गणेशकल्पोक्तपूजाविधानम्‌

गणेशाच्या प्रस्तुत उपासना केल्याने सर्व मनोकामना पूर्ण होतात.


आचम्य प्राणानायम्य देशकालौ संकीर्त्य मम आत्मन: श्रुतिस्मृतिपुराणोक्तफलप्राप्तर्थं समस्तविघ्ननिवृत्त्यर्थं सकलमनोऽभीष्टसिध्द्यर्यं चिन्तितमनोरथावाप्त्यर्थं महागणपतिप्रीत्यर्थे कल्पोक्तपूजाराधनं करिष्ये । आदौ भूशुघ्द्यादिकलशशंखघण्टापूजाराधनं करिष्ये । सर्वं कृत्वा मंडपं ध्यायेत्‌ ततश्च द्वारपालपूजां कुर्यात्‌ । द्वारपालपूजां करिष्ये । पूर्वद्वारे-द्वारश्रियै नम: । ॐ मूषकवाहनाय नम: । ॐ वक्रतुण्डाय नम: । दक्षिणद्वारे-द्वारश्रियै नम: । ॐ एकदन्ताय नम: । ॐ महोरगाय नम: । पश्चिमद्वारे-द्वारश्रियै नम: । ॐ गजाननाय नम: । ॐ लम्बोदराय नम: । ॐ उत्तरद्वारे-द्वारश्रियै नम: । ॐ विघ्नराजाय नम: । ॐ धूम्रवर्णाय नम: । द्वारपालपूजां समर्पयामि ।
पीठपूजां करिष्ये । ॐ धर्माय नम: । ॐ अधर्माय नम: । ॐ ज्ञानाय नम: । ॐ अज्ञानाय नम: । ॐ वैराग्याय नम: । ॐ अवैराग्याय नम: । ॐ ऐश्वर्याय नम: । ॐ अनैश्वर्याय नम: । ॐ अनंताय नम: । ॐ पद्‌मनाभाय नम: । ॐ सूर्याय नम: । ॐ सोमाय नम: । ॐ वह्नये नम: । ॐ सत्वात्मने नम: । ॐ रजात्मने नम: । ॐ तमात्मने नम: । ,अद्जुए-ॐ रजात्मने  नम: । ॐ आधाराय नम: । ॐ कूर्माय नम: । ॐ अनंताय नम: । ॐ शेषाय नम: । ॐ वराहाय नम: । ॐ पृथिव्यै नम: । ॐ स्कन्दाय नम: । ॐ नालाय नम: । ॐ पद्‌‍माय नम: । ॐ पत्रेभ्यो नम: । ॐ केसरभ्यो नम: । ॐ नलेभ्यो नम: । पीठपूजां समर्पयामि ।
नवशक्तिपूजां करिष्ये । ॐ तीव्रायै नम: । ॐ ज्वालिन्यै नम: । ॐ नन्दायै नम: । ॐ भोगदायै नम: । ॐ कामदायै नम: ।
ॐ उग्रायै नम: । ॐ तेजोवत्यै नम: । ॐ सत्यायै नम: । मध्ये-ॐ विघ्ननाशिन्यै नम: । ॐ गं गणपतये नम: । ॐ दुं दुर्गायै नम: । ॐ क्षं क्षेत्रपालाय नम: । ॐ वं वास्तुपुरुषाय नम: । ॐ श्रीगुरुभ्यो नम: । ॐ आधारशक्तिकमलासनदेवताभ्यो नम: । ॐ नमो भगवते सकलगुणात्मकशुचिमुक्ताय योगाय योगपद्‌मपीठात्मने नम: । सुवर्णपीठं कल्पयामि ।
तत्र श्रीमहागणपते: आवाहनं कृत्वा षटमुद्रा: कुर्यात्‌ । तथा च ध्यानं कृत्वा ॐ गं गणपतये नम: इति जप्त्वा पंचोपचारपुजां कुर्यात्‌ ।
एकदन्तं शूर्पकर्णं गजवक्त्रं चतुर्भुजम्‌ ।
पाशांकुशधरं देवं ध्यायेत्सिद्धिविनायकम्‌ ॥
ॐ सहस्रशीर्षी. ध्यानं समर्पयामि ।
विनायक नमस्तेऽस्तु गौरीमलसमुद्‌भव ॥
इमां मया कृतां पूजां गृह्लीष्व सुरसत्तम ॥
ॐ पुरुष एवेद. आवाहनं समर्पयामि ।
अनेकरत्नसंयुक्तं मुक्ताहारैर्विभूषितम्‌ ।
स्वर्णसिंहासनं चारु प्रीत्यर्थं प्रतिगृह्यताम्‌ ॥
ॐ एतावानस्य. आसनं समर्पयामि ।
गौरीप्रिय नमस्तेऽतु शंकरप्रियदर्शन ।
अर्घ्यपाद्यं गृहाणेदं मया दत्तं नतप्रिय ॥
ॐ त्रिपादूर्ध्वं. पाद्यं समर्पयामि ।
ब्रतमुदिश्य विघ्नेश गन्धपुष्पाक्षतै: सह ।
गृहाणार्ध्यं मया दत्तं वरसिद्धिप्रदायक ॥
ॐ तस्माद्विरा. अर्ध्यं समर्पयामि ।
लम्बोदर नमस्तेऽस्तु सदाशिवसुत प्रभो ।
गृहाणाचमनं देव सर्वकामप्रदो भव ॥
ॐ यत्पुरुषेण. आचमनं समर्पयामि ।
विष्टरादिगघां त्वङ्गं मधुपर्के मया कृतम्‌ ।
गृह्योक्तवेदविधिना मधुपर्कं गुहाण मे ॥
मधुपर्कं समर्पयामि ।
ततश्व स्नानम्‌ । स्नानं पञ्चामृतं देव गृहाण गणनायक ।
अनाथनाय सर्वज्ञ गीर्वाणपरिपूजित ।
पयोदधिघृतमधुशर्करासहितं पंचामृतस्नानं समर्पयामि ।
पुनरपि स्नामम्‌ ।
रक्तवस्त्रस्य युग्मं तु देवांगसद्दशप्रभम्‌ ।
भक्त्यादत्तं गुहाणेदं सर्वप्रद नमोऽस्तु ते ।
वस्त्रं सम० ।
रजतं ब्रह्मसूत्रं च काञ्चनं चोत्तरीयकम्‌ ।
गृहाण चारुसर्वज्ञ भक्तानां भद्रदायक ॥
यज्ञोपवीतादि उत्तरीयवस्त्रं च समर्पयामि - तथा चाभरणम्‌ ।
श्रीखण्डं चन्दनं दिव्य गन्धादिसुमनोहरम्‌ ॥
विलेपनं सुरश्रेष्ठ प्रीत्यर्थं प्रतिगृह्यताम्‌ ॥
गन्धम सम० ।
अक्षतान्कुकुमोपेतान्सिद्धगन्धर्वपूजितान्‌ ।
भक्त्या दत्तान्मया देव गृहाण गणनायका ॥
अक्षतान्‌ समर्पयामि ।
पत्रपूजा - ॐ सुमुखाय मल्लिकापत्रं ।
ॐ गणाधिपतये जातिपत्रम्‌ ।
ॐ उमासुताय करवीरपत्रं ।
ॐ गजाननाय चूतपत्रं ।
ॐ लम्बोदराय जम्बुपत्रं ।
ॐ हरसूनवे चम्पकपत्रं ।
ॐ गजकर्णाय पनसपत्रं ।
ॐ गुहाग्रजाय पुन्नागपत्रं ।
ॐ हुताशनाय शमीपत्रं ।
ॐ मोदकहस्ताय अर्कपत्रं ।
ॐ विनायकाय धत्तूरपत्रं ।
ॐ कपिलाय बिल्वपत्रं ।
ॐ भिन्नदन्ताय कपित्थपत्रं ।
ॐ मूषकवाहनाय नम: विष्णुक्रान्तिपत्रं ।
ॐ विकटाय दाडिमपत्रं ।
ॐ सुरपूजिताय जंबीरपत्रं ।
ॐ हेरम्बाय नागचंपकपत्रं ।
ॐ अचलकर्णाय मातुलिंगपत्रं ।
ॐ भालचन्द्राय नम: अपामार्गंपत्रं ।
ॐ अघनाशिने बदरीपंत्र ।
ॐ सर्वंसिद्धिप्रदायकाय आमलकीपत्रं ।
ॐ सिद्धिविनायकाय नम: सर्वविविधपत्राणि समर्पयामि । पत्रपूजां समर्पयामि ।
पुष्पपूजा - ॐ गणाधिपाय केतकीपुष्पं ।
ॐ इभवक्त्राय चंपकपुष्पं ।
ॐ लम्बोदराय पूगपुष्पं ।
ॐ बटवे गोविन्दपुष्पं ।
ॐ सिद्धिविनायकाय जातिपुष्पं ।
ॐ नागयज्ञोपवीतिने करवीरपुष्पं ।
ॐ गजकर्णिकाय धत्तूरपुष्पं ।
ॐ भक्तप्रियाय शतपत्रं ।
ॐ पार्वंतीप्रियाय पारिजातपुष्पं ।
ॐ विघ्नराजाय बकुलपुष्पं ।
ॐ कुमारगुरवे विष्णुक्रान्तोपुष्पं ।
ॐ अघनाशनाय मल्लिकापुष्पं ।
ॐ सर्वशक्तिकाय गिरिकर्णिकापुष्पं ।
ॐ भालचन्द्राय पद्मपुष्पं ।
ॐ रुद्रप्रियाय रक्तोत्पलपुष्पं ।
ॐ विनायकाय इन्दीवरपुष्पं ।
ॐ मूषकवाहनाय तुलसीपुष्पं ।
ॐ अव्यक्ताय नन्द्यावर्तपुष्पं ।
ॐ नागाधिपतये नागचंपकपुष्पं ।
ॐ विनायकाय दाडिमपुष्पं ।
ॐ वक्रतुण्डाय कह्वारपुष्पं ।
ॐ श्रीसिद्धिविनायकाय नम: सर्वविधपुष्पाणि समर्पयामि ।
एकविंशतिनामपूजां करिष्ये ।
ॐ गणंयजाय नम: ।
ॐ गणपतये नम: ।
ॐ हेरम्बाय नम: ।
ॐ धरणीधराय नम: ।
ॐ महागणपतये नम: ।
ॐ यक्षेश्वराय नम: ।
ॐ क्षिप्रप्रसादनाय नम: ।
ॐ अमोघसिद्धाय नम: ।
ॐ अमृताय नम: ।
ॐ नित्याय नम: ।
ॐ चिन्तामणये नम: ।
ॐ निधनाय नम: ।
ॐ सुमंगलाय नम: ।
ॐ बीजापूरकराय नम: ।
ॐ वरदाय नम: ।
ॐ कश्यपनन्दनाय नम: ।
ॐ वाचस्पतये नम: ।
ॐ सिद्विदाय नम: ।
ॐ ढुण्ढिविनायकाय नम: ।
ॐ मोदक । हस्ताय नम: ।
ॐ सिद्धिविनायकाय नम: ।
एकविंशतिनामपूजां समर्पयामि ।

द्वादशनामपूजां करिष्यै ।
ॐ विघ्नराजाय नम: ।
ॐ वक्रतुण्डाय नम: ।
ॐ धूम्रवर्णाय नम: ।
ॐ एकदंष्ट्राय नम: ।
ॐ भालचन्द्राय नम: ।
ॐ कृष्णपिङ्गलाय नम: ।
ॐ विनायकाय नम: ।
ॐ गजकर्णकाय नम: ।
ॐ गणपतये नम: ।
ॐ लंबोदराय नम: ।
ॐ हस्तिमुखाय नम: ।
ॐ विकटाय नम: ।
द्वादशनामपूजां समर्पयामि ।

अष्टोत्तरशतनामपूजां करिष्ये ।
अस्य श्रीविघ्नेश्वराष्टोत्तरशतदिव्यनामामृतस्तोत्रमन्त्रस्य ।
ईश्वर ऋषि: । अनुष्टुप्‌ छंद: । विघ्नेश्वरो देवता ।
श्रीविघ्नेश्वरप्रीत्यर्थे अष्टोत्तरशतनामपूजने विनियोग: ।
ॐ गणेश्वराय नम: ।
ॐ विघ्नराजाय नम: ।
ॐ गौरीपुत्राय नम: ।
ॐ विनायकाय नम: ।
ॐ स्कंदाग्रजाय नम; ।
ॐ अव्ययाय नम: ।
ॐ पूताय नम: ।
ॐ दक्षाय नम: ।
ॐ अध्यक्षाय नम: ।
ॐ द्विजप्रियाय नम: ।
ॐ अग्निगर्वच्छिदे नम: ।
ॐ इन्द्रश्रीप्रियाय नम: ।
ॐ वाणीबलाय नम: ।
ॐ सर्वसिद्धिप्रदाय नम: ।
ॐ शर्वतनयाय नम: ।
ॐ शार्वरिपतये नम: ।
ॐ सर्वास्मकाय नम: ।
ॐ सृष्टिकर्त्रे नम: ।
ॐ देवानीकार्चिताय नम: ।
ॐ शिवाय नम: ।
ॐ सिद्धाय नम: ।
ॐ बुद्धिप्रियाय नम: ।
ॐ शान्ताय नम: ।
ॐ ब्रह्मचारिणे नम: ।
ॐ गजाननाय नम: ।
ॐ द्वैमातुराय नम: ।
ॐ मुनिस्तुत्याय नम: ।
ॐ भक्तविघ्नविनाशकाय नम: ।
ॐ एकदन्ताय नम: ।
ॐ चतुर्बाहवे नम: ।
ॐ चतुराय नम: ।
ॐ शक्तिसंयुताय नम: ।
ॐ लम्बोदराय नम: ।
ॐ शूर्पकर्णाय नम: ।
ॐ हेरम्बाय नम: ।
ॐ ब्रह्मवित्तमाय नम: ।
ॐ कालाय नम: ।
ॐ गृहपतये नम: ।
ॐ कामिने नम: ।
ॐ सोमसूर्याग्निलोचनाय नम: ।
ॐ पाशाङकुशधराय नम: ।
ॐ चण्डाय नम: ।
ॐ गुणातीताय नम: ।
ॐ निरंजनाय नम: ।
ॐ भकल्मषाय नम: ।
ॐ स्वयंसिद्धाय नम: ।
ॐ सिद्धार्चितपदाम्बुजाय नम: ।
ॐ बीजापूरकराय नम: ।
ॐ अव्यक्ताय नम: ।
ॐ वरदाय नम: ।
ॐ शाश्वताय नम: ।
ॐ कृतये नम: ।
ॐ विद्वत्प्रियाय नम: ।
ॐ वीतरागाय नम: ।
ॐ गदिने नम: ।
ॐ चक्रिणे नम: ।
ॐ इक्षुचापवते नम: ।
ॐ अब्जोत्पलकराय नम: ।
ॐ अव्यक्ताय नम: ।
ॐ श्रीदाय नम: ।
ॐ श्रीपतिस्तुतिहर्षिताय नम: ।
ॐ कुलाद्रिमेत्रे नम: ।
ॐ जटिलाय नम: ।
ॐ चन्द्रचूडाय नम: ।
ॐ अमरेश्वराय नम: ।
ॐ नागोपवीतिने नम: ।
ॐ श्रीकण्ठाय नम: ।
ॐ अर्चिताय नम: ।
ॐ रामार्चिताय नम: ।
ॐ व्रतिने नम: ।
ॐ स्थूलकण्ठाय नम: ।
ॐ मायाकर्त्रे नम: ।
ॐ सामघोषप्रियाय नम: ।
ॐ पराय नम: ।
ॐ स्थूलतुण्डाय नम: ।
ॐ अग्रण्यै नम: ।
ॐ धीराय नम: ।
ॐ ग्रामण्यै नम: ।
ॐ गणपाय नम: ।
ॐ स्थिराय नम: ।
ॐ वृद्धिदाय नम: ।
ॐ सुभगाय नम: ।
ॐ शुराय नम: ।
ॐ वागीशाय नम: ।
ॐ सिद्धिदायकाय नम: ।
ॐ दूर्वाबिल्वप्रियात नम: ।
ॐ शान्ताय नम: ।
ॐ पापहारिणे नम: ।
ॐ समाहिताय नम: ।
ॐ आश्रितश्रीप्रदाय नम: ।
ॐ सौम्याय नम: ।
ॐ भक्तकांक्षितदायकाय नम: ।
ॐ अच्युताय नम: ।
ॐ केवलसिद्धाय नम: ।
ॐ सच्चिदानन्दविग्रहाय नम: ।
ॐ ज्ञानिने नम: ।
ॐ मायासुताय नम: ।
ॐ दान्ताय नम: ।
ॐ ब्रह्मिष्ठाय नम: ।
ॐ भयवर्जिताय नम: ।
ॐ प्रमत्तदैत्यभयप्रदाय नम: ।
ॐ व्यक्तमूर्तये नम: ।
ॐ पार्वतीशंकरोत्संगखेलनोत्सुकलालसाय नम: ।
ॐ समस्तजगदाधाराय नम: ।
ॐ वरमूषकवाहनाय नम: ।
ॐ हष्टचित्ताय नम: ।
ॐ सर्वात्मने नम: ।
ॐ सर्वसिद्धिप्रदायकाय नम: ।
अष्टोत्तरशतनामपूजां समर्पयामि ।

दशाङ्गं गुग्गुलं धूपं सुगन्धं सुमनोहरम्‌ ।
उमासुत नमस्तुभ्यं गृहाण वरदो भव ॥
ॐ यत्पुरुषं. धूपमाघ्रापयामि ॥

गृहाण मंगलं देव घृतवर्तिसमन्वितम्‌ ।
दीपं ज्ञानप्रदं देव रुद्रप्रिय नमोऽस्तु ते ॥
ॐ ब्राह्मणोऽस्थ. दीपं दर्शयामि ।

सघृतं सगुडं चैव मोदकान्घृतपाचितान्‌ ।
नैवेद्यं सफलं दधान्नमस्ते विघ्ननाशिने ॥
ॐ चन्द्रमा मनसो. नैवेद्यं समर्पयामि ।

नारिकेलेक्षुदण्डं च कदलीफलमेव च ।
दाडिमं मातुर्लिगं च फलानि प्रतिगृह्यताम्‌ ॥
ताम्बूलमुत्तमं देव शुद्धकर्पूरसंयुतम्‌ ॥
पंचपूगफलैर्युक्तं गृहाण गणनायक ॥
फलं ताम्बूलं च समर्पयामि ।
सुवर्णपुष्पदक्षिणां समर्पयामि ॥
दूर्वायुग्मपूजा - गणाध्यक्ष महादेव शिवपुत्राभयप्रद ।
दूर्वापूजां गृहाणेश गणाधिप नमो‍ऽस्तु ते ॥
गणाधिपाय नम: ।
पतिर्गणानां सर्वेषामम्बिकागर्भसम्भव ।
दूर्वायुग्मं गृहाणेश उमापुत्र नमोऽस्तु ते ॥
उमापुत्राय नम: ।
भक्तानां स्मरणादेव सर्वाघक्षयकृद्विभु: ।
दूर्वायुग्मं गृहाणेश अघनाय नमोऽस्तु ते ।
अघनाशनाय नम: ।
नृपाणां युद्धसमये भजतामभयप्रद ।
दूर्वापूजां गृहाणेश विनायक नमोऽस्तु ते ॥
विनायकाय नम: ।
जनितो देवतार्थाय तारासुतवधो विभु: ।
दूर्वापूजां गृहाणेश ईशपुत्र नमोऽस्तु ते ॥
ईशपुत्राय नम: ।
स्कन्दावरज भूतेश लम्बोदर गजानन ।
दूर्वायुग्मं गृहाणेश सर्वसिद्धिप्रदायक ॥
सर्वसिद्धिप्रदायकाय नम: ।
राक्षसानां विनाशाय दूतायुधधरो भव ।
दूर्वापूजां गृहाणेश एकदन्त नमो नम: ॥
एकदन्ताय नम: ।
उमामहेश्वरं द्दष्ट्रवा कृतोऽसौ गजवक्त्रक: ।
दूर्वायुग्मं गृहाणेश इभवक्त्र नमो नम: ॥
इभवक्त्राय नम: ।
मूषकोत्तममारुह्य जिता देवा सुराहवे ।
दूर्वापूजां गृहाणेश नमो मूषकवाहन ॥
मूषकवाहनाय नम: ।
अग्निर्भू: बाहुलेयश्च गुरुमुख्यो भव प्रभो ।
दूर्वापूजां गृहाणेश कुमारगुरवे नम: ॥
कुमारगुरवे नम: ।
प्रतिश्लोकं दूर्वायुग्मं समर्पयामि इति वक्तव्यम्‌ ।
गणाधिप नमस्तेऽस्तु उमापुत्राघनाशन ।
विनायकेशपुत्रेति सर्वसिद्धिप्रदायक ॥
एकदन्तेभवक्त्रेति तथा मूषकवाहन ।
कुमारगुरवे तुभ्यं पूजनीय: प्रयत्नत: ॥
एकैकेन तु नाम्ना तु दत्त्वैकं सर्वनामभि: ।
तत: स्वर्णमयं पुष्पं विघ्नेशाय समर्पयेत्‌ ॥
तथा च फलपूजां करिष्ये ।
ॐ गणाधिपाय नम: नारिकेलफलं समर्पयामि ।
ॐ इभवक्त्राय नम: इक्षुदण्डफलं समर्पयामि ।
ॐ लंबोदराय नम: कदलीफलं समर्पयामि ।
ॐ बटवे नम: दाडिमफलं समर्पयामि ।
ॐ भक्तप्रियाय नम: जम्बीरफलं समर्पयामि ।
ॐ कम्बुग्रीवाय नम: कपित्थफलं समर्पयामि ।
ॐ कपिलाय नम: कर्कटीफलं समर्पयामि ।
नीरांजनदीपं समर्पयामि । गणानां त्वेति मन्त्रपुष्पं समर्पयामि।
नमस्ते विघ्नराजाय अभीष्टवरदायक ।
प्रदक्षिणं करिष्यामि वक्रतुण्ड नमोऽस्तु ते ॥
गणाधिप नमस्तेऽस्तु नमस्ते सिद्धिदायक ।
ईप्सितं देहि मे चित्तं इह चैव परत्र च ॥
नमस्ते देवदेवेश नमस्ते विघ्ननायक ।
नमो भक्त्या नुतं देव गृहाणार्घ्यं नमोऽस्तु ते ॥
पुष्पाञ्जलिपूजां करिष्ये ।
ॐ गजाननाय नम: पुष्पाञ्चलिं समर्पयामि ।
ॐ एकदन्ताय नम: ।
ॐ कपिलाय नम: ।
ॐ स्वर्णदेहाय नम: ।
ॐ उमासुताय नम: ।
ॐ अघनाशनाय नम: ।
ॐ लम्बोदराय नम: ।
ॐ शूर्पकर्णाय नम: ।
ॐ अनंताभरणाय नम: ।
ॐ कल्पद्रुमाय नम: ।
ॐ रुद्रप्रियाय नम: ।
ॐ गजवक्त्राय नम: ।
ॐ कपिलाय नम: ।
ॐ भालचन्द्राय नम: ।
ॐ सर्वसिद्धिप्रदाय नम: ।
ॐ गणाध्यक्षाय नम: ।
ॐ वक्रतुण्डाय नम: ।
ॐ हेरम्बाय नम: ।
ॐ मूषकवाहनाय नम: ।
ॐ कुमारगुरवे नम: ।
पुष्पाजर्लि समर्पयामि ।
पुष्पांजलिपूजां समर्पयामि ।
देवदेव गणाध्यक्ष सुरासुरवरप्रद ।
निर्विघ्नं कुरु गे कार्यं पूजितस्त्वन्मयानघ ॥
प्रार्थना - क्षमस्व मत्कृतां पूजां गृहीत्वा विहर प्रभो ।
मंत्रेणानेन संप्रार्थ्य देवदेवं जगद्‌गुरुम्‌ ॥
न्यूनाधिकं कृतं मोहात्परिपूर्णं तदस्तु मे ॥
यस्यस्मृत्या इति पूजासमर्पणम्‌ ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP