दक्षिण प्रयाग माहात्म्यः - एकादशोऽध्यायः

श्रीनृसिंहपूर क्षेत्राचे माहात्म्य वाचल्याने प्रत्यक्ष त्या क्षेत्री गेल्याचे पुण्य मिळते.


देव्युवाच ।
विचित्रमिदमाख्यानं तीर्थानां भगवन्मुखात्‍ ।
श्रुतं पापहरं पुण्य़ं सर्वेषां मोक्षसिद्धिदम्‍ ॥१॥
इदानीं कथय स्वामिन्यात्रानिर्णयमुत्तमं ।
यं विज्ञाय नरो याति क्षेत्रं पुण्यफलं वरम्‍ ॥२॥

श्रीशिव उवाच ।
यात्रां सांवत्सरीं देवि मासां नित्यां तथा श्रुणु ।
नृहरेः प्रीयते या हि कृताः पूर्वहर्षिभिः ॥३॥
जयन्त्यां माधवे शुक्ले भूते पाते च स्वातिभे ।
यात्रा सांवत्सरी कार्या वार्षिकी सिद्धिमिच्छता ॥४॥
तस्यां स्नानजपध्यानपूजाहवनतर्पणैः ।
कोटियागफलं स्फीतं भुक्त्वा यांति हरेः पदम्‍ ॥५॥
रामस्य कृष्णस्य जयन्त्यां वा सर्वासु शिवरात्रिषु ।
यात्रा कार्या जयंतीवत्तत्रोपोषणतत्परैः ॥६॥
यद दैत्यो हतः सायं हरिणा सिंहरुपिणा ।
तस्मिन्‍ कालेऽनिशं देवो दृष्टो हंति जनुःशतम्‍ ॥७॥
पर्वपर्वसु गोतीर्थे स्नानं पूजाहरेः परा ।
संक्रातिग्रहणर्केषु भानुतीर्थे तथैव च ॥८॥
सोमश्रवणयोगे तु प्रह्रादस्य हरिः स्वयं ।
दर्शयामास स्‌रुपं तत्र यात्रहि मासिकी ॥९॥
सायं प्रातर्मध्याह्रे वै यात्रा दैनदिनी मता ।
सर्वकल्याणजननी सर्वाघौघविनाशिनी ॥१०॥
जयंत्यः शिवरात्रीश्व तथा हरिदिनानि वै ।
सदोपोष्याणि सुधिया जन्मसाफल्यमिच्छता ॥११॥
एतासु सर्व पापानि तिष्ठंत्यन्नाश्रयेण वै ।
तस्मात्सर्वात्मना धीमानेतासूपवसेत्‍ सदा ॥१२॥
नवमी चैत्रशुक्लस्य श्रावणस्यासिताष्टमी ।
श्रवणद्वादशी भाद्रे राधे शुक्लचतुर्दशी ॥१३॥
अनुराधोत्तरापुष्यरोहिणीश्रवणैर्युता ।
एकादशी द्वादशी वा मघायुक्ता चतुर्दशी ॥१४॥
एतासु पुरुषो धीमान्‍ नाश्नीयात्‍ किमपि प्रिये ।
अन्नमश्न्‍ प्रमादेन याति घोरांस्तु नारकान्‍ ॥१५॥
पूजाहोमस्तुतिर्गीतं जागरो ब्राह्मणार्चनं ।
उपवासः पारणांते विधिः साधारणोऽत्रहि ॥१६॥
नित्यं पूजां हरेः पश्यंस्तीर्थाणां फलमाप्नुयात्‍ ।
प्राप्नुया‍ वै यज्ञफलं पश्यन्नीराजनं हरेः ॥१७॥
नैवेद्यसमये देवं यः पश्यति विमूढधीः ।
सर्वापराधमलिनो दंड‌योऽसौ यमदिंकरैः ॥१८॥
नैवेद्यांत तु नृहरिम सुप्रसन्नं विलोकयन्‍ ।
तीर्थकोटिफलं लब्ध्वा धन्यजन्मा भवेन्नरः ॥१९॥
अपराधकृतां पुंसां तीर्थे वासो न शक्यते ।
तीर्थे पापकृतां यस्मात्सुखं नास्ति युगेष्वपि ॥२०॥
परापवादनिरता हिंस्त्रा ये दुष्प्रतिग्रहाः ।
दुराचारा नरास्तेषां तीर्थे वासो न चोत्तमः ॥२१॥
तीर्थे प्रवेशमापन्नाः सर्वे निष्पापपंजराः ।
तीर्थे वासकृता मर्त्या अप्यमर्त्या मताः शिवे ॥२२॥
तीर्थे पापकृतां घोरां विष्वक्सेनस्य यातनाः ।
पश्यतां तु नृहरिं भक्त्या यमदूता न गोचराः ॥२३॥
नृसिंहनामविध्वस्तपापकंचुकनिर्मलाः ।
प्रयांति नृहरेर्लोकं योगिनामपि दुर्लभम्‍ ॥२४॥
इति श्रीपद्मपुराणे नृसिंहपुरमाहात्म्ये श्रीशिवपार्वतीसंवादे यात्रनिर्णयवर्णनं नाम एकादशोऽध्यायः ।

N/A

References : N/A
Last Updated : March 23, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP