सत्सङगसूक्तिः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


कल्पद्रुमः कल्पितमेव सूते

सा कामधुक्कामितमेव दोग्धि ।

चिन्तामणिश्चिन्तितमेव दत्ते

सतां हि सङगः सकलं प्रसूते ॥१॥

तृष्णां छिन्ते शमयति मदं ज्ञानमाविष्करोति

नीतिं सूते हरति विपदं सम्पदं संचिनोति ।

पुंसां लोकद्वितयशुभदा सङगतिस्सज्जनानां

किं वा कुर्यान्न फलममलं दुःखनिर्णाशदक्षा ॥२॥

तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् ।

भगवत्सङिगसङगस्य मर्त्यानां किमुताशिषः ॥३॥

न रोधयति मां योगो न सांख्यं धर्म एव च ।

न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा ॥४॥

व्रतानि यज्ञश्छन्दांसि तीर्थानि नियमा यमाः ।

यथावरुन्धे सत्सङगः सर्वसङगापहो हि माम् ॥५॥

न तथा ह्यघवान् राजन् पूयेत तपआदिभिः ।

यथा कृष्णार्पितप्राणस्तत्पूरुषनिषेवया ॥६॥

रहूगणैतत्तपसा न याति

न चेज्यया निर्वपणाद् गृहाद्वा ।

नच्छन्दसा नैव जलाग्निसूर्यै-

र्विना महत्पादरजोऽभिषेकम् ॥७॥

जाडयं धियो हरति सिञ्चति वाचि सत्यं

मानोन्नतिं दिशति पापमपाकरोति ।

चेतः प्रसादयति दिक्षु तनोति कीर्तिं

सत्सङगतिः कथय किं न करोति पुंसाम् ॥८॥

यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः समभवं

तदा सर्वज्ञोऽस्मीत्यभवदवलिप्‍तं मम मनः ।

यदा किञ्चित्किञ्चिद्‌बुधजनसकाशादवगतं

तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥९॥

तत्त्वं चिन्तय सततं चित्ते

परिहर चिन्तां नश्वरवित्ते ।

क्षणमिह सज्जनसङगतिरेका

भवति भवार्णवतरणे नौका ॥१०॥

परिचरितव्याः सन्तो यद्यपि

कथयन्ति नो सदुपदेशम् ।

यास्तेषां स्वैरकथास्ता

एव भवन्ति शास्त्राणि ॥११॥

भक्तानां मम योगिनां सुविमलस्वान्तातिशान्तात्मनां

मत्सेवाभिरतात्मनां च विमलज्ञानात्मनां सर्वदा ।

सङंग यः कुरुते सदोद्यतमतिस्तत्सेवनानन्यधी-

र्मोक्षस्तस्य करे स्थितोऽहमनिशं दृश्यो भवे नान्यथा ॥१२॥

भाग्योदयेन बहुजन्मसमार्जितेन

सत्सङगमेव लभते पुरुषो यदा वै ।

अज्ञानहेतुकृतमोहमदान्धकार-

नाशं विधाय हि तदोदयते विवेकः ॥१३॥

N/A

References : N/A
Last Updated : March 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP