दादशावरणपूजा

गणेशाच्या प्रस्तुत उपासना केल्याने सर्व मनोकामना पूर्ण होतात.


आचम्य प्राणानायम्य देशकालौ संकीर्त्य श्रीगणेशदेवताप्रसादार्थं द्वादशावरणपूजां करिष्ये ।

तत्र प्रथमावरणपूजां करिष्ये ॥
ॐ गणनाथाय नम: ॥
ॐ हेरम्बाय नम: ।
ॐ इभवक्त्राय नम: ।
ॐ मूषकवहनाय नम: ।
ॐ शिवप्रियाय नम: ।
ॐ उमापुत्राय नम: ।
प्रथमावरणपूजां समर्पयामि ।

द्वितीयावरणपूजां करिष्ये ॥ ॐ वरगणपतये नम: । ॐ सुरगणपतये नम: । ॐ चण्डगणपतये नम: । ॐ इभवक्त्रगणपतये नम: ।
ॐ क्षिप्रगणपतये नम: । ॐ प्रसादगणपतये नम: । ॐ लम्बोदरगणपतये नम: । द्वितीयावरणपूजां समर्पयामि ।
तृतीयावरणपूजां करिष्ये ॥ ॐ इन्द्राय नम: । ॐ अग्नये नम: । ॐ यमाय नम: । ॐ निऋतये नम: । ॐ वरुणाय नम: । ॐ वायवे नम: । ॐ सोमाय नम: । ॐ ईशानाय नम: । तृतीयावरणपूजां समर्पयामि । चतुर्थावरणपूजां करिष्ये ॥ ॐ विनायकाय नम: । ॐ द्वैमातुराय नम: । ॐ विघ्नराजाय नम: । ॐ गणाधिपाय नम: । ॐ हेरम्बाय नम: । ॐ एकदन्ताय नम: । ॐ लम्बोदराय नम: । चतुर्थावरणपूजां समर्पयाभि । पंचमावरणपूजां करिष्ये ॥ ॐ तीक्ष्णदंष्ट्राय नम: । ॐ सतरूपाय नम: । ॐ गजास्याय नम: । ॐ त्रिनेत्राय नम: । ॐ रक्तप्रियाय नम: । ॐ बृहदुदराय नम: । ॐ सुरवंद्याय नम: । ॐ शिवसुताय नम: । पंचमावरणपूजां समर्पयामि । षण्ठावरणपूजां करिष्ये ॥ ॐ भद्रकालिने नम: । ॐ भैरवाय नम: । ॐ शेषाय नम: । ॐ वरुणाय नम: । ॐ वरेण्याय नम: । ॐ सतां पतये नम: । ॐ संवत्सराय नम: । ॐ शान्ताय नम: । षष्ठावरणपूजां समर्पयामि ।
सप्तमावरणपूजां करिष्ये ॥ ॐ सरस्वत्यै नम: । ॐ लक्ष्म्यै नम: । ॐ भारत्यै नम: । ॐ ब्रह्मणे नम: । ॐ विष्णवे नम: । ॐ रुद्राय नम: । ॐ आकाशाय नम: । ॐ वेदाय नम: । ॐ वास्तुपुरुषाय नम: । सप्तमावरणपूजां समर्पयामि ।
अष्टनावरणपूजां करिष्ये ॥ ॐ वक्रतुण्डविनायकाय नम: । ॐ एकदन्तविनायकाय नम: । ॐ त्रिमुखविनायकाय नम: । ॐ पंचास्यविनायकाय नम: । ॐ हेरम्बविनायकाय नम: । ॐ विघ्नराजविनायकार नम: । ॐ वरदविनायकाय नम: । ॐ मोदकविनायकाय नम: । ॐ सिद्धिविनायकाय नम: । अष्टमावरणपूजां समर्पयामि । नवमावरणपूजां करिष्ये ॥ ॐ अभयविनायकाय नम: । ॐ सिंहतुण्डविनायकाय नम: । ॐ कुपिताक्षविनायकाय नम: । ॐ दण्डहस्तविनायकाय नम: । ॐ पिचंडिविनायकाय नम: । ॐ उद्दंडतुण्डविनायकाय नम: । नवमावरणपूजां समर्पयामि । दशमावरणपूजों करिष्यें ॥ ॐ स्थूलदन्तविनायकाय नम: । ॐ कालप्रियविनायकाय नम: । ॐ चतुर्मुखविनायकाय नम: । ॐ द्वितुण्डविनायकाय नम: । ॐ ज्येष्ठविनायकाय नम: । ॐ कलाविनायकाय नम: । ॐ नागेशविनायकाय नम: । ॐ सृष्टिविनायकाय नम: । दशमावरणपूजां समर्पयामि ।
एकादशावरणपूजां करिष्ये ॥ ॐ मणिकर्णविनायकाय नम: । ॐ आशाविनायकाय नम: । ॐ सृष्टिविनायकाय नम: । ॐ यक्षविनायकाय नम: । ॐ गजकर्णविनायकाय नम: । ॐ चित्रघण्टविनायकाय नम: । ॐ स्थूलजंघविनायकाय नम: । ॐ मंगलविनायकाय नम: । एकादशावरणपूजां समर्पयामि ।
द्वादशावरणपूजां करिष्ये ॥ ॐ मोदकविनायकाय नम: । ॐ प्रमोदकविनायकाय नम: । ॐ आमोदकविनायकाय नम: । ॐ सुमुखविनायकाय नम: । ॐ दुर्मुखविनायकाय नम: । ॐ ज्ञानविनायकाय नम: । ॐ द्वारविनायकाय नम: । ॐ विमुक्तविनायकाय नम: । द्वादशावरणपूजां समर्पयामि ।

अंगपूजा

ॐ गणेशाय नम: पादौ पूजयामि । ॐ अघनाशिने नम: जानुद्वयं पूजयामि । ॐ सुवाहवे नम: ऊरुद्वयं पूजयामि । ॐ विघ्नहर्त्रे नम: कर्टि पूजयामि । ॐ लम्बोदराय नम: उदरं पूजयामि । ॐ गणेशाय नम: ह्रदयं पूजयामि । ॐ कपिलाय नम: स्तनद्वयं पूजयामि । ॐ पार्थिवाय नम: भुजद्वयं पूजयामि । ॐ मंजुलकण्ठाय नम: कण्ठं पूजयामि । ॐ स्कंधाग्रजाय नम: स्कन्धौ पूजयामि । ॐ पाशहस्ताय नम: हस्तौ पूजयामि । ॐ गजवक्त्राय नम: मुखं पूजयामि । ॐ विकटनेत्राय नम: नेत्राणि पूजयामि ।
ॐ गजकर्णाय नम: कर्णौ पूजयामि । ॐ सर्वसिद्धिप्रदायकाय नम: शिर: पूजयामि । ॐ सर्वाङ्गं पूजयामि ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP