दक्षिण प्रयाग माहात्म्यः - प्रथमोऽध्यायः

श्रीनृसिंहपूर क्षेत्राचे माहात्म्य वाचल्याने प्रत्यक्ष त्या क्षेत्री गेल्याचे पुण्य मिळते .


॥ श्रीगणेशाय नमः । श्रीलक्ष्मीनृसिंहाय नमः ॥

लक्ष्मीशोभितवामभागममलं सिंहासने सुंदरं ।

सव्ये चक्रधरं च निर्भयकरं वामेन चापं वरं ॥

सर्पाधीशकृतातपत्रममलं श्रीवत्सवक्षःस्थलं ।

वंदे देवमुनींद्रवंदितपदं लक्ष्मीनृसिंहं विभुम् ‌ ॥१॥

श्रुत्वा माहात्म्यमतुलं क्षेत्राणां सरहस्यकं ।

सर्वार्थैंकपदं गुह्यमपृच्छन् ‌‍ मुनयोऽमलाः ॥२॥

को देवः सर्वदेवानां क्वास्ते कीदृग्‌विधः कथं ।

पूज्यो मंत्रोऽस्य कः सूत सर्वं तच्च वदस्व नः ॥३॥

सूत उवाच ।

मुनयः साधुपृष्टोऽहं लोकानां हितमीप्सुभिः ।

वक्ष्ये गुह्यं भगवते नत्वा व्यासाय धीमते ॥४॥

एकदा रहसि स्थाणुं समाधिनिरतं सती ।

प्रणम्योवाच मधुरं जिज्ञासुर्गुमात्मनि ॥५॥

देव्युवाच ।

सर्वज्ञ प्राणनाथेश प्रसादं कुरु शंकर ।

किं ध्यायसे चिरं चित्ते ध्येयस्ते कः परात्मनः ॥६॥

इत्थं चेत्कृपया तेऽद्य श्रोष्याम्यार्तार्तिनाशन ।

तव प्रसादादहमप्यंतस्तं चिंतये विभुम् ‌ ॥७॥

श्रीशिव उवाच ।

श्रुणु देवि परं गुह्यमनाख्येयमपि क्वचित् ‍ ।

वक्ष्ये ध्येयं सदा यत्तदनिर्देश्यं मनोगिराम् ‍ ॥८॥

यदेकमजरं शांतं सच्चिदानंदरुपकं ।

अनाख्यं नरसिंहेति प्रसिद्धं चिंतायामि तत् ‌ ॥९॥

आत्मा यः सर्वभूतानामनादिनिघनोऽव्ययः ।

स्वप्रकाशः सुराधीशैरभिवंद्यपदांबुजः ॥१०॥

एषः स्वलीलया विश्वं सृजत्यवति हंत्यजः ।

नानावतारैर्विश्वात्मा क्रीडत्यद्भुतविक्रमः ॥११॥

देवानां गुणलिंगानामेष कारणमक्षरं ।

क्षराक्षरविभेदाभ्यामेष सर्वत्र राजते ॥१२॥

अलिंगः सर्वालिंगात्मा प्राणलिंगो महेश्वरी ।

नृसिंहोऽखंडमात्मस्थः स्वात्मना चिंन्त्यते विभुः ॥१३॥

देव्युवाच ।

देवेश जगदीशान सर्वज्ञ करुणाकर ।

ज्ञात आत्मा नृसिंहेति प्रसादात्तव शंकर ॥१४॥

कथं ज्ञेयो महामूढैरजितात्मभिरिश्वरः ।

तन्मामाख्याहि यत्रासौ सुखेनावाप्यतेऽखिलैः ॥१५॥

श्रीशिव उवाच ।

ज्ञेयो भक्त्यैव नृहरिर्लब्धवा सत्समागमात् ‌ ।

विरक्तः सर्वभोगेषु सर्वात्मा सर्वतोमुखः ॥१६॥

बाला वा ज्ञानिनः सक्ता विरक्ता वा गुणात्मकाः ।

मुच्येरन् ‍ संसृतेर्भक्त्या हरेः सत्संगलब्धया ॥१७॥

भक्तिस्तदेकनिष्ठा या कायवाङ्‌मनसा सदा ।

बहुभिर्वहुधा प्रोक्ता सद्यः संसृतिहारिणी ॥१८॥

अनंतजन्मसाहस्त्रैः संचितैः पुण्यराशिभिः ॥

भक्तिस्यान्नृहरौ भव्या सर्वात्मन्यखिलाश्रये ॥१९॥

नानापातकयुक्तोऽपि मूढोऽप्यविजितेंद्रियः ।

लीलयाप्नोति कैवल्यं नृहरेर्नामकीर्तनात् ‌ ॥२०॥

दुराराध्यो नृभिर्मूढैरविपक्वेद्रियैरयं ।

सुखेनावाप्यते यत्र तन्दुह्यं ब्रवीमि ते ॥२१॥

पुरा त्रिपुरदाहेन तप्ताशेषतनोर्मम ।

सुधांशुगंगासंगोऽपि न शांत्यैयदभूच्छिवे ॥२२॥

तदा भीमतनोरग्रे सुराः स्थातुमनीश्वराः ।

गत्वा ब्रह्मादयो विष्णुं शरण्यं सुव्यजिज्ञपन् ‌ ॥२३॥

देवा ऊचुः ।

जय शांत बलाधार विश्वरुप परात्पर ।

विष्णो त्रिपुरसंहर्तुर्दाहं शमय माधव ॥२४॥

एष वीरो महाभीम उग्रः क्रोधाग्निदीपनः ।

त्रिनेत्रो दाहसंतप्तो ग्रासं कर्ता घनः स्फुटम् ‌ ॥२५॥

पाहि पाहि त्रिलोकेश हालाहलगिलाननात् ‍ ।

अकांडे प्रलयो मा भूदच्युताश्रितदेहिनाम् ‌ ॥२६॥

श्रीशिव उवाच ।

इति विक्लवितं तेषां सुराणां वीक्ष्य माधवः ।

प्रहस्य मेघगंभीरां बभाषे वाचममृताम् ‍ ॥२७॥

श्रीभगवानुवाच ।

अभयं वोऽमरा अस्तु शिवलीलानिवेशतः ।

एतस्मान्नहि साधूनां भीतिर्विश्वात्मरुपिणः ॥२८॥

भीमोऽयं किल भीमानां मृत्योर्मुत्युंजयोऽह्यसौ ।

कालस्यापि महाकालः शिवानां तु शिवं स हि ॥२९॥

अयं मे ह्रदयं शंभुरस्याहं ह्रदयं परं ।

इति जानाति तत्वेन यः समुच्येत संकटात् ‌ ॥३०॥

अस्ति तत्र सारित् ‌ पुण्या भीमा भीमांगसंभवा ।

नीराकारं वपुः कृत्वा विधास्ये तत्र संगमम ‌ ॥३१॥

अतोऽहं द्रवरुपेण स्वां शक्तिं प्रेरयन् ‌ सुराः ।

तमद्यद्रवरुपेण क्रींडंतं समुपैमि भोः ॥३२॥

तत्र यूयं समायात सर्वे सर्वार्थसाधकं ।

द्रष्टुं भीमाद्रवायोगं लोकांना हितमीप्सवः ॥३३॥

श्रीशिव उवाच ।

इत्यादिश्य सुरान् ‍ विष्णुस्तत्रैवांतरधीयत ।

देवः सद्योद्रवाकारं दद्दशुर्विस्मितांतराः ॥३४॥

तदैव मे ह्यंगभूता नदी सर्वाघहारिणी ।

चचार नीरया भीमा पावनी सर्वदेहिनाम् ‍ ॥३५॥

देवा उभयतः कूले पश्यंतो ह्रष्टमानसाः ।

ययुर्यत्रोभयोः संगः प्रत्यगात्मा हरिः स्थितः ॥३६॥

आलोक्यात्मैकसौख्यं श्रीमंदिरं सुंदरोत्तमम् ‍ ।

प्रणम्य स्तुतिभिः स्तुत्वा दिव्यपुष्पैरवाकिरन् ‌ ॥३७॥

नदीसंगमसुस्नाता हतपापतमोभराः ।

नृसिंहदर्शनानंदनिर्भरास्तेऽभवन्सुराः ॥३८॥

तद्देवि परमं क्षेत्रम सिद्धीनां परमायनं ।

आस्ते यत्रानिशं देवो नृसिम्हो भक्तवत्सलः ॥३९॥

सुदर्शनमित्याभिहितं क्षेत्रं यद् ‌ वेदविद्वरैः ।

तन्नाभिरेष भूगर्भे क्षेत्रराजो विराजते ॥४०॥

कलिकल्मषबुद्धीनां महापापकृतामपि ।

दर्शनात्पापराशिघ्नो भजनादू भुक्तिमुक्तिदः ॥४१॥

अत्रैव मृग्यः सर्वात्मा नृसिंहो भवभीरुभिः ।

ध्येयः पूज्यो नमस्योऽयं सर्वार्थैकामरद्रुमः ॥४२॥

इति श्री पद्मपुराणे नृसिंहपुरमाहात्म्ये शिवपार्वती संवादे क्षेत्रोत्पत्तिकथनं नाम प्रथमोऽध्यायः ।

N/A

References : N/A
Last Updated : March 22, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP