्सर्वमेतस्य समागधनमीरितम् ॥
लकुली-दृशमारूढौ भृगुतौ लेहित: सदृक्‍ ॥३१॥

वक:सदीर्घश्च: साक्षिर्लिखेन्मन्त्र: शिरो‌ऽन्तिम: ॥
नवाक्षरो मनुश्चास्य कड्कोल: परिकीर्तित: ॥३२॥

विराट्‍छन्दो देवता तु स्याद्वै चोच्छिप्टनायक: ॥
द्बाभ्यां त्रिभिर्द्वयेनाथ द्वाभ्यां सकलमन्त्रत: ॥३३॥

पञ्चागान्यस्य कुर्वीत ध्यायेत्तं शशिशे-खरम् ॥

चतुर्भुजं रक्ततनुं त्रिनेत्रं पाशाड्‍कुशौ मोदकपात्रदन्तौ ॥
करैर्दधानं सरसीरुहस्थ-मुन्मत्तमुच्छिप्टगणेशमीडे ॥३४॥

लक्षमेकं जप-न्मन्त्रं दशांशं जुहुयात्तिले: ॥
पूर्वाक्ते पूजयेत्पीठे विधिनोच्छिप्टविघ्नपम् ॥३५॥

आदावड्रानि सम्पूज्य ब्रह्माद्यान्दिक्षु पूजयेत ॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी परा ॥३६॥

वाराही च तथेन्द्राणी चामुण्डा रमया सह ॥
ककुप्सु वक्र-तुण्डाद्यान्दशसु प्रतिपूजयेत् ॥३७॥

वक्रतुण्डै-कदंप्ट्रौ च तथा लम्बोदराभिध: ॥
विकटो धूम्र-वर्णश्च विघ्नश्चपि गजानन: ॥३८॥

विनायको गणपतिर्हस्तिदन्ताभिधोऽन्तिम: ॥
इन्द्राद्यानपि वज्राद्यान्पूजयेदावृतिद्वये ॥३९॥

एवं सिद्धे मनौ मन्त्री प्रयोगान्कर्तुमर्हति ॥
स्वाड्‍गुष्ठप्रतिमां कृत्वा कपिनासितभानुना ॥४०॥

गणेशप्रतिमां रम्यामुक्तलक्षणलक्षिताम् ॥
प्रतिष्ठाप्य विधानेन मधुनास्रापयेच्च ताम् ॥४१॥

आरभ्य कृष्ण-भूतादि यावच्छुक्ला चतुर्दशी ॥
सगुडं पायसं तस्मै निवेद्य प्रजपेन्मनुभ्‍ ॥४२॥

सहस्रं प्रत्यहं तावज्जुहुयात्सघृतैस्तिलै: ॥
गणेशोऽहमिति ध्यायन्नुच्छिष्टेनावृतो रह: ॥४३॥

पक्षाद्राज्य-मवाप्रोति नृपजोऽन्योऽपि वा नर: ॥
कुलाल-मृत्स्ना प्रतिमा पूजितैवं सुराज्यदा ॥४४॥

वल्मीकमृत्कृतालाभमेवमिष्टान्प्रयच्छति ॥
गौडी सौभाग्यदा सैवं लावणी क्षोभयेदरीन् ॥४५॥

निम्बजा नाशयेच्छत्रून्प्रतिमैवं समर्चिता ॥
मध्वक्तैर्होमतो लाजैर्वशयेदखिलं जगत् ॥४६॥

सुप्तोऽधिशय्यमुच्छिप्टो जपञ्च्छत्रून्वशं नयेत् ॥
कटुतैलान्वितैराजीपुष्पौर्विद्वेषयेदरीन् ॥४७॥

द्यूते विवादे समरे जप्तोऽयं जयमावहेत् ॥
कुबेरोऽस्य मनोर्जापान्निधीनां स्वामितामयात् ॥४८॥

लेभाते राज्यमनरि वानरेशबिभीषणौ ॥
रक्तवस्राड्ररागाढय: ताम्बूलं निश्यदं जपेत् ॥४९॥

यद्वा निवेदितं तस्मै मोदकं भक्षयञ्जपेत् ॥
पिशितं वा फलं वापि तेन तेन बलिं हरेत् ॥५०॥

सेन्दु: स्मृतिस्तथकाशं मन्विन्द्वाढ्यौ च सृष्टिलौ ॥
पञ्चान्तकशिवौ तद्वदुच्छिप्टभगान्वित: ॥५१॥

उमाकान्त: श्याय मां ते हायक्षाया सबिन्दुय: ॥
बलिरित्येष कथितो नवेन्द्वर्णो बले-र्मनु: ॥५२॥

ध्रुवो मायासेन्दुशार्ड्रिर्बीजाढयो नववर्णक: ॥
द्वादशार्णो मनु: प्रोक्त: सर्व-मस्य नवार्णवत् ॥५३॥

ताराद्यश्च गणेशाद्यो नवार्णो दशवर्णक: ॥
द्विविधोऽस्योपासनं तु प्रोक्तमन्यन्नवार्णवत् ॥५४॥

ध्रुवो ह्लदुच्छिष्ट-गणेशाय ते तु नवाक्षर: ॥
एकोनविंशत्यर्णाढयो मनुर्मुन्यादिपूर्ववत् ॥५५॥

त्रिभि: सप्तभिरक्षिभ्यां त्रिभिर्द्वाभ्यां द्वयेन च ॥
मन्त्रोत्थितै: सुधीर्वर्णै:कुर्यादड्रं पुरार्चनम् ॥५६॥

तारो नमो भगवते झिंटीशश्र्चतुरानन: ॥
दंष्ट्राय हस्तिमुच्चार्य खाय लम्बोदराय च ॥५७॥

उच्छिष्टमवियद्दीर्घात्मने पाशोड्‍कुश: परा ॥
सेन्दु: शार्ड्रीभगयुते द्वे मेघे वह्लिकामिनी ॥५८॥

उच्छिष्टगणनाथस्य मनु-रद्रिगुणाक्षर: ॥
गणको मुनिराख्यातो गायत्री-च्छंद ईरित: ॥५९॥

उच्छिष्टगणपो देवो जये-दुच्छिष्ट एव तम् ॥
सप्तदिग्बाणसप्ताब्धियुगार्णै-रड्रकं मनो: ॥६०॥

शरान्धनुष्पाशसृणीस्व-हस्तैर्दधानमारक्तसरोरुहस्थम् ॥
विवस्त्रपत्न्यां सुरतप्रवृत्तमुच्छिष्टमम्बासुतमाश्रयेऽहम् ॥६१॥

लक्षं जपेद्‍ घृतैर्हुत्वा तद्दशामशं प्रपूजयेत् ॥
पूर्वोक्तपीठे स्वाभीष्टसिद्धये पूर्ववद्बिभुम् ॥६२॥

कृष्णाष्टम्यादितद्‍भूतं यावत्तावज्जपेन्मनुम् ॥
प्रत्यहं साष्टसाहस्रं जुहुयात्तदशांशत: ॥६३॥

तर्पयेदपि मन्त्रोऽयं सिद्धिमेवं प्रयच्छति ॥
धनं धान्यं सुतान्पौत्रान्सौभाग्यमतुलं यश: ॥६४॥

मूर्ति कुर्याद्‍गणेशस्य शुभाहे निम्बदारुणा ॥
प्राणप्रतिष्ठां कृत्वाथ तदग्रे मन्त्रमाजपेत् ॥६५॥

यं ध्यात्वा दासवत्सोऽपि वश्यो भवति निश्चितम् ।
नदीजलं समादाय सप्तविंशतिसंख्यया ॥६६॥

मन्त्रसित्वा मुखं तेन प्रक्षाल्येशसमां व्रजेत् ॥
पश्येद्यं दृश्यते येन स वश्यो जायते क्षणात् ॥६७॥

चतु: सहस्रं धत्तूरपुष्पाणि मनुनार्पयेत् ॥
गणेशाय नृपादीनां जनानां वश्यताकृते ॥६८॥

सुन्दरी-वामपादस्य रेणुभादाय तत्र तु ॥
संस्थाप्य गण-नाथस्य प्रतिमां प्रजपेन्मनुम् ॥६९॥

तां ध्यात्वा रविसाहस्रं सा समायातिदूरत: ॥
श्र्वेतार्केणाथ निम्बेन कृत्वा मूर्ति धृतासुकाम् ॥७०॥

चतुर्थ्यां पूजयेद्रात्रौ रक्तै: कुसुमचन्दनै : ॥
जप्त्वा सहस्रं तां मूर्तिं क्षिपेद्रात्रौ सरित्तटे ॥७१॥

स्वेष्ट कार्यं समाचष्टे स्वप्रे तस्य गणाधिप: ॥
सहस्रं निम्ब-काष्ठानां होमादुच्चाटयेदरीन् ॥७२॥

वज्रिण: समिधां होमाद्रिपुर्य्यमपुरं व्रजेत् ॥
वानरस्या-स्थिसञ्जप्तं क्षिप्तमुच्चाटयेद्‍गृहे ॥७३॥

जप्तं नरास्थिकन्याया गृहे क्षिप्तं तदाप्तिकृत् ॥
कुला-लस्य मृदा स्रीणां वामदादस्य रेणुणा ॥७४॥

कृत्वा पुत्तलिकां तस्या हदि स्रीनाम संलिखेत् ॥
निखनेन्मन्त्रसञ्जप्तैर्न्निम्बकाष्ठै: क्षिताविमाम् ॥७५॥

सोन्मत्ता भवति क्षिप्रमुद्धृतायां सुख्म भवेत् ॥
शत्रोरेव्म कृता सा तु लशुनेन समन्विता ॥७६॥

शरावान्तर्गता सम्यक्पूजिता वारिविद्विष: ॥
निखाता पक्षमात्रेण शत्रूच्चाटनकृत्स्मृता ॥७७॥

विषमे समनुप्राप्ते सितार्कारिष्टदारुजम् ॥
गणपं पूजितं सम्यक्कुसुमै: रक्तचन्दनै: ॥७८॥

मद्य-भाण्डस्थितं हस्तमात्रे तं निखनेत्स्थले ॥
तत्रो-पविश्य प्रजपेन्मन्त्री नक्तं दिवा मनुम् ॥७९॥

सप्ताहमध्ये नश्यन्ति सर्वे घोरा उपद्रवा: ॥
शत्रवो वशमायान्ति वर्धन्ते धनसम्पद: ॥८०॥

दुष्ट-स्त्रीवामपादस्य रजसा निजदेहजै: ॥
मलैर्भूत्रपुरी-षाद्यै: कुम्मकारमृदापि च ॥८१॥

एतै: कृत्वा गणेशस्य प्रतिमां मद्यभाण्डगाम् ॥
सम्पूज्य निखनेद्‍भूमौ हस्तार्धे पूरिते पुन: ॥८२॥

संस्थाप्य वह्लिं जुहुयात्कुसुमैर्हयमारजै: ॥
सहस्रं सा भवेद्दासी तन्वा च मनसा धनै: ॥८३॥

एवमादिप्रयो-गांस्तु नवार्णेनापि साधयेत् ॥
हस्तिमुखा-याथ डे‍न्तो लम्बोदरस्तथा ॥८४॥

उच्छिष्टान्ते महात्माड्रे पाशाड्कशशिवात्मभू: ॥
मायावर्म च घे घे उच्छिष्टाय दहनाड्रना ॥८५॥

द्वात्रिंशद- क्षरो मन्त्रो यजनं पूर्ववन्मतम् ॥
रसेषुसप्तषट्‍षट्‍-कनेत्रार्णैरड्रमीरितम् ॥८६॥

उच्छिष्टगजवक्त्रस्य मन्त्रेष्वेषु न शोधनम् ॥
सिद्धादिचक्रं मासादे: प्राप्तास्ते सिद्धिदा गुरो: ॥८७॥

मनवोऽमी सदा गोप्या न प्रकाश्या यत: कुत: ॥
परीक्षिताय शिष्याय प्रदेया निजसूनवे ॥८८॥

मायात्रिमूर्ति-चन्द्रस्थौ पञ्चान्तकहुताशनौ ॥
तारादिशक्तिबीजा-न्तोमन्त्रोऽयं चतुरक्षर: ॥८९॥

भार्गवोऽस्य मुनि-श्छन्दो विराट्‍शक्तिर्गणाधिप: ॥
देवो माया द्वितीये तु शक्तिबीजे प्रकीर्तिते ॥९०॥

षड्‍दीर्घ-युगद्बितीयेन ताराद्येन षडड्रकम् ॥
विधाय साव-धानेन मनसा संस्मरेत्प्रभुम् ॥९१॥

विषाणा-ड्‍कुशावक्षसूत्रं च पाशं दधानं करैर्मौदकं पुष्क-रेण ॥
स्वपत्न्यायुतं हेमभूषाभराढ्यं गणेशं समु द्यद्दिनेशाभमीडे ॥९२॥

एवं ध्यात्वा जपेल्लक्षच-तुष्कं तद्दशांशत: ॥
अपूपैर्जुहुयाद्बह्लौ मध्वक्तैस्त-र्पयेच्चतम् ॥९३॥

पूर्वोक्ते पूजयेत्पीठे केसरेष्वड्र-देवता: ॥
दलेषु वक्रतुण्डाद्यान्ब्राह्मीत्याद्यान्द-लाग्रगान् ॥९४॥

ककुप्पालांस्तदस्त्राणि सिद्ध एवं भवेन्मनु: ॥
घृताक्तमन्नं जुहुयादावर्षादन्नवा-न्भवेत् ॥९५॥

परभान्नैर्हुता लक्ष्मीरिक्षुदण्डैर्नृप-श्रिय: ॥
रम्माफलैर्नारिकेले: पृथुकैर्वश्यता भवेत् ॥९६॥

घृतेन धनमाप्रोति लवणैर्मधुसंयुतै: ॥
वामनेत्रां वशीकुर्यादपूपै: पृथिवीपतिम् ॥९७॥

तारो रमाचन्द्रयुक्त: खान्त: सौम्यसमीरण: ॥
डेतो गणपतिस्तोयं स्वरान्तेदसर्व च ॥९८॥

जनं मे वशमादीर्घो वायु: पावककामिनी ॥
अष्टाविशतिवर्णोऽयं मनुर्धनसमृद्धिद: ॥९९॥

अन्तर्यामी मुनिश्र्छन्दो गायत्री देवता मनो: ॥
लक्ष्मीविनायको बीजं रमाशक्तिर्वसुप्रिया ॥१००॥

रमागणेशबीजाभ्यां दीर्घाढ्याभ्यां षडड्रकम् ॥

दन्ताभये चक्तदरौ दधान्म कराग्रगस्वर्णघटं त्रिनेत्रम् ॥
धृताब्जयालिड्रितमब्धिपुत्र्या लक्ष्मी-गणेशं कनकाममीडे ॥१०१॥

चतुर्लक्षं जपेन्मत्रं समिद्भिर्बिल्वशाखिन: ॥
दशांशं जुहुयात्पीठे पूर्वोक्ते तं प्रपूजयेत् ॥१०२॥

आदावड्रानि सम्पूज्य शक्तीरष्टाविमा यजेत् ॥
बालका विमला पश्चात्कमला वनमालिका ॥१०३॥

बिभीषिका मालिका च शाड्करी वसुबालिका ॥
शड्खपद्मनिधी पूज्यौ पार्श्वयोर्दक्षवामयो: ॥१०४॥

लोकाधि-पांस्तदस्त्राणि तद्वहि: परिपूजयेत् ॥
एव्म सिद्धे मनौ मन्त्री प्रयोगान्कर्तुमर्हति ॥१०५॥

उरो-मात्रे जले स्थित्वा मन्त्री ध्यात्वार्कमण्डले ॥
एवं त्रिलक्षं जपतो धनवृद्धि: प्रजायते ॥१०६॥

बिल्वमूलं समास्थाय तावज्जप्ते फल हि तत् ॥
अशोककाष्ठैर्ज्वलिते वह्यावाज्याक्ततण्डुलै: ॥१०७॥

होमतो वशयेद्विश्वमर्ककाष्ठं शुचावपि ॥
खादि-राग्रौ नरपतिं लक्ष्मीं पायसहोमत: ॥१०८॥

वक्रकर्णेन्दुयुक् णान्तौ डैकतुण्डाय मन्मथ: ॥
मायारमागजमुखो गणपान्ते भगी हरि: ॥१०९॥

वरबालग्रिसत्या: सरेफारूढं जलं स्थिरा ॥
सेन्दुर्मेषो मेवशान्ते मानयोषर्बुधप्रिया ॥११०॥

स्यात्त्रयस्त्रिंशदर्णाढयो मनुस्त्रैलोक्यमोहन: ॥
गणकोऽस्य ऋषिश्छन्दो गायत्री देवता पुन:

॥१११॥ त्रैलोक्यमोहनकरो गणेशो भक्त-सिद्धिद: ॥
रविवेदशरोदन्वद्रसनेत्रै: षडड्रकम् ॥११२॥

गदाबीजपूरे धनु:शूलचक्रे सरोजोत्पले पाशधान्याग्रंदन्तान् ॥
करै: सन्दधानं स्वशुण्डा-प्रराजन्मणीकुम्भमड्काधिरूढं स्वपत्न्या ॥११३॥

स्वरोजन्मना भूषणानां भरेणोज्ज्वलद्धस्ततन्व्या समालिड्रिताड्रम् ॥
करीन्द्राननं चन्द्रचूदं त्रिनेत्रं जगन्मोहन रक्तकान्तिं भजेत्तम् ॥११४॥

वेदलक्षं जपेन्मन्त्रमष्टद्रव्यैर्दशांशत: ॥
हुत्वा पूवोंदितं पीठे पूजयेद्रणनायकम् ॥११५॥

अड्रार्चा पूर्व-वत्प्रोक्ता शक्ती: पत्रेषु पूजयेत् ॥
वामा ज्येष्ठा च रौद्री स्यात्काली कलपदादिका ॥११६॥

विकरिण्याह्लया तद्बदलाद्या प्रमथन्यपि ॥
सर्वभूत-दमन्याख्या मनोम्नन्यपि चाग्रत: ॥११७॥

दिक्षु प्रमोद: सुमुखो दुर्मुखो विघ्रनाशक: ॥
दीर्घाद्या मातर: पूज्या इन्द्राद्या आयुधान्यपि ॥११८॥

एवं सिद्धे मनौ कुर्यात्प्रयोगानिष्टसिद्धये ॥
वशये-त्कमलैर्भूपान्मन्त्रिण: कुमुदैर्हुतै: ॥११९॥

सभि-द्बरैश्चलदलसमुद्भूतैर्धरासुरान् ॥
उदुम्बरोत्थैर्नृ-पतीन्प्लक्षैर्वाटैर्विशोन्तिमान् ॥१२०॥

क्षौद्रेण कनकप्राप्ति: गोप्राप्ति: पयसा गवाम् ॥
ऋद्धिर्द-ध्योदनैरन्नं घृतै: श्रीर्वेतसैर्जलम् ॥१२१॥

तारो वर्मगणेशो भूर्हरिद्रागणलोहित: ॥
आषाढीये वरवरसत्य: सर्वजतर्जनी ॥१२२॥

हदयं स्तम्मय-द्बन्द्वं वल्लभान्स्वर्णरेतस: ॥
द्वात्रिंशदक्षरो मन्त्रो मदनो मुनिरीरित: ॥१२३॥

छन्दोऽनुष्टुव्‍-देवता तु हरिद्रागणनायक: ॥
वेदाष्टशरसप्ताड्र-नेत्रार्णैरड्रमीरितम् ॥१२४॥

पाशाड्‍कुशौ मोदकमेकदन्तं करैर्दधानं कनकासनस्थम् ॥
हारिद्रखण्डप्रतिमं त्रिनेत्रं पीतांशुकं रात्रिगणेश-मीडे ॥१२५॥

वेदलक्षं जपित्वान्ते हरिद्राचूर्ण-मिश्रितै: ॥
दशांशं तन्डुलैर्हुत्वा ब्राह्मणानपि भोजयेत् ॥१२६॥

पूर्वोक्तपीठे प्रयजेदड्रमातृ-दिशाधवै: ॥
एवमाराधितो मन्त्रस्सिद्धो यच्छे न्मनोरथान् ॥१२७॥

शुक्लपक्षे चतुर्थ्या तु कन्यापिष्टहरिद्रया ॥
विलिप्याड्रं जले स्रात्वा पूजयेद्रणनायकम् ॥१२८॥

तर्पयित्वा पुरस्तस्य सहस्रं साष्टकं जपेत् ॥
शतं हुत्वा घृतापूपै-र्भोजयेद्‍ब्रह्यचारिण: ॥१२९॥

कुमारीरपि सन्तोष्य गुरुं प्राप्रोति वाञ्छितम् ॥
लाजै: कन्यामवाप्रोति कन्यापि लभते वरम् ॥१३०॥

वन्ध्या नारी रज:स्राता पूजयित्वा गणाधिपम् ॥
पलप्रमाण-गोमूत्रे पिष्टा: सिन्धुवचानिशा: ॥१३१॥

सहस्रं मन्त्रयेत्कन्या बटून्सभ्भोज्य मोदकै: ॥
पीत्वा तदोषधं पुत्रं लभते गुणसागरम् ॥१३२॥

वाणीस्तम्मं रिपुस्तम्मं कुर्यान्मनुरुपासित: ॥
जलग्निचौरसिंहास्रप्रमुखानपि रोधयेत् ॥१३३॥

शार्ड्रीमांसस्थित: सेन्दुर्बीजमुक्तं गणेशितु: ॥
हरिद्राख्यस्य यजनं पूर्ववत्प्रोदितं मनो: ॥१३४॥

प्रोक्ता एते गणेशस्य मन्त्रा इष्टमभीप्सता ॥
गोपनीया न दुष्टेभ्यो वदनीया: कथञ्चन ॥१३५॥

इति मन्त्रमहोदधौ गणेशतरड्र: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP