गृत्समदीया बाह्यपूजा

गणेशाच्या प्रस्तुत उपासना केल्याने सर्व मनोकामना पूर्ण होतात.


ऐल उवाच ॥ बाह्मपूजां वद विभो गृत्समदप्रकीर्तिताम्‌ ॥
येन मार्गेण विघ्नेशं भजिष्यसि निरन्तरम्‌ ॥१॥
गार्ग्य उवाच ॥ आदौ च मानसीं पूजां कृत्वा गृत्समदो मुनि: ॥
ब्राह्यां चकार विधिवत्तां शृणुश्व सुखप्रदाम्‌ ॥२॥
हदि ध्यात्वा गणेशानं परिवारादिसंयुतम्‌ ॥
नासिकारन्ध्रमार्गेण तं बाह्याङ्गं चकार ह ॥३॥
आदौ वैदिकमन्त्रं स गणानां त्वेति संपठन्‌ ॥
पश्चाच्छलोकं समुच्चार्य पूजयामास विघ्नपम्‌ ॥४॥
गृत्समद उवाच ॥ चतुर्बाहुं त्रिनेत्रं च गजास्यं रक्तवर्णकम्‌ ॥
पाशाङ्कुशादिसंयुक्तं विनायकं प्रचिन्तयेत्‌ ॥५॥
आगच्छ ब्रह्मणां नाथ सुरा-सुर-वरार्चित ॥
सिद्धिबुध्द्यादिसंयुक्त भक्तिग्रहणलालस ॥६॥
कृतार्थोऽहं कृतार्थोऽहंतवागमनत: प्रभो ॥
विघ्नेशानुगृहीतोऽहं सफलो मे भवोऽभव‌त्‌ ॥७॥
रत्नसिंहसनं स्वामिन्‌ गृहाण गणनायक ॥
तत्रोपविश्य विघ्नेश रक्ष भक्तान्‌ विशेषत: ॥८॥
सुवासितामिरदभिश्च पादप्रक्षालनं विभो ॥
शीतोष्णाम्भ:अ करोमि ते गृहाण पाद्यमुत्तमम्‌ ॥९॥
सर्वतीर्थह्रतं तोयं सुवासितं सुवस्तुभि: ॥
आचमनं च तेनैव कुंरुष्व गणनायक ॥१०॥
रत्नप्रवालमुक्ताद्यैरनर्ध्यै: संस्कृतं विभो ॥
अर्ध्यं गृहाण हेरम्ब द्विरदानन तोषकम्‌ ॥११॥
दधिमधुघृतैर्युक्तं मधुपर्कं गजानन ॥
गृहाण भावसंयुक्तं मया दत्तं नमोऽस्तु ते ॥१२॥
पाद्ये च मधुपर्के च स्नाने वस्त्रोपधारणे ॥
उपवीते भोजनान्ते पुनराचमनं कुरु ॥१३॥
चम्पकाद्यैर्गणाध्यक्ष वासितं तैलमुतमम्‌ ॥
अभ्यङ्गं कुरु सर्वेश लम्बोदर नमोऽस्तु ते ॥१४॥
यक्षकदमकाद्यश्च विघ्नेश भक्तवत्सल ॥
उद्वर्तनं क्रुरुष्व त्वं मया दत्तैर्महाप्रभो ॥१५॥
नानातीर्थजलैर्ढुण्ढे सुखोष्णभावरूपकै: ॥
कमण्डलूदभवै: स्नानं कुरु ढुण्ढे समर्पितै: ॥१६॥
कामघेनुसमुद्‌भूतं पय: परमपावनम्‌ ॥
तेन स्नांन कुरुष्व त्वं हेरम्ब परमार्थवित्‌ ॥१७॥
पञ्चामृतानां मध्ये तु जलै: स्नानं पुन: पुन: ॥
कुरु त्वं सर्वंतीर्थेभ्यो गङ्गादिभ्य: समाह्रतै: ॥१८॥
दधि धेनुपयोद्‌भूतं मलापहरणं परम्‌ ॥
गृहाण स्नानकार्यार्थं विनायक दयानिधे ॥१९॥
धेनुदुग्धोद्‍भवं ढुण्डे धृतं सन्तोषकारकम्‌ ॥
महामलापगातार्थं तेन स्नानं कुरु प्रभो ॥२०॥
सारघं संस्कृतं पूर्णं मधु मधुरसोद‌भवम्‌ ॥
गृहाण स्नानकार्यार्थं विनायक नमोऽस्तु ते ॥२१॥
इक्षुदण्डसमुद्‌भूतां शर्करांमलनाशिनीम्‌ ॥
गृहाण गणनाथ त्वं तया स्नानं समाचार ॥२२॥
यक्षकर्दमकाद्यैश्च स्नानं कुरु गणेश्वर ॥
अन्त्यं मलहरं शुद्धं सर्वसौगन्घ्यकारकम्‌ ॥२३॥
ततो गन्धाक्षतादींश्च दूर्वाङकुरान्‌ गजानन ॥
समर्पयामि स्वल्पांस्त्वं गृहाण परमेश्वर ॥२४॥
ब्रह्मणस्पतिसूक्तैश्च ह्येकविंशतिकारकै: ॥
अभिषेकं करोमि ते गृहाण द्विरदानन ॥२५॥
तत आचमनं देव सुवासितजलेन च ॥
कुरुष्व गणनाथ त्वं सर्वतीर्थजलेन वै ॥२६॥
वस्त्रयुग्मं गृहाण त्वमनर्ध्यं रक्तवर्णकम्‌ ॥
लोकलज्जाहरं चैव विघ्ननाथ नमोऽस्तु ते ॥२७॥
उत्तरीयं सुचित्रं वै नभस्ताराङ्कितं यथा ॥
गृहाण सर्वसिद्धीश मया दत्तं सुभक्तित: ॥२८॥
उपवीतं गणाध्यक्ष गृहाण च तत: परम्‌ ॥
त्रैगुण्यमयरूपं तु प्रणवग्रन्थिवन्धनम्‌ ॥२९॥
तत: सिन्दूरकं देव गृहाण गणनायक ॥
अङ्गलेपनभावार्थं सदानन्दविवर्धनम्‌ ॥३०॥
नानाभूषणकानि त्वमङ्गेषु विविधेपु च ॥
भासुरस्वर्णरत्नैश्च निर्मितानि गृहाण भो ॥३१॥
अष्टगन्धसमायुक्तं गन्धं रक्तं गजानन ॥
द्वादशाङ्गेषु ते ढुण्डे लेपयामि सुचित्रवत्‌ ॥३२॥
रक्तचन्दनसंयुक्तान्‌ अथ वा कुङकुमैर्युतान्‌ ॥
अक्षतान्‌ विघ्नराज त्वं गृहाण भालमण्डले ॥३३॥
चम्पकादिसुवृक्षेभ्य: सम्भूतानि गजानन ॥
पुष्पाणि शमिमन्दारदूर्वादीनि गृहाण च ॥३४॥
द्शांङ्गं गुग्गुलं धूपं सर्वसौरभकारकम्‌ ॥
गृहाण त्वं मया दत्तं विनायक महोदर ॥३५॥
नानाजातिभवं दीपं गृहाण गणनायक ॥
अशानमलजं दोपं हस्तं ज्योतिरूपकम्‌ ॥३६॥
चतुर्विधान्नसंपन्नं मधुरं लड्डुकांदिकम्‌ ॥
नैवेद्यं ते मया दत्तं भोजनं कुरु विघ्नप ॥३७॥
सुवासितं गृहाणेदं जलं जीर्थसमाह्रतम्‌ ॥
भुक्तिमध्ये च पानार्थं देवदेवेश ते नम" ॥३८॥
भोजनान्ते करोद्वार्तं यककर्दमकेन च ॥
कुरुष्व त्वं गणाध्यक्ष पिब तोयं सुवासितम्‌ ॥३९॥
दाडिमं खर्जुरं द्राक्षां रम्भादीनि फलानि वै ॥
गृहाण देवदेवेश नानामधुरकाणि तु ॥४०॥
अष्टाङ्गं देव ताम्बूलं गृहाण मुखवासनम्‌ ॥
असकृद्विघ्नराज त्वं मया दत्तं विशेषत: ॥४१॥
दक्षिणां काञ्चनाद्यां तु नानाधातुसमुद्भवाम्‌ ॥
रत्नाद्यै: संयुतां ढुण्ढे गृहाण सकलप्रिय ॥४२॥
राजोपचारकाद्यानि गृहाण गणनायक ॥
दानानि तु विचित्राणि मया दत्तानि विघ्नप ॥४३॥
तत आभरणं तेऽहमर्पयामि विधानत: ॥
विविधैरुपचारैश्च तेन तुष्टो भव प्रभो ॥४४॥
ततो दूर्वाङ्कुरान्‌ ढुण्ढे एकविंशतिसङख्यकान्‌ ॥
गृहाण कार्यसिध्द्यर्थं भक्तवात्सल्यकारणात्‌ ॥४५॥
नानादीपसमायुक्तं नीराञ्जनं गजानन ॥
गृहाण भावसंयुक्तं सर्वाशानादिनाशन ॥४६॥
गणानां त्वेति मन्त्रस्य जपं साहस्रकं परम्‌ ॥
गृहाण गणनाथ त्वं सर्वसिद्धिप्रदो भव ॥४७॥
आर्तिक्यं च सकर्पूरं नानादीपमयं प्रभो ॥
गृहाण ज्योतिषां नाथ तथा नीराजयाम्यहम्‌ ॥४८॥
पादयोस्ते तु चत्वारि नाभौ द्वे वदने विभो ॥
एकं तु सप्तवारं वै सर्वाङ्गेषु निरञ्जनम्‌ ॥४९॥
चतुर्वेदभवैर्मन्त्रै: गाणपत्यैर्गजानन ॥
मन्त्रितानि गृहाण त्वं पुष्पपत्राणि विघ्नप ॥५०॥
पञ्चप्रकारकै: स्तोत्रैर्गाणपत्यैर्गणाधिप ॥
स्तौमि त्वां तेन सन्तुष्टो भव भक्तिप्रदायक ॥५१॥
एकविंशतिसंख्यं वा त्रिसंख्यं वा गजानन ॥
प्रादक्षिण्यं गृहाण त्वं ब्रह्मन्‌ ब्रह्मेशभावन ॥५२॥
साष्टाङ्गं प्रणतिं नाथ एकविंशतिसम्मिताम्‌ ॥
हेरम्ब सर्वपूज्य त्वं गृहाण तु मया कृताम्‌ ॥५३॥
न्यूनातिरिक्तभावार्थं किंचिद्‌ दूर्वाङ्कुरान्‌ प्रभो ॥
समर्पयामि तेन त्वं साङ्गां पूजां कुरुष्व ताम्‌ ॥५४॥
त्वया दत्त स्वहस्तेन निर्माल्यं चिन्तयाम्यहम्‌ ॥
शिखायां धारयाम्येव सदा सर्वप्रदं च तत्‌ ॥५५॥
अपराधानसंब्यातान्‌ क्षमस्व गणनायक ॥
भक्तं कुरु च मां ढुण्डे तव पादप्रियं सदा ॥५६॥
त्वं माता त्वं पिता मे वै सुहत्संबंधिकादय: ॥
त्वमेव कुलदेवश्च सर्वं त्वं मे न संशय: ॥५७॥
जाग्रत्स्वप्रसुषप्तिमि: देहवाङमानसै: कृतम्‌ ॥
सांसर्गिकेण यत्कर्म गणेशाव समर्पये ॥५८॥
बाह्यं नानाविधं पापं महोग्रं तल्लयं व्रजेत्‌ ॥
गणेशपादतीर्थस्य मस्तके धारणात्किल ॥५९॥
पादोदकं गणेशस्य पीतं मर्त्येण तत्क्षणात्‌ ॥
सर्वान्तर्गतजं पापं नश्यति गणातिगम्‌ ॥६०॥
गणेशोच्छिगन्धं वै द्वादशाङ्गेषु चर्चमेत्‌ ॥
गणेशतुल्यरूप: स: दर्शनात्सर्वपापहा ॥६१॥
यदि गणेशपूजादौ गन्धभस्मादिकं चरेत्‌ ॥
वयवोछिष्टगन्धं तु नोचेत्तत्र विर्धि चरेत्‌ ॥६२॥
द्वादशोङ्गोषु विघ्नेशं नाममन्त्रेण चार्चयेत्‌ ॥
तेन सोऽपि गणेशेन समो भवति भूतले ॥६३॥
आदौ गणेश्वरं मूर्घ्नि ललाटे विघ्ननायकम्‌ ॥
दक्षिणे कर्णमूळे तु वक्रतुण्डं समर्चयेत्‌ ॥६४॥
वामे कर्णस्य मूले वै चैकदन्तं समर्चयेत्‌ ॥
कण्ठे लम्बोदरं देवं हदि चिन्तामर्णि तथा ॥६५॥
बाहौ दक्षिणके चैव हेरम्ब वामबाहुके ॥
विकटं नामिदेशे तु विघ्ननाथं समर्चयेत्‌ ॥६६॥
कुक्षौ दक्षिणगायं तु मय़ूरेश समर्चयेत्‌ ॥
वामकुक्षौ गजास्यं वै पृष्ठे स्वानन्दवासिनम्‌ ॥६७॥
सर्वाङ्गलेपनं शस्तं चित्रितं चाष्टगन्धकै: ॥
गाणेसानां विशेषेण सर्वमद्रस्य कारणात्‌ ॥६८॥
ततोच्छिष्टं तु नैवेद्यं गणेशस्य भुनज्म्बहम्‌ ॥
मुक्तिमुक्तिप्रदं पुण्यं नानापापनिकृन्तनम्‌ ॥६९॥
गणेशस्मरणेनैव करोमि कालखण्डनम्‌ ॥
गाणपत्यैश्च संवास: सदाऽस्तु मे गजानन ॥७०॥
गार्ग्य उवाच ॥ एवं गृत्समदश्चैव चकार बाह्यपूजनम्‌ ॥
त्रिकालेषु महायोगी सदा मक्तिसमन्वित: ॥७१॥
तथा कुरु महीपाल गाणपत्यो भविष्यसि ॥
यथा गृत्समद: साक्षात्तथा त्वमपि निश्चितम्‌ ॥७२॥
मु, पु. गणेशबाह्मपूजा समाप्ता ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP